समाचारं

रूस-युक्रेन-देशयोः परस्परं विरुद्धं विशाल-वायु-आक्रमणानि भवन्ति! रूसः - युद्धविरामवार्तालापः अधुना प्रयोज्यः नास्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २६ तमे दिनाङ्के .रूस-युक्रेन-देशयोः परस्परं बृहत्-वायु-आक्रमणानि कृतानि सन्ति । अस्मिन् आक्रमणे युक्रेनदेशे जलस्य विद्युत्विच्छेदः च अभवत्, रूसदेशस्य अनेकस्थानेषु आधारभूतसंरचनायाः क्षतिः अभवत् ।. युक्रेन-सैन्येन उक्तं यत् २६ दिनाङ्के विलम्बेन रात्रौ आरभ्य २७ दिनाङ्के प्रातःकाले यावत् रूसीसेना पुनः एकवारं यूक्रेनदेशस्य कीव-नगरे अन्येषु स्थानेषु च क्षेपणास्त्र-ड्रोन्-आक्रमणानां बहुविधं चक्रं प्रारब्धवती कीवनगरे त्रयः विस्फोटाः अभवन् इति साक्षिणः अवदन् ।

युक्रेनदेशस्य प्रमुख ऊर्जासुविधासु रूसदेशः बृहत्रूपेण आक्रमणं करोति

युक्रेन- अस्मिन् आक्रमणे ७ जनाः मृताः, ४७ जनाः घातिताः च

रूसस्य रक्षामन्त्रालयेन २६ दिनाङ्के सूचना जारीकृता यत्,तस्मिन् दिने रूसीसैन्येन उच्चसटीकदीर्घदूरवायु-आधारित-समुद्र-आधारित-शस्त्राणां उपयोगेन युक्रेन-सैन्य-औद्योगिक-सङ्कुलस्य समर्थनं कुर्वतां ऊर्जा-अन्तर्गत-संरचनायाः उपरि बृहत्-प्रमाणेन समूह-आक्रमणं कृतम्. रूसीमाध्यमानां समाचारानुसारं तस्मिन् दिने रूसस्य लक्ष्यं ओडेस्सा-राज्ये ऊर्जा-सुविधा, इवानो-फ्रैङ्किव्स्क्-प्रदेशे युद्धविमानानां संग्रहणं कुर्वन् अड्डा च अन्तर्भवति स्म

युक्रेनदेशस्य वायुसेना २६ दिनाङ्के सामाजिकमाध्यमेषु उक्तवती यत् तस्मिन् एव दिने प्रातःकाले युक्रेनदेशस्य कीव्, कीव ओब्लास्ट्, खार्किव् ओब्लास्ट्, सुमी ओब्लास्ट् इत्यादिषु राज्येषु रूसीवायुप्रहारैः आक्रमणं कृतम्।युक्रेनदेशे अनेकेषु स्थानेषु जलस्य, विद्युत्विच्छेदः च भवति

तस्मिन् दिने ल्विव्-प्रदेशस्य सैन्यप्रमुखः अवदत् यत् रूसीसैनिकाः राज्ये ऊर्जासुविधासु आक्रमणं कृतवन्तः ।

युक्रेनदेशस्य राज्य आपत्कालीनसेवा ज्ञापयति यत्,तस्मिन् दिने रूसीसेना युक्रेनदेशे बृहत्प्रमाणेन आक्रमणं कृत्वा ७ जनाः मृताः, ४७ जनाः च घातिताः ।

युक्रेनदेशस्य सेना रूसदेशस्य अनेकस्थानेषु ड्रोन्-आक्रमणानि प्रारभते

रूसस्य रक्षामन्त्रालयः : अनेकेषु स्थानेषु युक्रेनदेशस्य अनेके ड्रोन्-विमानाः पातिताः

"युक्रेनी प्रवदा" इत्यनेन २६ तमे दिनाङ्के निवेदितं यत्,तस्मिन् दिने युक्रेन-सेना ड्रोन्-यानानि प्रेषयित्वा रूसस्य साराटोव्-प्रान्तस्य एङ्गल्स-नगरस्य रूसी-सैन्य-विमानस्थानकस्य उपरि आक्रमणं कृतवती ।

रूसस्य रक्षामन्त्रालयेन २६ तमे दिनाङ्के निवेदितं यत्,रूसीवायुरक्षासेनाभिः साराटोव्, कुर्स्क्, बेल्गोरोड् इत्यादिषु राज्येषु २२ युक्रेनदेशस्य ड्रोन्-विमानानि पातितानि. साराटोवक्षेत्रस्य स्थानीयस्वास्थ्यविभागेन उक्तं यत् तस्मिन् दिने राज्ये युक्रेनदेशस्य ड्रोन्-आक्रमणेन चत्वारः जनाः घातिताः। यारोस्लावल्-राज्यस्य राज्यपालः २६ दिनाङ्के अवदत् यत् युक्रेन-देशस्य ड्रोन्-यानानि अपि राज्यस्य तैलशोधनालयस्य उपरि आक्रमणं कर्तुं प्रयतन्ते ।

ज़ेलेन्स्की - युक्रेनदेशः रूसी आक्रमणस्य प्रतिक्रियां दातुं सज्जः अस्ति

२६ तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन युक्रेनस्य ऊर्जा-उद्योगे आक्रमणानां विषये प्रतिवेदनं श्रुतुं सर्वोच्च-कमाण्डस्य सभा कृता

ज़ेलेन्स्की इत्यनेन उक्तं यत् तस्मिन् दिने २०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् आरभ्य सम्पूर्णे युक्रेनदेशे रूसीसेना बृहत्तमेषु आक्रमणेषु अन्यतमम् आक्रमणं कृतवती ।रूसीसैन्येन न्यूनातिन्यूनं १२७ क्षेपणास्त्राः १०९ ड्रोन् च प्रक्षेपिताः. युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् सामाजिकमाध्यमेषु अवदत् यत्,युक्रेन-सेना १०२ क्षेपणास्त्राणि ९९ ड्रोन्-यानानि च पातितवती ।

तस्मिन् दिने नियमितरूपेण भिडियोभाषणे ज़ेलेन्स्की अवदत् यत् -

तस्मिन् एव दिने सः अग्रपङ्क्तिस्थितेः विषये चर्चां कृतवान्,...रूसी आक्रमणस्य प्रतिक्रियायाः सज्जता

गतदिने युक्रेन-सैनिकाः कुर्स्क-प्रदेशे अधिकं नियन्त्रणं प्राप्तवन्तः. सेल्स्की इत्यनेन तस्मिन् दिने डोनेट्स्क-अग्रपङ्क्तौ स्थितिः अपि निवेदितः यत् पोक्रोव्स्क्-दिशा अद्यापि सर्वाधिकं कठिना अस्ति, अस्मिन् दिशि रूसस्य आक्रमणानि सर्वाधिकं हिंसकाः सन्ति इति युक्रेन-सेना अस्मिन् दिशि स्थितानां रक्षणं सुदृढं करिष्यति।

पेस्कोवः - रूस-युक्रेन-युद्धविरामवार्तालापस्य विचारः अधुना प्रयोज्यः नास्ति

२६ तमे स्थानीयसमये रूसीराष्ट्रपतिप्रेससचिवः पेस्कोवः अवदत् यत् युक्रेनसेनायाः कुर्स्क-प्रान्तस्य पश्चिमक्षेत्रे आक्रमणस्य विषये रूसः "उचितः" प्रतिक्रियां दास्यति इति

सः अपि दावान् अकरोत्,रूस-युक्रेन-योः मध्ये युद्धविराम-वार्तालापस्य विचारः अधुना प्रयोज्यः नास्ति ।

स्रोतः - सीसीटीवी न्यूज