समाचारं

क्षियाङ्गयाङ्ग-युवकः झोउ झोन्घे-इत्यनेन प्रान्तीय-टेनिस्-विजेता, ऐतिहासिक-अभिलेखः स्थापितः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jingchu.com (Hubei Daily News) (संवाददाता याङ्ग डापेङ्ग, गाओ हुआयुन् लेइडोङ्ग) अगस्तमासस्य २५ दिनाङ्के लेखकः ज्ञातवान् यत् हुबेई प्रान्तीययुवा टेनिस् प्रतियोगितायां, यत् अद्यैव समाप्तं जातं, रेन्मिन् रोड् प्राथमिकविद्यालयस्य प्रथमश्रेणीयाः छात्रः झोउ झोन्घे इति in Xiangyang City, performed amazingly स्वस्य दृढतायाः उत्तमकौशलेन च बालकानां ८ वर्षीयस्य एकलस्पर्धायां सः उत्तिष्ठति स्म, सफलतया च चॅम्पियनशिपं प्राप्तवान् अस्य सम्मानस्य उपलब्धिः एतत् चिह्नयति यत् क्षियाङ्गयाङ्ग-नगरेण प्रान्तीय-टेनिस-स्पर्धासु प्राथमिकविद्यालयस्य एकल-चैम्पियनशिप्-क्रीडायां शून्यं सफलता प्राप्ता अस्ति
झोउ झोन्घे प्रान्तीयटेनिस्-विजेता अभवत् । फोटो संवाददाता के सौजन्य से
यद्यपि झोउ झोन्घे अस्मिन् शरदऋतौ द्वितीयश्रेण्यां प्रवेशं कर्तुं प्रवृत्तः अस्ति तथापि तस्य टेनिस्-प्रशिक्षणस्य वर्षत्रयस्य अनुभवः पूर्वमेव अस्ति । अस्मिन् स्पर्धायां प्रान्तस्य ४६ उत्कृष्टाः युवानः टेनिसक्रीडकाः एकत्र आगताः, स्पर्धा च अत्यन्तं तीव्रा आसीत् । परन्तु झोउ झोन्घे प्रतियोगितायाः माध्यमेन गन्तुं स्वस्य उत्तमं सर्व्, सटीकं प्रहारं, लचीलं रणनीतिं च अवलम्ब्य अन्ततः शीर्षमञ्चे स्थितवान् क्षेत्रे सः स्थिरतां मनोवैज्ञानिकगुणं च दर्शितवान् यत् सः नेतृत्वस्य स्थितिं सम्मुखीभवति वा पृष्ठतः पतति वा, सः शान्तः, एकाग्रतां च स्थापयितुं शक्नोति स्म, तस्य वयसः परं एषा परिपक्वता, स्थिरता च उपस्थितानां सर्वेषां मनसि प्रभावं जनयति स्म एतेन प्रेरितः, तस्य प्रशिक्षकः च तं "टेनिस् क्रीडितुं जातः उत्तमः बालकः" इति आह्वयन् विस्मितः अभवत् ।
झोउ झोन्घे इत्यस्य मुकुटस्य विजयः न केवलं व्यक्तिगतसम्मानस्य प्रतीकं भवति, अपितु क्षियाङ्गयाङ्ग-नगरस्य क्रीडा-उद्योगस्य विकासस्य सूक्ष्म-विश्वः अपि अस्ति, यत् युवानां टेनिस-प्रशिक्षणे क्षियाङ्गयाङ्ग-नगरस्य उत्कृष्ट-उपार्जनानां प्रदर्शनं करोति अवगम्यते यत् हालवर्षेषु क्षियाङ्गयाङ्ग-नगरस्य फन्चेङ्ग-मण्डलेन "सूर्य-क्रीडा"-कार्यं सशक्ततया सम्पादितम् अस्ति तथा च प्रतिस्पर्धात्मक-क्रीडा-परियोजना-व्यवस्थां निरन्तरं समृद्धं, सुधारं च कृतम् अस्ति टेनिस्-क्रीडा, महत्त्वपूर्णासु परियोजनासु अन्यतमत्वेन, अधिकाधिकं ध्यानं निवेशं च प्राप्तवान् । झोउ झोन्घे इत्यस्य सफलता न केवलं "शारीरिकसुष्ठुताद्वारा जनान् निर्मातुं" प्रबलतया प्रचारं कर्तुं फन्चेङ्ग-मण्डलस्य आत्मविश्वासं वर्धयति, अपितु अधिकान् युवान् टेनिस-क्रीडायां समर्पितुं प्रेरयिष्यति तथा च क्षियाङ्गयाङ्ग-नगरे अपि च हुबेई-प्रान्ते टेनिसस्य विकासे योगदानं दास्यति
प्रतिवेदन/प्रतिक्रिया