समाचारं

हाङ्गझौनगरे वातानुकूलनयंत्रं स्थापयन्तौ श्रमिकौ १० तलतः पतितवन्तौ किं स्वामिना उत्तरदायी? वकील व्याख्या

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झेजियांग दैनिकसमूहस्य चाओ न्यूज इत्यस्य अनुसारं अगस्तमासस्य २५ दिनाङ्के हाङ्गझौ-नगरे स्वामिनः कृते वातानुकूलनयंत्रं स्थापयन्तौ द्वौ श्रमिकौ आकस्मिकतया १० तलतः पतितवन्तौ समुदायस्य निवासिनः अवदन् यत् द्वौ जनाः वातानुकूलकस्य बहिः यूनिटं विच्छिद्य गृहस्वामी कृते नूतनं वातानुकूलकं स्थापयितुं सज्जौ आस्ताम्। तस्मिन् प्रातःकाले समुदाये पतनं अवश्यं जातम्, आहतानाम् परिचयः, पतनस्य कारणं च अद्यापि अन्वेषणं क्रियते इति पुलिसैः उक्तम्

घटनायाः अनन्तरं नेटिजनाः श्रमिकाणां विषये चिन्ताम् अव्यक्तवन्तः। कानूनीदृष्ट्या एतादृशदुर्घटनानां निवारणाय श्रमिकाः किं कर्तव्यम् ?

Xiaoxiang Morning News इत्यस्य एकः संवाददाता बीजिंग Jingshi Law Firm इत्यस्य वकिलस्य Yao Zhidou इत्यस्य साक्षात्कारं कृतवान् यत् सर्वप्रथमं स्थापनाकर्मचारिणः विशेषसञ्चालनार्थं योग्यतां प्राप्तुम् अर्हन्ति द्वितीयं तेषां उच्च-उच्चतायां संचालनस्य सुरक्षासावधानतानां च विषये आवश्यकं प्रशिक्षणं प्राप्तव्यम्। अन्ते निर्माणकाले कार्यस्य निरीक्षणं सत्यापनञ्च करणीयम्, पूर्वमेव रक्षात्मकं उपायं करणीयम्।

टिप्पणीक्षेत्रे श्रमिकाणां विषये चिन्ताम् अभिव्यक्तुं अतिरिक्तं केचन नेटिजनाः अपि पृष्टवन्तः यत् यदि एतादृशं किमपि घटते तर्हि स्वामिनः उत्तरदायी भविष्यन्ति वा इति। तथैव प्रसङ्गे यदि स्वामिना वातानुकूलनयंत्रं स्थापयितुं श्रमिकान् नियोजयित्वा भवनात् श्रमिकाः पतन्ति तर्हि स्वामिना उत्तरदायित्वं भविष्यति वा? याओ झीदोउ इत्यनेन उक्तं यत् पक्षद्वयं उत्तरदायी भवितुम् अर्हति। नागरिकसंहितायां अनुच्छेद 1192 इत्यस्य प्रथमपरिच्छेदानुसारं “यदि सेवाप्रदातृपक्षः सेवाकारणात् क्षतिग्रस्तः भवति तर्हि द्वयोः पक्षयोः स्वस्वदोषाधारितं तदनुरूपं दायित्वं वह्यते यदि स्वामिना व्यक्तिस्य स्थाने व्यक्तिं न्यस्यति।”. with corresponding qualifications, यदि यूनिट् संस्थापनकार्यं करोति, अथवा संस्थापनकार्यं कर्तुं अनुज्ञापत्रं विना कर्मचारिणः न्यस्यति, तर्हि चयनदोषः भवति तथा च यूनिट् दोषस्य तदनुरूपं दायित्वं वहति।