समाचारं

तस्मिन् एव दिने चीनदेशस्य भारतस्य च युद्धपोताः आगताः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीयमाध्यमानां ध्यानम् : चीनदेशस्य भारतीयस्य च नौसैनिकजहाजाः तस्मिन् एव दिने श्रीलङ्कादेशस्य कोलम्बोबन्दरगाहं प्राप्तवन्तः
भारतस्य "इकोनॉमिक टाइम्स्" इति पत्रिकायाः ​​२६ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतीयनौसेनायाः मार्गदर्शित-क्षेपणास्त्रविध्वंसकं "बम्बई" तस्मिन् एव दिने भ्रमणार्थं श्रीलङ्कादेशस्य कोलम्बो-बन्दरगाहम् आगतं, यत् चीनदेशस्य नौसैनिकजहाजानां त्रयाणां सह अपि "संयोगेन" अभवत् एकस्मिन् एव पोर्टे डॉकिंग् ।
चीनी नौसेना मार्गदर्शितं क्षेपणास्त्रविध्वंसकं हेफेइ तथा एकीकृतं अवतरणजहाजं किलियनशान् कोलम्बो बन्दरगाहं प्राप्तम् (स्रोतः श्रीलङ्का नौसेना)
समाचारानुसारं श्रीलङ्का नौसेना प्रेसविज्ञप्तौ उक्तवती यत् भारतीयनौसेनायाः विध्वंसकं "बम्बई" इति देशस्य त्रिदिवसीययात्रायां वर्तते। श्रीलङ्कादेशे भारतीयउच्चायोगेन उक्तं यत् "मुम्बई"-यानं प्रथमवारं श्रीलङ्कादेशस्य बन्दरगाहं गतं, अस्मिन् वर्षे च अष्टमवारं भारतीयनौसैनिकजहाजः श्रीलङ्कादेशं गतः।
प्रतिवेदने बोधितं यत् यदा "बम्बई"-नौका कोलम्बो-बन्दरगाहं प्राप्तवती तस्मिन् एव काले श्रीलङ्का-नौसेनायाः कथनमस्ति यत् चीन-देशस्य त्रीणि नौसैनिक-नौकाः २६ दिनाङ्के प्रातःकाले एकस्मिन् एव बन्दरगाहे भ्रमणार्थं आगताः इति
सीसीटीवी सैन्य-रिपोर्ट्-अनुसारं 26 अगस्त-दिनाङ्के प्रातःकाले स्थानीयसमये एकीकृत-अवरोहण-जहाजाः वुझिशान्-किलियनशान्-इत्यनेन च मार्गदर्शित-क्षेपणास्त्र-विध्वंसकं हेफेइ-इत्येतत् च "शान्ति-एकता-२०२४"-इत्येतत् पूर्णं कृत्वा श्रीलङ्कायां तकनीकी-विरामं कृतवान् । संयुक्तव्यायाममिशनं ३ दिवसीयं पुनःपूरणविरामं गृह्यताम्।
कोलम्बो बन्दरगाहं प्राप्य भारतीयनौसेनायाः विध्वंसकं "बम्बई" (स्रोतः श्रीलङ्का नौसेना)
प्रतिवेदनानुसारं "मुम्बई" भारते निर्मितस्य दिल्लीवर्गस्य विध्वंसकस्य तृतीयं जहाजम् अस्ति अस्याः यात्रायाः एकं मिशनं "डोर्नियर" समुद्रीयगस्त्यविमानस्य आवश्यकानि स्पेयरपार्ट्स् श्रीलङ्कावायुसेनायाः कृते परिवहनं करणीयम् . विमानस्य संचालनस्य उत्तरदायी श्रीलङ्कादेशस्य चालकदलः सम्प्रति भारतीयनौसेनायाः प्रशिक्षणं प्राप्नोति, भारतीयनौसेनायाः तकनीकीदलः विमानस्य अनुरक्षणं, स्पेयरपार्ट्स् च समर्थनं अपि प्रदाति
तदतिरिक्तं "बम्बई" इत्यस्य चालकदलः श्रीलङ्का-नौसेनायाः अधिकारिभिः सैनिकैः च सह क्रीडाकार्यक्रमाः, योगः, समुद्रतटसफाईक्रियाकलापाः च आयोजयिष्यति योजनानुसारं "बम्बई" अगस्तमासस्य २९ दिनाङ्के कोलम्बो-बन्दरगाहात् प्रस्थास्य श्रीलङ्का-नौसेनायाः जहाजैः सह नौकायान-अभ्यासं करिष्यति ।
प्रतिवेदन/प्रतिक्रिया