समाचारं

आधिकारिकतया विमोचितम् ! गुआङ्गडोङ्ग मॉडल् बृहत्-परिमाणेन उपकरणानां नवीकरणे उपभोक्तृवस्तूनाम् व्यापारे च सहायकं भवति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ अगस्त दिनाङ्के ग्वाङ्गडोङ्ग-प्रान्तस्य "यु हुआन् शीन्" ब्राण्ड्-प्रक्षेपणसम्मेलनं ग्वाङ्गडोङ्ग-नगरे आयोजितम् आसीत्, अस्य आयोजनस्य मार्गदर्शनं गुआङ्गडोङ्ग-प्रान्ते बृहत्-परिमाणस्य उपकरण-अद्यतनस्य, उपभोक्तृ-वस्तूनाम् व्यापार-कार्यस्य च प्रचारार्थं समर्पितेन विशेषवर्गेण कृतम् आसीत् । अस्मिन् सत्रे Yue Huan Xin" ब्राण्ड् विमोचितः ।
बृहत्-स्तरीय-उपकरण-उन्नयनस्य नूतन-चक्रस्य प्रचारः, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनं च उच्च-गुणवत्ता-विकासस्य समग्र-स्थितेः दृष्टिः कृत्वा दल-केन्द्रीय-समित्या कृता प्रमुखा निर्णय-व्यवस्था अस्ति वर्तमानं दीर्घकालीनं च, विकासं स्थिरं करोति परिवर्तनं च प्रवर्धयति, उद्यमानाम् आजीविकायाः ​​च लाभं ददाति, तथा च समग्ररूपेण सामरिकं महत्त्वं भवति। गुआंगडोङ्ग-प्रान्तेन राष्ट्रिय-नियोजनस्य सक्रियरूपेण प्रतिक्रिया दत्ता, समये प्रासंगिकनीतयः निर्गताः, प्रान्तीय- "द्वौ नवीनौ" कार्यदलस्य स्थापनां कृतम्, तथा च बृहत्-परिमाणस्य उपकरण-अद्यतनस्य, उपभोक्तृ-वस्तूनाम् व्यापारस्य च कार्यान्वयनस्य सशक्ततया प्रचारः कृतः
अवगम्यते यत् अस्मिन् समये विमोचितः "गुआङ्गडोङ्ग हुआनक्सिन्" ब्राण्ड् एकमात्रः आधिकारिकरूपेण निर्दिष्टः ब्राण्डः अस्ति यः प्रान्तीयस्य "द्वौ नवीनौ" कार्यदलस्य मार्गदर्शनेन गुआङ्गडोङ्गप्रान्ते "द्वौ नवीनौ" कार्यस्य सेवां करोति चीनदेशे "द्वौ नवीनौ" कार्यं नवीनम्” कार्यं आधिकारिकब्राण्ड्। पत्रकारसम्मेलने आधिकारिकतया "गुआङ्गडोङ्ग हुआनक्सिन्" इत्यस्य ब्राण्ड्-नामस्य LOGOस्य च घोषणा कृता, यत् "सरकारीमार्गदर्शनं, व्यावसायिकप्रबन्धनं, मुक्तसाझेदारी, मुक्तप्रयोगः च" इति सिद्धान्तानां पालनम् करिष्यति, येन बाजारस्य जीवनशक्तिः उत्तेजितुं, हरित-उपभोगस्य प्रवृत्तेः नेतृत्वं कर्तुं, तथा च संसाधनपुनःप्रयोगं प्रवर्धयन्ति।
संवाददाता सभायां ज्ञातवान् यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं गुआङ्गडोङ्ग-नगरे औद्योगिकक्षेत्रे उपकरण-उन्नयनस्य निवेशः २३० अरब-युआन्-अधिकः अभवत्, यत् वर्षे वर्षे २५% वृद्धिः अभवत् विशेषवर्गेण "गुआंगडोङ्ग हुआनक्सिन्" ब्राण्डः स्थापितः, यः द्वयोः नवीनकार्यजनकल्याणब्राण्डयोः प्रचारार्थं सेवारूपेण कार्यं करिष्यति गुआङ्गडोङ्ग हुआनक्सिन् ब्राण्ड् अनुप्रयोगपरिदृश्यान् समृद्धं करिष्यति तथा च दृश्यतां, प्रभावं च अधिकं वर्धयितुं क्रयणस्य विक्रयस्य च नवीनमाडलस्य अन्वेषणं करिष्यति तथा विश्वसनीयता, तथा च द्वौ नूतनौ जनकल्याणकारीब्राण्डौ निर्मातुं नूतनं कार्यं उत्तमसामाजिकवातावरणेन समर्थितम् अस्ति।
सभायां गुआङ्गडोङ्ग प्रान्तीयविकाससुधारआयोगस्य निदेशकः ऐ ज़ुफेङ्गः अवदत् यत् "गुआंगडोङ्ग हुआनक्सिन्" ब्राण्ड् उद्योगस्य उच्चगुणवत्तायुक्तविकासं सशक्तं कर्तुं बृहत्परिमाणेन उपकरणानां अद्यतनीकरणे केन्द्रीक्रियते new ones to cultivate more consumption growth points नवीन उत्पादकता।
ऐ Xuefeng इत्यनेन घोषितं यत् "Guangdong Huanxin" इति ब्राण्ड् सर्वेभ्यः योग्यसरकारीविभागेभ्यः, उद्यमेभ्यः, संस्थाभ्यः, सामाजिकसङ्गठनेभ्यः च निःशुल्कं प्रदत्तं भविष्यति। ब्राण्ड् उपयोक्तृभ्यः केवलं प्रासंगिकविनियमानाम् अनुपालनं कर्तुं आवश्यकं भवति तथा च ब्राण्ड् द्वारा प्रदत्तं समर्थनं प्रचारमार्गैः, विक्रयचैनेलैः इत्यादिभिः विना किमपि शुल्कं न दत्त्वा आनन्दयितुं आवश्यकम्।
शेन्झेन् रेडियो-दूरदर्शनसमूहस्य दलस्य सचिवः अध्यक्षः च शाङ्ग बोयिङ्ग् इत्यनेन "गुआङ्गडोङ्ग हुआन्क्सिन्" ब्राण्ड् इत्यस्य विवरणं परिचयितम् । सा अवदत् यत् "गुआङ्गडोङ्ग हुआनक्सिन्" ब्राण्डस्य प्रारम्भः प्रासंगिकराष्ट्रीयनीतिषु गुआङ्गडोङ्गप्रान्तस्य "द्वौ नवीनौ" कार्यस्य च पूर्णप्रतिक्रिया अस्ति।
एकः प्रमुखः निर्माण-उपभोग-प्रान्तः इति नाम्ना गुआङ्गडोङ्ग-नगरस्य निर्माण-उपभोग-परिमाणं द्वयोः अपि ४ खरब-युआन्-अधिकं भवति । ते क्रमशः देशस्य अष्टमांशं, दशमांशं च भवन्ति । आपूर्तिपक्षे, माङ्गपक्षे च अस्य उत्कृष्टाः लाभाः सन्ति । ऐ ज़ुएफेङ्ग्, शाङ्ग बोयिंग् च द्वौ अपि अवदताम् यत् एतत् गुआङ्गडोङ्गस्य लाभानाम् आधारेण भवितुमर्हति, द्वयोः नूतनयोः प्रमुखक्षेत्रयोः ध्यानं दातव्यं, "ग्वाङ्गडोङ्ग हुआनक्सिन्" इत्यस्य माध्यमेन "सरकारीमार्गदर्शनं, व्यावसायिकप्रबन्धनं, मुक्तसाझेदारी, मुक्तप्रयोगः च" इति नीतेः पालनं कर्तव्यम् । brand building to fully bring together the government and enterprises , उपभोक्तृसंस्थाः, वित्तीयसंस्थाः अन्ये च सामाजिकशक्तयः लोकसेवामञ्चानां निर्माणं कर्तुं, आपूर्ति-माङ्गस्य च मध्ये सम्पर्कं सुदृढं कर्तुं, तथा च द्वयोः नवीनकार्ययोः कार्यान्वयनम् सुदृढं कर्तुं।
अवगम्यते यत् अग्रिमे चरणे ग्वाङ्गडोङ्ग-प्रान्तः बृहत्-परिमाणस्य उपकरण-अद्यतन-सेवा, उपभोक्तृवस्तूनाम् व्यापारः, अपशिष्ट-पुनःप्रयोगः इत्यादीनां सेवां कर्तुं लोकसेवा-मञ्चानां श्रृङ्खलायाः निर्माणस्य प्रचारार्थं "गुआङ्गडोङ्ग-हुआनक्सिन्"-ब्राण्ड्-इत्यस्य उपरि निर्भरः भविष्यति ., गुआंगडोङ्ग-नगरस्य उद्यमानाम् निवासिनः च सुविधां, गतिं, तथा च एकस्मिन् समये प्राधान्यं विश्वसनीयं च "ऑनलाइन + ऑफलाइन" समाधानं प्रदातुं, ब्राण्ड् सक्रियरूपेण न्यूनीकर्तुं "मात्राविक्रयः" तथा "मात्राक्रयणम्" इत्यादीनां नूतनानां मॉडलानां अन्वेषणं करिष्यति; उपभोक्तृव्ययस्य वर्धनं च स्केलप्रभावस्य विपण्यप्रभावस्य च माध्यमेन उपभोक्तृअनुभवं वर्धयति। ब्राण्ड् ब्राण्ड् जागरूकतां प्रभावं च वर्धयितुं समृद्ध-अनुप्रयोग-परिदृश्येषु अभिनव-प्रचार-विधिषु अपि अवलम्बते, तथा च एकं उत्तमं सामाजिकं वातावरणं निर्मास्यति यत् बृहत्-परिमाणेन उपकरण-अद्यतनं उपभोक्तृ-वस्तूनाम् व्यापारं च प्रवर्धयति |.
पाठ |.रिपोर्टर हांग यिंग तथा प्रशिक्षु वांग झीशान
प्रतिवेदन/प्रतिक्रिया