समाचारं

सः प्रायः राष्ट्रियपदकक्रीडादलस्य कार्यभारं स्वीकृतवान् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीवने अन्ते जनाः यत् शिक्षन्ति तत् वास्तविकतां स्वीकुर्वन्ति

"मम सुखी जीवनं जातम्। अहं मन्ये वयं सर्वे यस्मिन् दिने म्रियते तस्मिन् दिने भयम् अनुभवामः, परन्तु जीवनं मृत्युविषये अपि अस्ति।"

अस्मिन् वर्षे पूर्वं ७६ वर्षीयः स्वीडिश-पदकक्रीडा-प्रशिक्षकः स्वेन्-गोरान् एरिक्सनः एकस्य वृत्तचित्रस्य माध्यमेन अवदत् यत् अग्नाशयस्य कर्करोगेण जीवितुं केवलं एकवर्षं अवशिष्टम् अस्ति, तस्य शल्यक्रियायाः सम्भावना नास्ति, अतः सः शान्ततया तस्य सामना कर्तुं निश्चयं कृतवान्

जीवनस्य अन्तिमे वर्षे एरिक्सनः स्वस्य "बकेटसूचीं" पूर्णं कर्तुं निश्चितवान् । सः क्रमशः बेन्फिका, सैम्पडोरिया, गोटेन्बर्ग् इत्यादिषु अनेकेषु स्थानेषु गतः यत्र सः युद्धं कृतवान्, प्रशंसकानां पूर्वशिष्याणां च तालीवादनं आशीर्वादं च स्वीकृतवान्, "लिवरपूल्" इत्यस्य प्रशिक्षणस्य स्वप्नं अपि पूर्णं कृतवान्

एकदा सः स्वस्य आत्मकथायां लिखितवान् यत् "मया बहु महतीः सफलताः प्राप्ताः, बहु दुष्कृतं च कृतम् । अन्ते अहं अवगच्छामि यत् केवलं मृत्युः एव मां फुटबॉल-क्रीडायाः पृथक् कर्तुं शक्नोति

एरिकसेन् अगस्तमासस्य २६ दिनाङ्के स्वीडेन्देशे मृतः, ततः सः फुटबॉलक्रीडायाः विरक्तः अभवत् ।

इङ्ग्लैण्डस्य "पूर्वप्रबन्धकः" ।

अस्मिन् वर्षे यूरोपीयकप-अन्तिम-क्रीडायाः पूर्वं एरिकसेन्-इत्यस्य स्वास्थ्यं सुष्ठु नासीत्, सः चिकित्सालयस्य निवासस्थानस्य च मध्ये यात्रां कुर्वन् आसीत् । परन्तु सः तदपि तत्कालीनस्य इङ्ग्लैण्ड्-देशस्य प्रशिक्षकस्य गैरेथ् साउथ्गेट्-इत्यस्मै पत्रं लिखितुं समयं गृहीतवान् ।

पत्रे इङ्ग्लैण्ड्-देशस्य राष्ट्रियदलस्य पूर्वप्रशिक्षकः एरिकसेन् साउथ्गेट् इत्यस्य दबावस्य विषये स्वस्य अवगमनं सहानुभूतिञ्च प्रकटितवान् । पश्चात् सः अवदत् यत् इङ्ग्लैण्ड्-राष्ट्रीयदलः प्रतिभाभिः परिपूर्णः अस्ति, गहनः पङ्क्तिः च अस्ति, स्पेनदेशं पराजय्य चॅम्पियनशिपं जितुम् अपि अवसरः अस्ति । अन्ते सः आशासितवान् यत् साउथ्गेट् अस्य इङ्ग्लैण्ड्-दलस्य नेतृत्वं कृत्वा यत् चमत्कारं कर्तुं असमर्थः आसीत् तत् साधयितुं शक्नोति इति ।

फलतः इङ्ग्लैण्ड्-देशः स्पेन्-देशेन सह चमत्कारं विना पराजितः अभवत्, प्रतिद्वन्द्वीनां चतुर्थं यूरोपीय-कप-पदकं प्राप्तं च पश्यति स्म । साउथ्गेट् अपि स्वकार्यं त्यक्त्वा एरिकसेन् इव इङ्ग्लैण्ड्-राष्ट्रीयदलस्य पूर्वप्रशिक्षकः अभवत् ।

एरिकसेन् इङ्ग्लैण्ड्-राष्ट्रीयदलस्य प्रभारं गृह्णाति Photo/Visual China इति

वस्तुतः एरिक्सनः इङ्ग्लैण्ड्-राष्ट्रीयदलस्य प्रशिक्षकः अभवत् इति कारणात् एव सः अधिकाधिकजनानाम् परिचितः अस्ति, यद्यपि सः पुर्तगालदेशस्य बेन्फिका-क्रीडायां, इटलीदेशस्य लाजिओ-नगरे च स्वस्य क्षमताम् सिद्धं कृतवान्

२००१ तमे वर्षे २००६ तमे वर्षे च एरिकसेन् इङ्ग्लैण्ड्-दलस्य इतिहासे प्रथमः विदेशीयः प्रशिक्षकः अभवत् । एकदा सः पूर्वब्रिटिशप्रधानमन्त्री टोनी ब्लेयर इत्यनेन सह दावं कृतवान् यत् तेषु कः अधिककालं यावत् कार्यालये स्थातुं शक्नोति इति ।

"वयं सर्वे जानीमः यत् अन्त्यपर्यन्तं उभयकार्यं कर्तुं असम्भवम्, शीघ्रं वा पश्चात् वा वयं निष्कासिताः भविष्यामः।" अन्ते ब्लेयरः पणं जित्वा एरिक्सेन् प्रथमं निष्कासितः ।

इङ्ग्लैण्ड्-दलेन निष्कासितः भवितुं नियतं परिणामं स्यात् यदा एरिक्सेन् इङ्ग्लैण्ड्-राष्ट्रीयदलस्य कार्यभारं स्वीकृतवान्, परन्तु द्वयोः पक्षयोः अन्तिम-विच्छेदः तथैव भविष्यति इति कोऽपि अपेक्षितवान् नासीत्

यतः सः ब्रिटिशः नास्ति, तस्मात् एरिकसेन् इत्यस्य कार्यभारग्रहणात् आरभ्य यूके-देशे बहवः जनाः प्रश्नं कुर्वन्ति । स्वीडिश-देशस्य एरिकसनः बहुवारं उक्तवान् यत् यद्यपि स्वीडिश-पदकक्रीडा जर्मनी-देशेन गहनतया प्रभाविता अस्ति तथापि सः पारम्परिक-"ब्रिटिश-४४२"-क्रीडायाः निष्ठावान् आस्तिकः अस्ति, इङ्ग्लैण्ड्-देशस्य गौरवं प्रति नेतुम् अपि विश्वसिति

एरिकसेन् आङ्ग्लपदकक्रीडायां सर्वोत्तमसमयं अनुभवितवान् स्यात् बेकहम, रूनी, ओवेन्, फर्डिनेण्ड्, टेरी, लैम्पर्ड, जेरार्ड...एते "प्राचीन-आख्यायिकाः" ये फुटबॉल-मञ्चेषु सक्रियः सन्ति, ते सर्वे तस्य आज्ञानुसारं खिलाडयः अभवन् परन्तु वस्तुतः ते एरिक्सेन् इत्यस्य कृते बहु उत्कृष्टं परिणामं न आनयन्ति स्म ।

यावत् सः निष्कासितः न अभवत् तावत् एरिकसेन् विश्वस्य कठिनसमस्याः न अवगच्छति स्म यथा लैम्पर्ड्, जेरार्ड् च कथं सह-अस्तित्वं कर्तुं शक्नुवन्ति, बेकहमः मध्ये क्रीडितुं शक्नोति वा, वाल्कोट् इत्यस्य उपयोगः कथं करणीयः इति च

यदा एरिक्सेन् स्वयमेव तस्य अनुभवस्य स्मरणं करोति तदा अपि सः यत् पुनः पुनः उल्लेखं कर्तुं शक्नोति तत् २००१ तमे वर्षे विश्वकप-क्वालिफायर-क्रीडायाः यूरोपीय-समूह-पदे जर्मनी-देशस्य उपरि ५-१ इति स्कोरेन विजयः २००२ तमे वर्षे दक्षिणकोरिया-जापान-देशयोः विश्वकप-क्रीडायां इङ्ग्लैण्ड्-देशः ब्राजील-देशस्य तारा-रोनाल्डिन्हो-इत्यस्य आश्चर्यजनक-लोब्-क्रीडायां पतित्वा शीर्ष-अष्ट-मध्ये स्थगितवान् । २००६ तमे वर्षे जर्मनीदेशे विश्वकप-क्रीडायां इङ्ग्लैण्ड्-देशः पुर्तगाल-देशेन सह पेनाल्टी-क्रीडायां पराजितः भूत्वा पुनः शीर्षचतुष्टयेषु स्थानेषु चूकितवान् चेत्, यदि बेकहमः बलात् "स्वसम्मानं न रक्षितवान् स्यात्" तर्हि एरिकसनस्य दलं शीर्ष-अष्ट-क्रीडासु न प्रविष्टवान् स्यात् ।

एरिकसन (वाम), बेकहम (दक्षिण) फोटो/दृश्य चीन

अतः अपि महत्त्वपूर्णं यत् एरिकसनः ब्रिटिश-माध्यमेन कदापि न ज्ञातः इव भासते स्म, स्थानीय-माध्यमाः तस्य निज-जीवनं बहुधा जनसामान्यं प्रति उजागरयन्ति स्म, "जिपरगेट्"-घटनानि च एकैकं पश्चात् आगच्छन्ति स्म यत् स्वीडिशः प्रशिक्षणस्य अपेक्षया अवकाशार्थम् अस्माकं समीपम् आगतः इति पुष्टिं कुर्वन्ति स्म .

अवश्यं एरिक्सनः तस्मै साक्षात्कारं दत्तवान् एव, विविधाः गपशपाः, काण्डाः च क्रमेण उद्भूताः, येन माध्यमानां विषयाणां, यातायातस्य च निरन्तरं प्रवाहः अभवत् २००६ तमे वर्षे आरम्भे एरिकसेन् इत्यस्य विरुद्धं मीडिया "मत्स्यपालनकानूनप्रवर्तनं" कृतवन्तः, येन तस्य निर्गमनमार्गः नासीत् ।

एकः मीडिया-सम्वादकः शेख-अमीरात्-सङ्घस्य वित्तीय-प्रायोजकस्य वेषं धारयन् दुबई-नगरे रात्रिभोज-समारोहे एरिकसन-महोदयाय अवदत् यत् सः भाग्यं कृतवान्, फुटबॉल-क्रीडायां निवेशं कर्तुं च सज्जः अस्ति इति -5 मिलियन यूरोस्य वर्षस्य अनुबन्धः। मद्यपानं कृत्वा एरिकसेन् स्वक्रीडकानां विषये टिप्पणीं कर्तुं आरब्धवान् यत्, "फर्डिनाण्ड् आलस्यपूर्णः गदः, ओवेन् धनपुरुषः, रूनी इत्यस्य कोऽपि अध्यापकः नास्ति, राइट्-फिलिप्स् इत्यस्य मूल्यं ३० मिलियनं नास्ति..." अपि च बेकहम् इत्यस्य मूल्यं नास्ति इति अपि प्रकाशितवान् रियल मेड्रिड् इत्यत्र उत्तमः समयः सुखी च तं पुनः आह्वयितुं सज्जः।

परदिने एरिक्सनस्य जागरणात् पूर्वं वृत्तपत्राणि तस्य विषये वार्ताभिः परिपूर्णानि आसन्, "स्वेन् इत्यस्य मलिनः सौदाः" इति शीर्षकेण । यद्यपि सः व्याख्यातुं, मुक्तिं याचयितुम् च प्रयत्नं कृतवान् तथापि विश्वकपस्य अनन्तरं फुटबॉलसङ्घः तस्य अनुबन्धं समाप्तवान् "चीफ्स्गेट्" काण्डः एरिकसेन् स्वस्य करियरस्य सर्वाधिकं विलोपयितुम् इच्छति स्म

भ्रमन् "सेलिब्रिटी" ।

केचन जनाः एरिकसेन्-इत्यस्य पादकन्दुकमण्डले भ्रमणशीलः प्रसिद्धः इति वदन्ति ।

अनेकेषां प्रसिद्धानां प्रशिक्षकाणां विपरीतम् एरिकसेन् इत्यस्य फुटबॉल-क्रीडायाः आरम्भः अतीव न्यूनः आसीत् . अस्मिन् समये तस्य पूर्वप्रशिक्षकः आमन्त्रणं प्रेषितवान्, एरिकसनः तस्मिन् वर्षे केवलं २७ वर्षीयः आसीत् ।

स्वीडेन्देशे कतिपयवर्षेभ्यः प्रशिक्षणकाले सः यूईएफए-कप-विजेतुं गोटेनबर्ग्-नगरस्य नेतृत्वं कृत्वा प्रसिद्धः अभवत् ततः सः पुर्तगाले अवतरत्, बेन्फिका-क्लबस्य प्रशिक्षकः च अभवत् ।

तस्मिन् समये इटालियन-फुटबॉल-लीगः विश्वस्य सर्वोत्तमः लीगः आसीत् । रोमा, फियोरेन्टिना, सैम्पडोरिया च इत्यत्र एरिकसेन् इत्यनेन बहवः उत्कृष्टाः परिणामाः न निर्मिताः ।

एरिक्सेन् यावत् लाजिओ इत्यनेन सह अनुबन्धं न प्राप्तवान् तावत् वास्तवतः स्वस्य चिह्नं न कृतवान् । सेरी ए-क्रीडायाः "सप्तभगिन्यः" इति युगे "नीलगरुड" इति उपनामयुक्तः लाजिओ, गतशताब्द्याः अन्ते स्वस्य गौरवपूर्णतमस्य क्षणस्य आरम्भं कृतवान् । तस्मिन् समये लाजिओ इत्यनेन दावितं यत् कोऽपि कोणः नास्ति यत् ते बहिः खनितुं न शक्नुवन्ति इति तेषां कृते क्रीडति स्म ।

तदानीन्तनस्य लाजिओ-क्लबस्य प्रशिक्षकः इति नाम्ना एरिक्सेन्-इत्यस्य कृते यदा एतत् हस्तं प्रदत्तं तदा परिणामं न प्राप्तुं कठिनम् आसीत् । यद्यपि पश्चात् आर्थिकसंकटस्य कारणेन लाजिओ-क्लबस्य क्रीडकान् विक्रेतुं व्यवस्थितम् आसीत् । तस्मिन् समये एरिक्सनः पूर्वमेव इङ्ग्लैण्ड्-देशं गत्वा स्वस्य अन्यां कथां आरब्धवान् ।

इङ्ग्लैण्ड्-राष्ट्रीयदलं त्यक्त्वा एरिकसेन् म्यान्चेस्टर-नगरं, मेक्सिको-देशस्य राष्ट्रियदलं, आइवरी-कोस्ट्-राष्ट्रीयदलं, लेस्टर्-नगरस्य क्लबं च एकवर्षात् अधिकं यावत् प्रायः कदापि कस्यापि दलस्य नेतृत्वं न कृतवन्तः

उल्लेखनीयं यत् यदा सः म्यान्चेस्टर-नगरस्य मुख्यप्रशिक्षकः अभवत् तदा सः चीनीयक्रीडकस्य सन जिहाई-इत्यस्य स्मृतौ "एरिकसनः जनानां प्रति शिष्टः आसीत्, स्वकार्य्ये च सौम्यः आसीत्" इति दीर्घकालं यावत् ततः परं सन जिहाई इत्यस्य क्रीडितुं कन्दुकं नासीत्, अन्ते च म्यान्चेस्टर-नगरेण सह अनुबन्धस्य नवीकरणस्य अवसरः नष्टः अभवत् ।

२०१३ तः २०१७ पर्यन्तं एरिकसेन् चीनदेशं भ्रमित्वा चीनीयसुपरलीग्-क्रीडायां ग्वाङ्गझौ आर एण्ड एफ, शङ्घाई एसआईपीजी, शेन्झेन् च इति दलानाम् क्रमशः प्रशिक्षणं दत्तवान् ।

एरिक्सनः संक्षेपेण शेन्झेन्-दलस्य प्रशिक्षकः अभवत् चित्र/चीन-समाचार-सेवा लियू डेबिन्

केचन जनाः वदन्ति यत् एरिकसनः चीनीयसुपरलीगस्य "स्वर्णयुआन् युगस्य" महिमाम् अनुभवति स्म, तस्य युगस्य लाभांशं च लब्धवान् सः धनं प्राप्तुं चीनदेशम् आगतः। वस्तुतः १९९९ तमे वर्षे एव एरिक्सनः सेरी ए-क्रीडायाः "सुवर्ण-युआन्-युगस्य" महिमाम् अनुभवति स्म, चीनदेशम् आगमनं च केवलं स्वस्य पुरातनस्वप्नस्य पुनः जीवितुं एव आसीत्

एकदा एरिकसनः चीनीयपदकक्रीडासङ्घस्य अनुकूलः आसीत् इति कथ्यते, परन्तु अन्ते सः वेतनस्य वार्तायां असफलः अभवत्, राष्ट्रियपदकक्रीडादलस्य प्रशिक्षकः भवितुम् असमर्थः च अभवत् राष्ट्रियपदकक्रीडादलेन अन्ततः फ्रांसीसीदेशीयः पेरिन् इति क्रीडासमूहः चितः

२०१८ तः २०१९ पर्यन्तं एरिक्सनः फिलिपिन्स्-राष्ट्रीयदलस्य प्रशिक्षकः आसीत्, यत् अपि अन्तिमवारं मुख्यप्रशिक्षकरूपेण पार्श्वे स्थितवान् ।

"बाल्टी सूची" .

प्रायः एकवर्षपूर्वं एरिकसेन् शारीरिककारणात् फुटबॉलसम्बद्धं करियरं स्थगयति इति घोषितवान्, स्वीडिश-निचल-लीग-दलस्य कार्लस्टैड्-दलस्य क्रीडानिदेशकपदात् राजीनामा दत्तवान्

सः आघातकारणात् जाँचार्थं चिकित्सालयं गतः, परन्तु अप्रत्याशितरूपेण तस्मै कथितं यत् सः भयानकेन अग्नाशयस्य कर्करोगेण पीडितः अस्ति इति । सः चिकित्सां प्राप्य शल्यक्रियां कर्तुं असमर्थः अभवत् ।

जीवनस्य अन्ते एरिकसेन् स्वस्य इच्छाद्वयं घोषितवान् प्रथमं स्वस्य फुटबॉलमार्गं प्रति प्रत्यागत्य यस्मिन् क्लबे सः प्रशिक्षणं दत्तवान्, तेजस्वी च सृजति स्म, तत्र द्वितीयः आसीत् Coaching Liverpool इति

सः लिवरपूल-फुटबॉल-क्लबस्य प्रशिक्षकः भवितुम् इच्छति स्म इति कारणम् अस्ति यत् एरिकसेन् तस्य पिता च निष्ठावान् लिवरपूल-प्रशंसकौ आस्ताम्, एरिकसेन्-इत्यस्य इच्छायाः विषये ज्ञात्वा लिवरपूल-फुटबॉल-क्लबः तस्य सम्पर्कं कृत्वा गृहदल-दलस्य विरुद्धं लिवरपूल-क्रीडायां भागं ग्रहीतुं आमन्त्रितवान् अजाक्स आख्यायिका।

५०,००० प्रशंसकाः एकस्वररूपेण "यू'ल् नेवर वाक् अलोन्" इति गीतं गायन्ति स्म, लिवरपूल् लेजेण्ड्स् इति क्रीडासमूहः स्वप्रतिद्वन्द्विनं ४:२ इति क्रमेण पराजितवान्, एरिकसेन् अश्रुपातं कृतवान् ।

गतवर्षे लाजिओ-नगरं गत्वा एरिकसेन् अस्मिन् वर्षे बेन्फिका, गोटेनबर्ग् इत्यादिषु अनेकेषु दलेषु गता अन्तिमः विरामः इटलीदेशस्य साम्पडोरिया-नगरम् आसीत् ।

एरिकसेन् लाज़ियो/विजुअल् चीनदेशं प्रति आगच्छति

एरिकसेन् पार्श्वे स्थित्वा दशसहस्राणां प्रशंसकानां जयजयकारं शृणोति स्म सः ३० वर्षाणाम् अधिककालपूर्वस्य स्वस्य छायां दृष्ट्वा अश्रुपातं कृतवान् । एकदा क्षेत्रे धावन् शिष्यः मिहाज्लोविच् २०२२ तमे वर्षे ल्युकेमिया-रोगेण मृतः, अपरः शिष्यः विआल्ली अपि २०२३ तमे वर्षे स्वस्य एव अग्नाशयस्य कर्करोगेण पीडितः मृतः

भौतिककारणात् एरिक्सनः दीर्घदूरविमानयानानां समर्थनं कर्तुं असमर्थः आसीत्, अतः सः शाङ्घाई-नगरं, गुआङ्गडोङ्ग-नगरं च गन्तुं न शक्तवान् इति खेदं अनुभवति स्म ।

जीवनस्य अन्तिमेषु दिनेषु एरिक्सनः स्वजन्मस्थानं सोन्ने, स्वीडेन्-देशं प्रति प्रत्यागतवान्, शान्तं जलं पश्यन् सः एकं शान्तिं अनुभवति स्म यत् सः जीवने पूर्वं कदापि न अनुभवितवान्

स्वजीवनं पश्चाद् पश्यन् एरिक्सनः वृत्तचित्रे शोचति स्म यत् "इदं परिकथा इव अस्ति। मम जीवनं अतीव उत्तमं आसीत्, सम्भवतः अति उत्तमम्, अन्ते च मूल्यं दातव्यम् आसीत्

वृत्तचित्रस्य अन्ते एरिकसनः अवदत् यत् जीवने जनाः यत् शिक्षन्ति तत् यथार्थं स्वीकुर्वन्ति इति आशासे यत् मम जीवनस्य समाप्तेः अनन्तरं जनाः मां एवं स्मरिष्यन्ति।

"आम्, सः उत्तमः वयस्कः अस्ति।"

सन्दर्भाः : १.

1. "जीवनस्य अन्तिमे वर्षे सः स्वस्य "बाल्टीसूचीं" पूर्णं कर्तुं निश्चितवान्" लेखकः यु ज़े

2. 《एरिकसनस्य अन्तिमविदाई : जीवनस्य सारः अपि मृत्युः एव》ifeng.com इति

लेखकः हु केफेई ([email protected])