समाचारं

लिसा हवाईदेशे लुईस् विटनस्य तृतीयपुत्रस्य सह डेटिङ्ग् कुर्वती अस्ति सा मेकअपं विना कृष्णा कृशः च दृश्यते ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वर्णनवः रजतदशः च आगच्छन्ति, पुनः भवतः तारकस्थितिः परीक्षितुं समयः अस्ति । अस्मिन् समये पञ्च प्रमुखपत्रिकाणां आवरणेषु ये प्रसिद्धाः जनाः दृश्यन्ते ते लोकप्रियाः सुपरस्टारः भवेयुः, यतः एते प्रकाशनानि शीर्षसुपरस्टारान् केन्द्रबिन्दुरूपेण चयनं करिष्यन्ति

लिसा वस्तुतः एले पत्रिकायाः ​​अमेरिकनसंस्करणस्य आवरणपत्रे सफलतया दृश्यते स्म, इतिहासे एकमात्रः एशियाई कलाकारः अभवत् । पूर्वस्मिन् गोल्डन् नाइन-कवर-पङ्क्तौ हॉलीवुड्-ए-सूची-अभिनेत्रीः यथा जेण्डाया, एडेल्, एन्जेलिना जोली, एम्मा स्टोन् च समाविष्टाः आसन्, अधुना लिसा अपि तस्मिन् समाविष्टुं शक्यते, येन ज्ञायते यत् यूरोपीय-अमेरिकन-मनोरञ्जन-वृत्तेषु तस्याः स्थितिः पर्याप्तः अभवत् स्थावर।

लिसा गोल्डन् नाइन-कवर-पुरस्कारं प्राप्तवान् ततः परं सा स्वस्य एकल-क्रियाकलापं न स्थगितवती, अपितु नूतनं एकलगीतं प्रकाशयितुं योजनां कृतवती । तस्याः दलेन माला चिकन इत्यनेन सह सम्पर्कः कृतः, सहकार्यस्य योजना च इति ज्ञातम् ।

यूरोपीय-अमेरिकन-मनोरञ्जन-मण्डलेषु लिसा-महोदयायाः विकास-गतिः अतीव प्रबलः अस्ति ।

हवाई-देशे लुई-विटनस्य तृतीयपुत्रेण सह डेटिङ्ग्-काले सा आकस्मिकतया टकरावं प्राप्नोत् । ते गुणवत्तापूर्णसमयं साझां कृत्वा साक्षात्कारं रात्रिभोजनं कर्तुं न लज्जन्ते। एतत् पूर्ववेषेभ्यः, तिथ्याः अनन्तरं एकान्ते भवितुं दृश्येभ्यः च दूरम् अस्ति, तयोः मध्ये शान्तसुखस्य भावः अस्ति ।

यदा लुई विटनस्य तृतीयः पुत्रः स्वभ्रात्रा, भगिन्या, लिसा च सह रात्रिभोजनं कृतवान् तदा सः पुरातनं वस्त्रं धारयति स्म, तत् एव नारङ्गवर्णीयं टी-शर्टं धारयति स्म यत् सः गतवारं धारितवान् आसीत् । द्वितीयपीढीयाः शीर्षस्थः धनी इति नाम्ना अपि सः वस्त्रमेलनस्य, दैनन्दिनपरिधानस्य च दृष्ट्या अतीव मितव्ययी अस्ति, पुनः पुनः समानानि वस्त्राणि धारयितुं च रोचते

लिसा अस्मिन् समये किमपि मेकअपं न कृतवती, स्वस्य मेकअपं च दर्शितवती । तस्याः त्वचा मेकअपं विना किञ्चित् चर्मकृता दृश्यते इति दृश्यते, यत् पूर्वसुकुमारनिर्दोषबिम्बात् सर्वथा भिन्नम् अस्ति । तदतिरिक्तं तस्याः लघुः उत्तमः मुखः, सुकुमारः आकृतिः च अस्ति यदा सा तृतीययुवनेन सह भवति तदा सा अमरत्वं समर्थः पक्षी इव अधिकं क्षुद्रं प्रियं च दृश्यते

तौ परस्परं न बाधित्वा स्वस्य मोबाईलफोने निमग्नौ आस्ताम् वातावरणं सामञ्जस्यपूर्णं सामञ्जस्यपूर्णं च आसीत्, यथा तौ एकत्र वृद्धत्वस्य अवस्थां प्राप्तवन्तौ।

यदा लिसा एल.वी.-तृतीयपुत्रेण सह डेटिङ्ग् करोति तदा सा सर्वदा सावधानीपूर्वकं वेषं धारयति, अतीव विशेषं मेकअपं च करोति । तृतीयः युवा स्वामी लम्बोदरः इति कारणतः उद्याने गच्छन्ती अपि सा सर्वदा उच्चा पार्ष्णिभ्यां धारयति, सा सर्वथा शिथिलतां न अनुभवति, अतीव श्रान्तं च दृश्यते । एषा स्थितिः तयोः स्थितिभेदं अपि प्रतिबिम्बयति यत् लिसा तृतीयपुत्रस्य प्रीतिं कर्तुं बहु प्रयतमाना आसीत् ।

इदानीं तेषां सम्बन्धः अत्यन्तं स्थिरः अस्ति यत् लिसा मेकअपं न करोति तथा च ते केवलं साधारणदम्पती इव सहजतया एकत्र भोजनं न कुर्वन्ति। नेटिजनाः अपि अवदन् यत् दम्पत्योः मनोवृत्तिः परिवर्तिता अस्ति, तेषां स्थितिः अतीव मधुरा इति मन्यन्ते। शीर्षमूर्तिः इति नाम्ना लिसा इत्यस्याः सम्बन्धं उद्घाटयितुं साहसं प्रशंसनीयम् अस्ति ।

अचिरेण पूर्वं लिसा इटलीदेशे लुमहोदयस्य परिवारेण सह अवकाशं गच्छति स्म । तस्य भ्राता, भगिनी, अनुजः, तस्य सखी च यात्रायां आसन्, तथैव तस्य मातापितरौ अपि आसन् । द्रष्टुं शक्यते यत् स्वपरिवारेण सह अवकाशदिनानि व्यतीतुं शक्नुवन्, धनिकतमदम्पती अपि व्यक्तिगतरूपेण पोषणार्थम् आगतं चेत् तृतीयपुत्रः अस्मिन् सम्बन्धे कियत् गम्भीरः इति दर्शयति एतेन ज्ञायते यत् द्वयोः गम्भीरः सम्बन्धः अस्ति, लिसा च तस्य सामाजिकमण्डले सफलतया समावेशं कृतवती अस्ति ।

पूर्वं नेटिजनाः प्रायः वदन्ति स्म यत् एशिया-विपण्ये तस्याः वैश्विक-प्रभावस्य पृष्ठभूमि-समर्थनस्य च आडम्बरं गृहीतवान् इति कारणेन लु-महोदयः लिसा-महोदयेन सह भवितुं चयनं कृतवान् यद्यपि एतत् विश्लेषणं युक्तियुक्तं तथापि राजकुमारः लुः अपि तथैव विचाराणाम् आधारेण गुओ ना इत्यनेन सह विवाहं कृतवान् ।

तृतीयपुत्रस्य लिसा इत्यस्याः करियरविकासाय समर्थनं विशेषतया महत्त्वपूर्णम् अस्ति । यद्यपि लिसा अन्ये च त्रयः सङ्गणकस्य सहचराः अपि तथैव लोकप्रियतायाः आरम्भं कृतवन्तः, तथापि अन्ये त्रयः मनोरञ्जनविविधप्रदर्शनेषु वा चलच्चित्रदूरदर्शननिर्माणेषु वा संलग्नाः भवितुं दक्षिणकोरियादेशं प्रत्यागतवन्तः केवलं यूरोपे अमेरिकादेशे च लिसायाः विकासः अत्यन्तं सुचारुः आसीत् तृतीयस्य पुत्रस्य ।

गुओ ना एलवी मुकुटराजकुमारी अस्ति तथा च पञ्चानां प्रमुखपत्रिकाणां आवरणेषु सक्रियताम् अवाप्तवती अस्ति, तस्य तुलने सा निवृत्ता अथवा हाशियाकृता अस्ति । अतः यावत् यावत् लिसा एतादृशीम् उच्चं लोकप्रियतां धारयितुं शक्नोति तावत् सा तृतीयपुत्रेण सह परस्परं साहाय्यं कर्तुं शक्नोति, द्वितीयः फ्रुइटा भवितुम् अर्हति, धनिककुटुम्बे विवाहस्य अवसरं च प्राप्नुयात्