समाचारं

९.० अंकाः, थाई-चलच्चित्रं "दादी-पौत्रः" एतादृशं भारीं विषयं स्फूर्तिदायकं चलच्चित्रं कर्तुं शक्नोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ९.० इति डौबन्-स्कोरयुक्तं चलच्चित्रं प्रदर्शितम्, यत् थाई-देशस्य "दादी-पौत्रः" इति चलच्चित्रम् अस्ति । इदं चलच्चित्रं सम्प्रति २०२४ तमे वर्षे थाईलैण्ड्-देशस्य बक्स् आफिस-विजेता अस्ति ।मुख्यभूमिचीनदेशे प्रदर्शितस्य अनन्तरं तस्य डौबन्-स्कोरः ८.९ तः ९.० यावत् वर्धितः ।
"दादी-पौत्रः" इति थाई-चलच्चित्रेषु सामान्या ताजा शैली अस्ति, परन्तु "A Little Thing About First Love" इत्यादिषु किशोर-बालिकानां मध्ये प्रेमकथा नास्ति nesters, Death issues, inheritance, son preference, East Asian filial piety इत्यादयः, तेषु कश्चन अपि सुलभः नास्ति।
तथापि "दादी-पौत्रः" अन्तः बहिश्च नूतनशैलीं प्रकाशयितुं शक्नोति, कथानकस्य मध्ये विवर्तनस्य उपयोगं न करोति, हास्यं योजयितुं आवश्यकता नास्ति, केवलं सनसनीभूत-तत्त्वानि अपि न सन्ति कथायाः अन्तं ज्ञात्वा, पदे पदे कथयन्, सर्वेषां कृते घटिता, भविष्यति च कथा इव दृश्यते। एतादृशी सादा वास्तविकी च शक्तिः चलति।
"दादी-पौत्रः" इदानीं "अश्रु-झटका-चलच्चित्रम्" इति लेबलं प्राप्स्यति, तथा च सिनेमागृहाणि द्वारे ऊतक-पुटं वितरिष्यन्ति । परन्तु एतत् चलच्चित्रं पश्यन्तः प्रेक्षकाः ये अश्रुपातं कृतवन्तः ते "आह्वानं" न कृतवन्तः अपितु स्वाभाविकतया अधः प्रवहन्ति स्म । चलच्चित्रं एकस्मात् सत्यकथायाः रूपान्तरितम् अस्ति, यत्र त्रीणि पीढयः एकत्र निवसन्ति इति थाई-चीनी-परिवारात् आरभ्य अस्मिन् "पूर्णकालिकस्य सुपौत्रस्य" भूमिकां निर्वहति बेरोजगारयुवकस्य आन् (मा कुन्याओ इत्यनेन अभिनीतः) इत्यस्य कथा अस्ति । स्वस्य अत्यन्तं रोगी पितामह्याः (उसा समेखम् इत्यनेन अभिनीता) परिचर्या कर्तुं लक्षं उत्तराधिकारं प्राप्तुं। परन्तु तस्य मातुलानां सम्मुखे ये अपि "परिश्रमं कुर्वन्ति" तथा च तस्य आलोचनात्मकानां विषयुक्तानां च पितामह्याः सम्मुखे आ'नस्य "पितामह्याः पृष्ठतः धनं प्राप्तुं" मार्गः यथा अपेक्षितवान् तथा सुचारुः न दृश्यते।
सुकुमारं, सौम्यं, उष्णं, हास्यशैल्यां च चलच्चित्रं प्रेक्षकान् प्रेरितवान् । तस्याः कर्करोगः इति ज्ञात्वा मम पितामही अतीव प्रियं व्यवहारं कृतवती यत् सा संकटग्रस्ता इव अभिनयं कर्तुं स्थाने स्वपरिजनस्य भगिनीभ्यः च "अहमपि संक्रमितः अस्मि" इति आक्रोशितवती
तस्याः पितामही स्वशरीरं मार्जन्त्याः सहसा वस्त्राणि उद्धृत्य तस्याः स्तनौ उदघाटितवती, एतेन एन् अप्रमत्तः अभवत्, सः मानसिकरूपेण सज्जः नास्ति इति अवदत्, परन्तु तस्य पितामही अवदत्, "अहं वृद्धः अस्मि, तस्य महत्त्वं नास्ति" इति
पौत्रस्य सावधानीपूर्वकं परिचर्यायाः सम्मुखे तस्याः पितामही कदापि तस्याः प्रशंसाम् अकरोत्, तस्याः पुष्टिं च न कृतवती यदा अन् बहुवारं पृष्टवती यत् "अहं भवतः हृदये कुत्र स्थानं करोमि?", तदा तस्याः पितामही केवलं मौनेन एव प्रतिक्रियां दातुं शक्नोति स्म यावत् वयं बहुकालं यावत् मिलितवन्तः तावत् एव मम पितामही अवदत् यत् "अहं बहु प्रसन्ना अस्मि, भवतः कृते महत् अस्ति" इति।
परन्तु यः पौत्रः तस्य परिचर्यायै परितः आसीत् सः पूर्वमेव सम्पत्तिं विक्रयणार्थं अन्तर्जालद्वारा स्थापितवान् यदा पितामही सत्यं ज्ञातवती तदा सा केवलं मौनेन अवदत् यत् तस्य चिकित्सायाः अनन्तरं तस्याः परिचर्यायाः आवश्यकता न भविष्यति इति . एषा शान्तिः प्रेक्षकाणां चिन्ताम् अधिकं जनयति ।
यदा रसायनचिकित्सायाः कोऽपि प्रभावः नासीत्, तस्याः मृत्योः प्रतीक्षा कर्तव्या आसीत् तदा मम पितामही दिवा चिकित्सालये अतीव शान्ततया व्यवहारं कृतवती । परन्तु यदा अहं रात्रौ सुप्तः स्वप्नं च पश्यन् आसीत् तदा अहं मम मातापितरौ "शीघ्रं मां उद्धृत्य" इति गुञ्जयन् आसीत् ।
मातामही मूलतः उत्तराधिकारे क्षतिग्रस्तः पक्षः आसीत्, परन्तु सा पुत्राणां अपेक्षया पुत्राणां अनुकूलतायाः एतत् अन्तर्पीढीगतं उत्तराधिकारं निरन्तरं कृतवती । एकमेव गृहं द्वितीयपुत्राय अवशिष्टम् आसीत् यः ऋणग्रस्तः आसीत्, अणस्य मातुः कृते केवलं "आशासे त्वं मया सह तिष्ठसि" इति एव अवशिष्टम् आसीत् । अत एव आ’नस्य माता अवदत्, “गृहं पुत्राय, कर्कटं च कन्यायाः कृते गच्छति” इति ।
एतत् स्तनपानस्य, मृत्योः च प्रक्रियायां बहवः महिलाः सत्यं चित्रणं भवति, ते सर्वाधिकं परिचर्याकार्यं स्कन्धे कुर्वन्ति, परन्तु अत्यल्पं आर्थिकं क्षतिपूर्तिं प्राप्नुवन्ति सर्वं स्वाभाविकं दृश्यते। एतत् बहुभिः दर्शकैः सह प्रतिध्वनितम् अस्ति ते स्वयमेव अनुभवितवन्तः, अथवा तेषां मातरः अनुभवितवन्तः - स्पष्टं यत् कन्या वृद्धावस्थायां मृता, परन्तु अन्ते सा किमपि न प्राप्तवती, सम्पत्तिः च पुरुषाय एव अवशिष्टा।
परन्तु चलचित्रे बहु मूल्यविवेकं नैतिकीकरणं च न योजयति । सहस्रवर्षेभ्यः कार्यान्वितानां उत्तराधिकारवितरणस्य, लैङ्गिकव्यवस्थायाः, अन्येषां च उत्तमरीतिरिवाजानां सम्मुखे "दादीपौत्रः" मृदुप्रहारं ददाति, पारिवारिकप्रेमविषये च पुनः आगच्छति। अनः, यः स्थावरजङ्गमं न प्राप्तवान्, सः अद्यापि स्वपितामहीं स्वेन सह नेतुम् आग्रहं कृतवान् यत् सः तस्य परिचर्या कर्तुं शक्नोति स्म । पितामही अज्ञानी नास्ति, सा केवलं आशास्ति यत् प्रत्येकं बालकं सुजीवनं जीवितुं शक्नोति। अन्ते आन् स्वपितामह्याः अवशिष्टं १० लक्षं निक्षेपं प्राप्तवान्, परन्तु सः क्रमेण स्वपितामह्याः श्मशानं "बृहत् विला" इति परिवर्त्य तस्याः जीवनकाले तस्याः वंशजानां रक्षणस्य इच्छां पूर्णं कृतवान् अस्मिन् समये प्रेमधनसम्बन्धः न पुनः तुल्यविनिमयः । आत्मानं प्रदातुं चिताम् आदाय अन्ततः स्वपितामह्याः समक्षं "त्वं मम हृदये प्रथमाङ्कस्य असि" इति स्वीकृतवान् ।
अस्मिन् चलच्चित्रे प्रमुखौ अभिनेतारौ मा कुन्याओ (बिल्किन्), यः पुरुषनायकस्य भूमिकां निर्वहति, तस्य चीनदेशे पूर्वमेव बहवः प्रशंसकाः सन्ति "हृदयं मम प्रेम्णः व्याख्यां करोति" लोकप्रियः सीपी अभवत्, "दादीयाः पौत्रः" च मा कुन्याओ इत्यस्य चीनी पर्दायां पदार्पणम्।
दादीयाः भूमिकां निर्वहति अभिनेत्री उसा समेखम् एकः शौकिया अस्ति सा एकस्य अडिशनस्य माध्यमेन कलाकारेषु सम्मिलितवती । मा कुन्याओ इत्यनेन उक्तं यत् यतः तस्याः पितामही कदापि अभिनयं न कृतवती, तस्याः नियतं प्रदर्शनविधिः अपि नास्ति, सा च स्वस्य वास्तविकजीवनस्य आधारेण प्रदर्शनं कर्तुं शक्नोति, "सा बहवः हाइलाइट् क्षणाः निर्मितवती" इति तस्याः प्रदर्शनं शान्तं मैत्रीपूर्णं च आसीत्, यथा प्रत्येकं प्रेक्षकः स्मरति यत् पितामही यथा भवितुम् अर्हति । अनेके दर्शकाः तत् दृष्ट्वा "दादी, अहं भवन्तं स्मरामि" इति उद्घोषयन्ति स्म ।
चलच्चित्रनिर्देशकः पैट् बोनिडिपात् अवदत् यत्, "पूर्व एशियायाः परिवारानां सामान्यवस्तूनि अस्मिन् चलच्चित्रे समावेशयितुं, जनानां मध्ये सूक्ष्मसम्बन्धानां, अन्तरक्रियाणां च प्रस्तुतिः अधिकतमं कृत्वा, प्रत्येकस्य पात्रस्य विशिष्टानि लक्षणानि सन्ति इति सुनिश्चित्य च वयं यथाशक्ति प्रयत्नम् अकरोम
(लोकप्रिय समाचार·किलु वन प्वाइंट रिपोर्टर लियू युहान)
प्रतिवेदन/प्रतिक्रिया