समाचारं

पिंग एन् हेल्थ् इत्यनेन प्रथमवारं हानिः लाभे परिणमयित्वा वृद्धानां परिचर्यासेवानां विषये नूतनं मॉड्यूल् प्रकटितम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञापितं यत् अद्यैव, पिंग एन् गुड् डाक्टर् (०१८३३.एच्के, अतः "पिङ्ग् एन् हेल्थ" इति उच्यते), "नम्बर वन इन्टरनेट् मेडिकल स्टॉक" इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामाः प्रकाशिताः २०१८ तमे वर्षे हाङ्गकाङ्ग-शेयर-बजारे सूचीकृतस्य अनन्तरं प्रथमवारं पिंग-एन्-हेल्थ्-संस्थायाः हानिः लाभे परिणमति ।
अतः पूर्वं अन्तर्जालचिकित्साव्यापारीकरणप्रतिरूपं किञ्चित्पर्यन्तं अवरुद्धम् आसीत्, लाभप्रदतां प्राप्तुं च सुकरं नासीत् । अन्तिमेषु वर्षेषु अलीबाबा हेल्थ् (00241.HK) तथा जेडी हेल्थ (06618.HK) इत्यनेन हानिः लाभे परिणतुं अग्रणीत्वं प्राप्तम् ।
ज्ञातव्यं यत् अस्मिन् अर्धवार्षिकप्रतिवेदने पिंग एन् हेल्थ इत्यनेन प्रथमवारं वृद्धानां परिचर्यासेवामॉड्यूलस्य नवीनतया प्रकटीकरणं कृतम्।
हाङ्गकाङ्गस्य स्टॉकसूचीनां षष्ठं वर्षम्
प्रथमवारं लाभं परिवर्तयतु
प्रदर्शनप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे पिंग एन् हेल्थ् इत्यनेन ६०.६२९ मिलियन युआन् शुद्धलाभः प्राप्तः, तथा च ८९.७३९ मिलियन युआन् इत्यस्य समायोजितशुद्धलाभः प्राप्तः यत् षष्ठे वर्षे प्रथमवारं हानिः लाभे परिणमयितवान् हाङ्गकाङ्ग-शेयर-बजारे सूचीकरणस्य ।
परन्तु प्रतिवेदनकालस्य कालखण्डे पिंग एन् हेल्थ् इत्यनेन प्रायः २.०९३ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ५.८% न्यूनता अभवत् । कम्पनी अवदत् यत् मुख्यतया २०२४ तमस्य वर्षस्य प्रथमार्धे केषुचित् व्यापारप्रतिमानेषु परिवर्तनेन राजस्वमान्यतायां विलम्बः, २०२३ तमस्य वर्षस्य प्रथमार्धे राजस्वस्य उच्चाधारः च अभवत्
हानिः लाभे परिणमयितुं अस्याः कार्यप्रदर्शनप्रतिवेदनस्य विषये पिंग एन् हेल्थ इत्यनेन उक्तं यत् कम्पनीयाः रणनीतिकव्यापारः निरन्तरं वर्धितः अस्ति, तथा च एफ-पक्षस्य तथा बी-पक्षस्य सामरिकव्यापारस्य राजस्वस्य वर्षे वर्षे १९.७% वृद्धिः अभवत् 1.115 अरब युआन् इति अभिलेखः, बी-पक्षस्य राजस्वस्य वर्षे वर्षे 3.4% वृद्धिः अभवत्, राजस्वं 713 मिलियन युआन् इति अभिलेखितम्, यत् वर्षे वर्षे 58.8% वृद्धिः अभवत्
F अन्तः व्यापकवित्तीयग्राहकाः सन्ति। समग्रतया, कम्पनी Ping An Group इत्यस्य जीवनबीमा, सम्पत्तिबीमा, स्वास्थ्यबीमा, बैंकिंग् इत्यादीनां व्यापकवित्तीयव्यापाराणां उपयोक्तृभ्यः ऑनलाइन-अफलाइन-एक-स्टॉप्, 7*24 घण्टाः, सक्रिय-चिकित्सा, स्वास्थ्य-वृद्ध-सेवा-सेवाः प्रदाति मार्च २०२४ तमस्य वर्षस्य अन्ते यावत् पिंग एन् समूहस्य व्यक्तिगतव्यापकवित्तीयग्राहकानाम् प्रतिग्राहकं प्रतिग्राहकं एयूएम च अनुबन्धानां संख्या अन्येषां व्यक्तिगतग्राहकानाम् अपेक्षया क्रमशः १.६ गुणा ३.६ गुणा च आसीत् .
बी-पक्षः निगमग्राहकाः सन्ति । निगमस्वास्थ्यप्रबन्धनपट्टिका पिंग एन् हेल्थस्य दीर्घकालीनवृद्धेः मूलचालकशक्तिः अस्ति प्रतिवेदनकालस्य कालखण्डे कम्पनी पर्याप्तनिगमस्वास्थ्यप्रबन्धनबजटैः, स्पष्टकर्मचारिस्वास्थ्यप्रबन्धनयोजनैः, सशक्तभुगतानेन च मध्यमबृहत् उद्यमानाम् विस्तारं कर्तुं केन्द्रीभूतवती क्षमता च भुक्तिं कर्तुं इच्छा च, तथा च तेभ्यः निगमकर्मचारिस्वास्थ्यप्रबन्धनार्थं व्यापकसमाधानं प्रदत्तम्। प्रतिवेदनकालस्य अन्ते यावत् सेवां प्राप्तानां निगमग्राहकानाम् सञ्चितसंख्या १,७४८ आसीत्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः ४६% वृद्धिः अभवत्
तदतिरिक्तं रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् पिंग एन् इत्यस्य स्वास्थ्यव्ययदक्षतायां सुधारः अभवत् । तेषु कम्पनीयाः विक्रयविपणनव्ययः ३६७ मिलियन युआन् इति अभिलेखः, ८३.६ मिलियन युआन् न्यूनता, वर्षे वर्षे १८.६% न्यूनता
प्रथमवारं वृद्धानां परिचर्यासेवानां विषये नूतनं प्रकटीकरणमॉड्यूलं योजितम् अस्ति
२०२३ तमे वर्षे पिंग एन् हेल्थ् इत्यस्य "नेता" परिवर्तनं भविष्यति, यत्र ली डौ बोर्डस्य अध्यक्षः, मुख्यकार्यकारी, कार्यकारीनिदेशकः अन्यपदेषु च कार्यं करिष्यति । ली डौ इत्यस्य जीवनवृत्तात् न्याय्यं चेत् सः चिकित्सा, एफएमसीजी, बीमा, पेन्शन इत्यादिषु अनेकक्षेत्रेषु वरिष्ठकार्यकारीरूपेण कार्यं कृतवान् अस्ति ।
अस्मिन् अर्धवार्षिकप्रतिवेदने पिंग एन् हेल्थ् इत्यनेन प्रथमवारं नूतनं वृद्धानां परिचर्यासेवामॉड्यूल् प्रकटितम्, यत् चिकित्सासेवाभिः स्वास्थ्यसेवाभिः सह त्रयः प्रमुखाः खण्डाः इति सूचीकृतम्
वित्तीयदत्तांशस्य दृष्ट्या अस्य वर्षस्य प्रथमार्धे यद्यपि वृद्धानां परिचर्यासेवानां आयस्य सुधारस्य स्थानं अद्यापि अस्ति, यत् ४७.३१४ मिलियन युआन् आसीत्, तथापि वर्षे वर्षे २०४.८% महती वृद्धिः अभवत् तदतिरिक्तं वर्षस्य प्रथमार्धे चिकित्सासेवाराजस्वं १.०६३ अरब युआन् आसीत्, यत् वर्षे वर्षे ३% वृद्धिः स्वास्थ्यसेवाराजस्वं ९८३ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १६.३% न्यूनता अभवत्
पूर्वं पिंग एन् ग्रुप् इत्यनेन २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने "व्यापकवित्तं + चिकित्सास्वास्थ्यम्" इत्यस्मात् "व्यापकवित्तं + चिकित्सां वृद्धानां च परिचर्या" इति यावत् स्वस्य शीर्षस्तरीयरणनीतिः सूक्ष्मरूपेण परिशोधिताः आसन्
ली डौ इत्यनेन प्रदर्शनसम्मेलने सूचितं यत् अस्मिन् वर्षे मेमासे वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन बीमासंस्थानां समर्थनार्थं "वित्तक्षेत्रे उत्तमं कार्यं कर्तुं बैंकिंग्-बीमा-उद्योगस्य कृते "पञ्च प्रमुख-लेखानां" विषये मार्गदर्शक-मताः" जारीकृताः वृद्धानां परिचर्यासेवाव्यवस्थायाः निर्माणे भागं ग्रहीतुं। यथा यथा जनसंख्यायाः वृद्धत्वं तीव्रं भवति तथा तथा २०३५ तमे वर्षे वृद्धानां परिचर्याविपण्यस्य परिमाणं ३० खरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति, यत् तस्मिन् एव काले सम्पूर्णस्य अन्तर्जालचिकित्सा-उद्योगस्य परिमाणस्य समीपे अस्ति
रिपोर्ट्-अनुसारं पिंग एन् हेल्थ्-कार्यकारीभिः उक्तं यत् पिंग एन्-समूहस्य चिकित्सा-वृद्ध-परिचर्या-पारिस्थितिकीतन्त्रस्य प्रमुखत्वेन कम्पनी बी-पक्षीय-निगमस्य कृते सर्वाधिकं व्यय-प्रभाविणः प्रतिष्ठित-चिकित्सा-स्वास्थ्य-वृद्ध-परिचर्या-सेवानां निर्माणाय प्रतिबद्धा अस्ति बीमायाः वित्तीयग्राहिणां च ग्राहकाः। कम्पनी उद्योगस्य सम्भावनासु भविष्यविकासेषु च विश्वासेन परिपूर्णा अस्ति "यद्यपि अयं उद्योगः अपि आव्हानैः परिपूर्णः अस्ति तथापि अयं व्यापारः खलु अद्यापि उच्चवृद्धेः कालखण्डे अस्ति।
सम्पादकः डेङ्ग लिङ्ग्याओ इत्यनेन ब्रोकरेज चाइना, नान्फाङ्ग डेली, द पेपर इत्यादीनां सूचनानां संश्लेषणं कृतम्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया