समाचारं

विश्वस्य प्रथमः आरएमबी एसजीएस-बन्धकः फ्रैंकफर्ट्-नगरे सूचीबद्धः अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, फ्रैंकफर्ट, २६ अगस्त (रिपोर्टरः लियू क्षियाङ्ग) विश्वस्य प्रथमः आरएमबी एसजीएस बाण्ड् जर्मनीदेशस्य फ्रैंकफर्ट् स्टॉक एक्सचेंज इत्यत्र २६ दिनाङ्के सूचीकृतः।

अगस्तमासस्य २६ दिनाङ्के जर्मनीदेशस्य फ्रैंकफर्ट्-स्टॉक-एक्सचेंज-इत्यत्र घण्टा-वादन-समारोहे अतिथयः समूह-चित्रं गृहीतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग फैन द्वारा चित्र

एसजीएस इति त्रयः प्रकाराः ऋणानां संग्रहस्य संक्षिप्तरूपं भवति : सततविकाससम्बद्धं ऋणं, हरितऋणं, सामाजिकरूपेण उत्तरदायी ऋणं च । चीनस्य बैंकस्य आधिकारिकजालस्थले अद्यैव घोषितं यत् चाइनाबैङ्कस्य फ्रैंकफर्टशाखा १३ अगस्तदिनाङ्के एसजीएस-बाण्ड्-पत्राणि सफलतया निर्गतवती, यत्र २.५ अरब-युआन्-परिमाणेन २ वर्षस्य नियतव्याजदरेण च

अगस्तमासस्य २६ दिनाङ्के जर्मनीदेशस्य फ्रैंकफर्ट्-स्टॉक-एक्सचेंजे अतिथयः समूहचित्रं गृहीतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग फैन द्वारा चित्र

चीनस्य बैंकस्य फ्रैंकफर्टशाखायाः प्रभारी व्यक्तिः तस्मिन् दिने फ्रैंकफर्ट-स्टॉक-एक्सचेंजे आयोजिते सूचीकरणसमारोहे अवदत् यत् आरएमबी एसजीएस-बाण्ड्-विषये वैश्विकनिवेशकानां व्यापकं ध्यानं सकारात्मकप्रतिक्रिया च प्राप्ता अस्ति।

चीनस्य बैंकः फ्रैंकफर्टशाखा चीनस्य जनबैङ्केन निर्दिष्टः यूरोक्षेत्रे प्रथमः आरएमबी-क्लियरिंग्-बैङ्कः अस्ति तथा च जर्मनीदेशस्य एकमात्रः आरएमबी-क्लियरिंग्-बैङ्कः अस्ति इदं आरएमबी एसजीएस बन्धकरूपरेखा नवीनतमविपण्यमानकानां अनुसरणं करोति, तथा च संकलितधनस्य उपयोगः योग्यएसजीएसपरियोजनानां कृते भविष्यति।