आगामिवर्षस्य एप्रिलमासे २१ तमे शङ्घाई-नगरस्य वाहनप्रदर्शनस्य आयोजनं भविष्यति, यस्य प्रदर्शनक्षेत्रं ३६०,००० वर्गमीटर् इति अनुमानितम् अस्ति ।
2024-08-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य २७ दिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं शङ्घाई-परिषदः ज्ञातवान् यत् २१ तमे शङ्घाई-अन्तर्राष्ट्रीय-वाहन-उद्योग-प्रदर्शनी (अतः परं: २१ तमे शङ्घाई-वाहन-प्रदर्शनम् इति उच्यते) भविष्यति in 2025 एप्रिल-मासस्य २५ दिनाङ्कात् मे-मासस्य द्वितीयदिनपर्यन्तं राष्ट्रिय-सम्मेलन-प्रदर्शन-केन्द्रे (शङ्घाई) आयोजितं भविष्यति ।
यथा यथा चीनीयवाहनानि विश्वमञ्चं प्रति उत्तमं गच्छन्ति तथा तथा ४० वर्षाणि यावत् गतं शङ्घाई-वाहनप्रदर्शनं विश्वस्तरीयं वाहनप्रदर्शनरूपेण नवीनीकरणं भविष्यति। २१ तमे शङ्घाई-वाहनप्रदर्शनस्य विषयः "नवीनतां आलिंगनं, विजय-विजय-भविष्यम्" इति अस्ति, प्रदर्शनस्य परिमाणं ३६०,००० वर्गमीटर् यावत् भवितुं शक्नोति इति अपेक्षा अस्ति प्रदर्शनी-कार्यक्रमस्य अनुसारं २०२५ तमस्य वर्षस्य एप्रिल-मासस्य २३, २४ च मीडिया-दिनानि सन्ति, तथा च केवलं घरेलु-विदेशीय-वार्ता-माध्यमाः प्राप्ताः भविष्यन्ति, एप्रिल-मासस्य २५ तः २६ पर्यन्तं व्यावसायिक-आगन्तुक-दिनानि सन्ति, एप्रिल-मासस्य २७ तः २ मे-पर्यन्तं च सार्वजनिकदिनानि सन्ति
तदतिरिक्तं २०२५ तमस्य वर्षस्य अप्रैल-मासस्य २२ दिनाङ्के आयोजकाः राष्ट्रिय-सम्मेलन-प्रदर्शन-केन्द्रे शङ्घाई-इण्टर-महाद्वीपीय-होटेल्-मध्ये २०२५ तमस्य वर्षस्य वैश्विक-वाहन-नेतृणां बन्द-द्वार-शिखरसम् अपि आयोजयिष्यन्ति, यत्र राष्ट्रिय-मन्त्रालयानाम् आयोगानां च, शङ्घाई-नगरपालिकायाः, सम्बन्धित-सरकारी-विभागानाम्, उद्योगस्य च प्रतिनिधिं आमन्त्रयिष्यन्ति संस्थाः, वैश्विकं वाहनम्, प्रौद्योगिकी तथा क्षेत्रे सम्बद्धाः व्यापारनेतारः वैश्विकवाहनउद्योगस्य वर्तमानस्थितेः, विकासस्य, भविष्यस्य च चर्चां कुर्वन्ति।
द पेपर रिपोर्टर यू काई
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)