समाचारं

उत्पादसंशोधनविकासव्ययः ३ अरब युआन् यावत् वर्धितः, Ctrip इत्यस्य द्वितीयत्रिमासे शुद्धलाभः ३.९ अरब युआन् यावत् अभवत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् वित्तसमाचारः (रिपोर्टरः वाङ्ग जेन्झेन्) अगस्तमासस्य २७ दिनाङ्के सीट्रिप् समूहः (अतः परं "सीट्रिप्" इति उच्यते) २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य अलेखापितवित्तीयपरिणामानां घोषणां कृतवान् अस्मिन् काले Ctrip इत्यस्य शुद्धसञ्चालनआयः १२.८ अरब युआन्, वर्षे वर्षे १४% वृद्धिः, मासे मासे ७% च वृद्धिः अभवत्, समायोजितं EBITDA ४.४ अरब युआन् आसीत्, यत् ३.७ तः ७० कोटि युआन् वृद्धिः अभवत् गतवर्षस्य समानकालस्य शुद्धलाभः ३.९ अरब युआन् आसीत् , वर्षे वर्षे ५१.८५% वृद्धिः ९.३% च मासे मासे न्यूनता अभवत् ।
व्यापारस्य दृष्ट्या, अस्मिन् कालखण्डे Ctrip इत्यस्य आवासबुकिंग् व्यावसायिकराजस्वं ५.१ अरब युआन् आसीत्, यत् वर्षे वर्षे २०% वृद्धिः, मासे मासे १४% वृद्धिः, पर्यटनस्य अवकाशव्यापारस्य च राजस्वं १ अरबं आसीत् युआन्, वर्षे वर्षे ४२% वृद्धिः, मासे मासे १६% वृद्धिः प्रबन्धनव्यापारराजस्वं ६३३ मिलियन युआन् आसीत्, वर्षे वर्षे ८% वृद्धिः, २४% मासस्य च वृद्धिः अभवत् -मासे परिवहनटिकटव्यापारस्य राजस्वं वर्षे वर्षे १% वर्धमानं ४.९ अरब युआन् यावत् अभवत्, परन्तु विमानटिकटमूल्यानां उतार-चढावस्य कारणेन मासे मासे ३% न्यूनीभूता।
सीट्रिप् इत्यनेन उक्तं यत् द्वितीयत्रिमासे सीमापारयात्रा पर्यटनविपण्ये प्रमुखः वृद्धिबिन्दुः आसीत्, येन सीट्रिप् इत्यस्य बहिर्गच्छन्, अन्तः, विदेशेषु च मञ्चव्यापारः तीव्रगत्या वर्धते। बहिर्गमनयात्रायाः दृष्ट्या द्वितीयत्रिमासे Ctrip इत्यस्य बहिर्गमनहोटेलस्य विमानटिकटस्य च बुकिंग् २०१९ तमस्य वर्षस्य समानकालपर्यन्तं पूर्णतया पुनः प्राप्तम् अस्ति । आन्तरिकपर्यटनस्य दृष्ट्या Ctrip इत्यनेन भुगताने, दर्शनीयस्थानटिकटेषु, निवासस्थानेषु, समूहभ्रमणेषु इत्यादिषु उत्पादेषु नवीनता कृता, विदेशविपणनार्थं गन्तव्यस्थानैः सह सम्बद्धाः, चीनीयपर्यटनकथाः कथिताः, चीनदेशं गच्छन्तीनां विदेशीयपर्यटकानाम् उत्तमसेवा च कृता तदतिरिक्तं कम्पनीयाः अन्तर्राष्ट्रीयस्य 0TA मञ्चस्य कुलराजस्वं वर्षे वर्षे प्रायः 70% वर्धितम् ।
अस्मिन् वर्षे द्वितीयत्रिमासे Ctrip इत्यस्य परिचालनव्ययः वर्षे वर्षे १५% वर्धितः २.३ अरब युआन् यावत्, विक्रयविपणनव्ययः वर्षे वर्षे २०% वर्धितः २.८ अरब युआन् यावत्, सामान्यप्रशासनिकव्ययः १३% वर्धितः वर्षे वर्षे १.१ अरब युआन् यावत्, उत्पादसंशोधनविकासव्ययः च वर्षे वर्षे १% वर्धितः ३० अरबं यावत् । Ctrip इत्यनेन उक्तं यत् कम्पनी एआइ तथा ईएसजी इत्यत्र निवेशं निरन्तरं कुर्वती अस्ति, एआइ प्रौद्योगिक्याः उपयोगेन उत्पादानाम् सेवानां च अनुकूलनार्थं, उपयोक्तृप्रेरणायाः, यात्रारणनीत्याः, यात्रासूचनानियोजनस्य, विक्रयोत्तरसेवानां च दृष्ट्या रचनात्मकतां मुक्तं करोति।
Ctrip इत्यस्य संचालकमण्डलस्य कार्यकारी अध्यक्षः Liang Jianzhang इत्यनेन उक्तं यत् भविष्यं पश्यन् Ctrip पर्यटन-उद्योगे नवीनतां कर्तुं कृत्रिमबुद्धेः उपयोगं कर्तुं सर्वं करिष्यति। रिपोर्ट्-अनुसारं द्वितीयत्रिमासिकवित्तीयप्रतिवेदनसभायां सीट्रिप् उद्योगे प्रथमवारं एआइ एजेण्ट् (कृत्रिमबुद्धि-एजेण्ट्) इत्यस्य प्रयोगं करिष्यति, यत् कम्पनीयाः नवीनतायाः प्रति दृढप्रतिबद्धतां, पर्यटन-उद्योगे परिवर्तनं प्रवर्तयितुं नूतनानां प्रौद्योगिकीनां उपयोगं च प्रदर्शयिष्यति , तथा एआइ कार्यान्वयनस्य विशिष्टपरिणामानां परिचयः ——द्वौ सामग्रीउत्पादौ।
सम्पादक ली झेंग
प्रूफरीडर चेन दियाँ
प्रतिवेदन/प्रतिक्रिया