समाचारं

हैरिस् नियमपरिवर्तनस्य आग्रहं करोति, ट्रम्पः वादविवादात् निवृत्तेः धमकी ददाति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यनेन वादविवादस्य तन्त्रस्य विषये तर्कः कृतःहैरिस् इत्यनेन सह वादविवादात् निवृत्तेः धमकी ददाति

सम्प्रति अमेरिकनप्रसारणनिगमेन (ABC) १० सितम्बर् दिनाङ्के आयोजितस्य लाइवदूरदर्शनविमर्शस्य पूर्वं सप्ताहद्वयात् न्यूनम् अस्ति ।अस्य वादविवादस्य यान्त्रिकं पूर्वं बाइडेन्-ट्रम्पेन च अन्तिमरूपेण निर्धारितम् आसीत्, यदा बाइडेन्-दलेन सहभागितायाः शर्तरूपेण माइक्रोफोनं निःशब्दं कृतम्. परन्तु हैरिस् इत्यनेन बाइडेन् इत्यस्य स्थाने डेमोक्रेटिकपक्षस्य नामाङ्कितायाः अनन्तरं सा वादविवादनियमानां विषये काश्चन नूतनाः आग्रहाः कृतवती ।

हैरिस्-अभियानेन एकस्मिन् वक्तव्ये उक्तं यत्, दूरदर्शन-विमर्शेषु सर्वदा उभयोः अभ्यर्थिनः माइक्रोफोनाः प्रज्वलिताः भवेयुः इति इच्छति। "अक्टोबर्-मासे दूरदर्शन-विमर्शानां आतिथ्यं कर्तुं इच्छुकाः एबीसी-संस्थाः अन्ये च टीवी-स्थानकानि वयं सूचितवन्तः यत् वयं मन्यामहे यत् सम्पूर्णे प्रसारणकाले उभयोः अभ्यर्थीनां माइक्रोफोनाः चालू भवेयुः।"

फैलोन् इत्यस्य मतं यत् ट्रम्पः बाइडेन् इत्यनेन सह वादविवादस्य समये माइक्रोफोनं निःशब्दं कर्तुं रोचते "यतोहि सः मन्यते यत् बाइडेन् एकः एव ९० निमेषान् यावत् स्थातुं न शक्नोति" तथा च ट्रम्पस्य असत्यस्य आकस्मिकटिप्पणीनां च निवारणाय हैरिस् सज्जः इति अवदत्। ट्रम्पः म्यूट् बटन् पृष्ठतः निगूढः भवितुं त्यक्तव्यः इति फैलोन् अवदत् ।