समाचारं

IBM चीनदेशे अनुसंधानविकासविभागं बन्दं करोति, यत्र १,००० तः अधिकाः कर्मचारीः सम्मिलिताः सन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[IBM चीनप्रबन्धनेन अपि एतत् बोधितं यत् चीनीयविपण्ये अद्यापि विशालाः अवसराः सन्ति, विशेषतः उद्यमस्तरीय-एआइ-क्षेत्रे। नूतनवैश्विक-प्रौद्योगिकी-विकास-स्थितौ IBM-संस्थायाः चीन-व्यापार-रणनीतिं समायोजयिष्यति वा इति विषये चीन-व्यापार-न्यूज-संस्थायाः एकस्य संवाददातुः उत्तरं दत्त्वा IBM-ग्रेटर-चाइना-संस्थायाः अध्यक्षः महाप्रबन्धकः च चेन् ज़ुडोङ्गः अवदत् यत्, "ए.आइ.-क्षेत्रे अस्माकं विश्वासः अस्ति , IBM is चीनदेशस्य रणनीतिः अमेरिकादेशस्य रणनीतितः भिन्ना नास्ति।”]

अगस्तमासस्य २६ दिनाङ्के चाइना बिजनेस न्यूज् इत्यस्य संवाददाता IBM चाइना इत्यस्मात् पुष्टिं कृतवान् यत् IBM इत्यस्य चीनीय अनुसंधानविकासविभागः पूर्णतया बन्दः भविष्यति, यस्मिन् १,००० तः अधिकाः कर्मचारीः सम्मिलिताः भविष्यन्ति ।

IBM China इत्यनेन China Business News इत्यस्मै विज्ञप्तौ उक्तं यत् "IBM ग्राहकानाम् उत्तमसेवाप्रदानार्थं आवश्यकतानुसारं कार्याणि समायोजयिष्यति। एते परिवर्तनाः ग्रेटर चीनदेशे ग्राहकानाम् समर्थनं दातुं अस्माकं क्षमतां न प्रभावितं करिष्यन्ति।

वक्तव्ये इदमपि उल्लेखितम् यत् चीनीय उद्यमाः, विशेषतः निजी उद्यमाः, संकरमेघस्य कृत्रिमबुद्धिप्रौद्योगिकीभिः च आनयितानां अवसरानां ग्रहणं कर्तुं अधिकाधिकं ध्यानं ददति, तथा च चीनदेशे IBM इत्यस्य स्थानीयं सामरिकं ध्यानं प्रौद्योगिक्यां परामर्शे च अस्माकं समृद्धस्य अनुभवस्य लाभं ग्रहीतुं , एकं दलं निर्मातुं वर्तते चीनीयग्राहकानाम् आवश्यकतानां पूर्तिं कुर्वन्तः समाधानं निर्मातुं साहाय्यं कर्तुं तदनुरूपकौशलैः सह।

IBM इत्यनेन बोधितं यत् भविष्ये चीनस्य निजीउद्यमानां तथा चीनदेशे केषाञ्चन बहुराष्ट्रीयउद्यमानां सेवां कर्तुं प्रवृत्तः भविष्यति तथापि चीनव्यापारसमाचारस्य संवाददाता ज्ञातवान् यत् वित्तं ऊर्जा इत्यादिषु प्रमुखक्षेत्रेषु बृहत् राज्यस्वामित्वयुक्ताः उद्यमाः पूर्वं IBM इत्यस्य महत्त्वपूर्णाः ग्राहकाः आसन् .

चीनदेशः कदाचित् अमेरिकादेशात् बहिः सर्वाधिकं सम्पूर्णव्यापारसंरचनायुक्तः IBM इत्यस्य विपण्यम् आसीत् । अनुसंधानविकासविभागस्य बन्दीकरणं चीनदेशे IBM-संस्थायाः ४० वर्षीयविकास-इतिहासस्य महत्त्वपूर्णः मोक्षबिन्दुः अस्ति ।