समाचारं

ज़ेलेन्स्की घोषयति यत्: “प्रथमं सफलं परीक्षणप्रक्षेपणं”

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः लु ज़ी
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २७ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सैन्येन अद्यैव प्रथमं स्वदेशीयरूपेण निर्मितस्य बैलिस्टिकक्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्।
एजेन्स फ्रांस्-प्रेस्, कीव् इन्डिपेण्डन्ट् इत्यादीनां मीडिया-समाचारानाम् आधारेण ज़ेलेन्स्की-महोदयः मंगलवासरे अवदत् यत् युक्रेन-सैन्येन अद्यैव प्रथमवारं स्वदेशीय-उत्पादितस्य बैलिस्टिक-क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्। सः राजधानी कीव्-नगरे वार्ताकारसम्मेलने अवदत् यत् - "युक्रेनस्य प्रथमस्य बैलिस्टिक-क्षेपणास्त्रस्य सकारात्मकपरीक्षा अभवत् । अहम् अस्माकं रक्षा-उद्योगं अभिनन्दयामि । अस्य क्षेपणास्त्रस्य विषये अधिकविवरणं प्रकटयितुं न शक्नोमि।
Zelenskiy यूक्रेनी मीडिया डेटा मानचित्र
एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् पाश्चात्यसैन्यसहायतायाः उपरि स्वस्य निर्भरतां न्यूनीकर्तुं प्रयत्नस्य भागरूपेण युक्रेनदेशः स्वस्य सैन्यउद्योगस्य विकासाय, स्वक्षेत्रे सैन्यनिर्माणं प्रोत्साहयितुं च प्रयतते।
कीव-इण्डिपेण्डन्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् पूर्वदिने युक्रेन-देशस्य रक्षामन्त्री उमेरोव् इत्यनेन उक्तं यत् युक्रेन-सेना रूसी-वायु-आक्रमणानां प्रतिक्रियायै स्वस्य शस्त्राणां उपयोगं कर्तुं सज्जा अस्ति इति
गतसप्ताहे ज़ेलेन्स्की इत्यनेन अपि प्रकाशितं यत् युक्रेन-सेना प्रथमवारं युद्धे "पलियायत्सिया" इति नामकं स्वदेशनिर्मितं दीर्घदूरपर्यन्तं "ड्रोन्-क्षेपणास्त्रं" नियोजितवती।
प्रतिवेदन/प्रतिक्रिया