समाचारं

अलविदा म्यान्चेस्टर सिटी! कान्सेलो सऊदी अरब-देशे २५ मिलियन-यूरो-रूप्यकेण सम्मिलितः इति प्रकाशितम्, परन्तु गार्डियोला-महोदयस्य दृढं मनोवृत्तिः अस्ति, तस्मात् बार्सिलोना-नगरं प्रति प्रत्यागन्तुं तस्य कोऽपि अवसरः नास्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसीजनस्य ऋणेन कान्सेलो म्यान्चेस्टरनगरे स्थातुं अवसरः न दत्तः यद्यपि सः बार्सिलोनानगरे स्थातुं बहु स्पष्टः आसीत् तथापि परपक्षस्य कान्सेलो इत्यस्य क्रयणस्य अभिप्रायः नासीत्। म्यान्चेस्टर-नगरस्य मूल्यं वस्तुतः अधिकं नास्ति to buy out ते विद्यमानं खिलाडीपञ्जीकरणकार्यं सफलतया अपि सम्पन्नं कर्तुं न शक्नुवन्ति, अतः स्वाभाविकतया Cancelo कृते तेषां चयनपरिधिषु उपस्थितिः कठिना भवति।

सुप्रसिद्धस्य फुटबॉल-सञ्चारकस्य रोमानो इत्यस्य मते म्यान्चेस्टर-नगरस्य सऊदी-लीग-रियाद्-क्रिसेण्ट्-क्लबस्य प्रस्तावः प्राप्तः अस्ति, ते कान्सेलो-इत्यस्य हस्ताक्षरं कर्तुं आशां कुर्वन्ति, ते च २५ मिलियन-यूरो-रूप्यकाणां स्थानान्तरण-शुल्कं दातुं इच्छन्ति, तथा च रियाद् क्रिसेण्ट् युए कान्सेलो इत्यनेन सह संवादं कुर्वन् अस्ति। परन्तु कान्सेलो अद्यापि रियाद् क्रिसेण्ट्-नगरस्य आमन्त्रणस्य विषये निर्णयं न कृतवान् सः अद्यापि यूरोपे स्थातुं सम्भावनायाः प्रतीक्षां करोति यद्यपि अन्यः पक्षः तस्मै १५ मिलियन यूरो शुद्धवेतनेन अनुबन्धं दातुं इच्छति अद्यापि संकोचम्।