समाचारं

नानमिंग जिला सैन्य-नागरिक संयुक्त पर्यवेक्षण छात्र सैन्य प्रशिक्षण का निरीक्षण करता है

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"उच्चविद्यालयस्य छात्राणां कृते सैन्यप्रशिक्षणपाठ्यक्रमं" सख्तीपूर्वकं कार्यान्वितुं, मण्डले छात्रसैन्यप्रशिक्षणस्य व्यावसायिकीकरणस्य, विपण्य-उन्मुखस्य च सुधारस्य परिणामानां परीक्षणं कर्तुं, तथा च 2024 तमे वर्षे छात्रसैन्यप्रशिक्षणस्य व्यवस्थितं प्रभावी च प्रारम्भं प्रवर्धयितुं प्रवर्तयितुं च। अद्यैव नानमिंगमण्डलस्य मानवसंसाधनमन्त्रालयः, शिक्षाब्यूरो, मानवसंसाधनसामाजिकसुरक्षाब्यूरो च मण्डले छात्राणां सैन्यप्रशिक्षणस्य विशेषपरिवेक्षणं निरीक्षणं च कर्तुं संयुक्तपरिवेक्षणसमूहस्य निर्माणं कृतवन्तः।
स्थलगतनिरीक्षणस्य, सूचनासमीक्षायाः, प्रश्नावलीनां, चर्चायाः, आदानप्रदानस्य च माध्यमेन पर्यवेक्षणदलेन जीवनसुरक्षा, चिकित्सासुरक्षा, आवाससुरक्षा, प्रशिक्षणयोजनायाः कार्यान्वयनस्य च विषये ज्ञातं, प्रशिक्षणविद्यालयानाम्, सहभागिनां छात्राणां, सैन्यस्य च मतं पूर्णतया अवगतम् training instructors छात्रसैन्यप्रशिक्षणस्य व्यावसायिकीकरणं विपणनं च निवारयितुं सैन्य-स्थानीय-बलानाम् एकीकरणं अनुशंसितम् अस्ति। पर्यवेक्षणं निरीक्षणं च सर्वेषां सैन्यप्रशिक्षणप्रशिक्षकाणां विद्यालयेन सह सक्रियरूपेण सहकार्यं कर्तुं, छात्राणां वैचारिकमनोवैज्ञानिकशारीरिकस्थितौ सदैव ध्यानं दातुं, वैज्ञानिकरूपेण प्रशिक्षणस्य दृढतया आयोजनं कर्तुं, सैन्यस्य उच्चगुणवत्तायुक्तं उच्चस्तरीयं च समाप्तिं सुनिश्चित्य औपचारिकप्रशिक्षणं करणीयम् इति आवश्यकता वर्तते प्रशिक्षणकार्यम्।
नानमिंगजिल्लाजनसशस्त्रसेनाविभागस्य नेता उक्तवान् यत् छात्रसैन्यप्रशिक्षणं दलस्य शिक्षानीतिं राष्ट्ररक्षाशिक्षायाः च कार्यान्वयनार्थं विशिष्टः उपायः अस्ति। अस्माभिः राजनैतिक-रणनीतिक-स्तरस्य उपरि स्थित्वा नूतनयुगे छात्रसैन्यप्रशिक्षणस्य महत्त्वं पूर्णतया अवगन्तुं करणीयम् | अस्माभिः कार्यक्रमानुसारं प्रशिक्षणं करणीयम्, प्रबन्धनस्य मानकीकरणं करणीयम्, औपचारिकतां च दूरीकर्तुं शक्यते छात्रसैन्यप्रशिक्षणस्य सम्पूर्णप्रक्रियायां अस्माभिः सदैव सुरक्षां स्थिरतां च निर्वाहयितव्या, आरामस्य संयमस्य च विषये ध्यानं दातव्यम् प्रशिक्षणस्य, तथा च पद्धतीनां पद्धतीनां च विषये ध्यानं ददातु, येन प्रत्येकः नूतनः छात्रः सैन्यप्रशिक्षणे सफलः भवितुम् अर्हति।
अग्रिमे चरणे नानमिंग-जिल्लासैन्यः अनुवर्तनं निरन्तरं करिष्यति, पर्यवेक्षणं निरीक्षणं च करिष्यति, मण्डले छात्रसैन्यप्रशिक्षणस्य व्यावसायिकीकरणस्य, विपण्य-उन्मुखस्य च सुधारस्य परिणामान् एकीकृत्य निरन्तरं करिष्यति, छात्रस्य स्वस्थविकासं च निरन्तरं प्रवर्तयिष्यति औपचारिकं, उच्चगुणवत्तायुक्तं, कुशलं च दिशि सैन्यप्रशिक्षणम्।
संवाददाता वांग याओ यांग युलिंग
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीयः परीक्षणः शेन् अन्योङ्गः
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया