2024-08-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
People's Daily Online, Beijing, August 26. 25 अगस्त 2024 दिनाङ्के 20 तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च नूतनयुगस्य उद्यमशीलताभावनायाः संवर्धनं, अग्रे सारयितुं च, सुदृढं कुर्वन्तु वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणे उद्यमानाम् प्रबलस्थानं, अस्माकं देशस्य अर्थव्यवस्थायाः उच्चगुणवत्तां प्रवर्धयितुं च, जनवित्तीयमञ्चस्य महत्त्वपूर्णघटकरूपेण, जनदैनिकजालद्वारा आयोजितं २०२४ उद्यमिनः सम्मेलनं जनदैनिकस्य अन्तर्राष्ट्रीयव्याख्यानभवने आयोजितम् आसीत् !
अयं कार्यक्रमः "नवयुगस्य उद्यमशीलतायाः भावनायाः सह उद्यमविकासस्य आन्तरिकचालकशक्तिं आकारयितुं" तथा च "औद्योगिकशृङ्खलायाः गुणवत्तां उन्नयनं च प्राप्तुं श्रृङ्खलास्वामिनः नेतृत्वं वर्धयितुं" इति विषयेषु केन्द्रितः आसीत् तथा च बहुविधविषयकगोष्ठीः आयोजिताः तथा च गोलमेजसंवादाः, तथा च उद्यमनवाचारं, विकासं परिवर्तनं च केन्द्रीकृत्य उन्नयनं, प्रतिस्पर्धा, सहकार्यं च इत्यादिषु उष्णविषयेषु वयं चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य १३ तमे राष्ट्रियसमितेः उपाध्यक्षं केन्द्रस्य पूर्वकार्यकारीउपाध्यक्षं च गु शेङ्गजुं आमन्त्रितवन्तः लोकतांत्रिकराष्ट्रीयनिर्माणसङ्घस्य समितिः, ये झेन्झेन्, जनदैनिकस्य ऑनलाइनस्य अध्यक्षः तथा संचारसामग्रीसंज्ञानस्य राष्ट्रीयमुख्यप्रयोगशालायाः निदेशकः, तथा च Haier समूहस्य निदेशकमण्डलस्य अध्यक्षः , सीईओ झोउ युन्जी, सिचुआन-वाणिज्यसङ्घस्य अध्यक्षः तथा न्यू होप ग्रुप् इत्यस्य अध्यक्षः लियू योन्घाओ, पार्टीसमितेः सचिवः तथा बीजिंगपर्यटनसमूहस्य अध्यक्षः बाई फैन्, पार्टीसमितेः स्थायीसमितेः सदस्यः तथा च चीनसञ्चारसमूहनिगमस्य उपमहाप्रबन्धकः लियू चेंग्युन्, लाङ्गजिउ ग्रुप् फू इत्यस्य उपाध्यक्षः राव , कुण्डा होल्डिंग ग्रुपस्य निदेशकमण्डलस्य अध्यक्षः पेङ्ग जियानहुः, डोंगफेङ्ग लिउकी मोटरस्य महाप्रबन्धकः लिन् चाङ्गबो, न्यू वर्ल्ड टेक्नोलॉजी ग्रुपस्य अध्यक्षः वाङ्ग जिंग् इत्यादयः उद्यमप्रतिनिधिभिः मुख्यभाषणं कृतम्। सम्मेलने भागं ग्रहीतुं रोङ्गशुन् समूहस्य कार्यकारीनिदेशकः उपाध्यक्षः च झोउ झेङ्गहानः झोङ्गरुन् हन्यु संस्कृतिसमूहस्य अध्यक्षः च आमन्त्रितः आसीत् ।
बीजिंग-नगरे केन्द्रीकृत्य वयं अभिनव-विकासस्य औद्योगिक-उन्नयनस्य च चर्चां करिष्यामः, तथा च नूतन-युगस्य उद्यमशीलता-भावनायाः उपयोगं कृत्वा बुद्धि-योगदानं करिष्यामः, नूतन-उत्पादक-शक्तीनां संवर्धनं त्वरयितुं सहमति-निर्माणं च करिष्यामः, अस्माकं देशस्य अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासं च प्रवर्धयिष्यामः |.
अनहुई रोङ्गशुन् औद्योगिकसमूहस्य कार्यकारीनिदेशकः उपाध्यक्षः च झोउ झेन्घान् इत्यनेन उक्तं यत्, सः समूहः वास्तुकलाभिः नगरं प्रभावितं कर्तुं, सेवायाः सह स्वामिनः तापयितुं, गुणवत्तायाः सह भावनां प्रकटयितुं च स्वस्य मूल-अभिप्रायस्य सदैव पालनम् अकरोत् विगत 23 वर्षेषु समूहेन Ningjia Home Furnishings विषये गहनतया अन्वेषणं प्राप्तम्, तस्य विषये व्यापकरूपेण विचारः कृतः, तथा च प्रत्येकं परियोजनायाः रणनीतिकदृष्ट्या गम्भीरतापूर्वकं व्यवहारः कृतः। ब्राण्ड् तः वास्तुकलापर्यन्तं, उत्पादात् जीवनपर्यन्तं, समूहः स्वामिभ्यः पुनः दातुं गुणवत्तापूर्णनिवासस्थानानि च योगदानं दातुं कदापि न विस्मरति।" नवीनयुगे आधुनिकसमाजवादीदेशस्य स्वस्य योगदानम्।
विश्वासेन मूल-अभिप्रायस्य अनुसरणं, भावनाभिः सह नगरे मूलं स्थापनं, गुणवत्तायाः सह स्वामिनः धन्यवादं च दत्त्वा रोङ्गशुन्-नगरेण विपण्यस्य सम्मानः प्राप्तः इति मुख्यकारणानि सन्ति अधुना सः समूहः नगरीय-आर्थिक-विकासस्य सन्दर्भे एकीकृतः अस्ति, येन न केवलं ब्राण्ड्-अवधारणा नगरे आनयति, अपितु मानव-बस्तीनां मानकेषु अपि नवीनता अभवत्, तथा च जनानां जीवनशैल्याः परिवर्तनं जातम् अवगम्यते यत् रोङ्गशुन् समूहः निवेशं विलयं च अधिग्रहणं च, अचलसम्पत्होटेल्, सांस्कृतिकसङ्ग्रहः, ऊर्जाप्रौद्योगिकी च एकीकृत्य व्यापकः बहुसेवा उद्यमः अस्ति तथा अन्ये संसाधनाः, तथा च सर्वदा "परमस्य" आश्रिताः सन्ति "निष्कपटता दूरता च" इति अवधारणा भविष्ये उत्तमजीवनस्य सम्पूर्णसमाधानं प्रदाति।
नूतनयुगे उद्यमिनः देशेन सह प्रतिध्वनितुं शक्नुवन्ति, तत्कालीनप्रवृत्तिभिः आवश्यकताभिः च सङ्गतानि कार्याणि कुर्वन्तु, मानवतायाः, विश्वस्य, परिवारस्य, देशस्य च विषये भावनां विद्यमानाः उद्यमिनः भवेयुः |. "नवाचारः एव उद्यमविकासस्य एकमात्रः मार्गः अस्ति।"
'उद्यमस्य अखण्डतापूर्वकं शासनं कुर्वन्तु, ताओ इत्यनेन सह जगत् नियन्त्रयन्तु, दाओ इत्यनेन सह सरलाः भवन्तु' इति केवलं दाओ इत्यस्य अनुसरणं कृत्वा, सम्यक् मार्गं स्वीकृत्य उद्यमाः उत्तमभविष्यस्य दिशि गन्तुं शक्नुवन्ति।