ताजाः ड्यूरियन आयातः शीर्षमूलं योजयति, जेडी सुपरमार्केटस्य प्रथमः मलेशियायाः ताजाः ड्यूरियनस्य समूहः वितरितः अस्ति
2024-08-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोक्तृमागधा वर्धमानेन सीमाशुल्कनिष्कासनसुविधायाः निरन्तरसुधारेन च आयातः क्रमेण नागरिकानां खाद्यटोकरीषु "दैनिकवस्तु" अभवत् आयातितेषु फलेषु ड्यूरियनः सर्वदा चीनस्य सर्वोच्चः आयातितः फलः अस्ति ७०% तः अधिकम् ।
विश्वस्य बृहत्तमः ड्यूरियन-उपभोक्तृत्वेन चीनस्य ड्यूरियन-विपण्यं अपि विभिन्नदेशानां ध्यानं आकर्षितवान् अस्ति । यतः वियतनामदेशः थाईलैण्ड्-देशस्य अनन्तरं द्वितीयः देशः अभवत् यस्य चीनदेशे ताजाः ड्यूरियन-आयातस्य अनुमतिः अभवत्, तस्मात् तस्य ड्यूरियन-विपण्यभागः निरन्तरं वर्धमानः अस्ति ।
२०२२ तमे वर्षे चीनदेशे आयातितस्य ८२५,००० टनस्य ताजानां ड्यूरियनस्य प्रायः ९५% भागः थाईलैण्ड्देशात् आगतः । २०२३ तमे वर्षे थाईलैण्ड्-देशस्य ६५% भागः, वियतनाम-देशस्य भागः ३५% यावत् भविष्यति । चीनीयविपण्ये ताजानां ड्यूरियनानाम् महती माङ्गलिका वर्तते इति द्रष्टुं शक्यते यत्र चीनदेशे ताजानां ड्यूरियनानाम् उत्पादनं भवति, विक्रयणार्थं च अनुमोदनं भवति, सः महतीं आदेशं प्राप्तुं तुल्यम् अस्ति।
एषा “चीनस्य ड्यूरियन-विपण्यस्य स्पर्धा” राष्ट्रप्रमुखानाम् अपि ध्यानं आकर्षितवती अस्ति । थाई-प्रधानमन्त्री सैथा इत्यनेन उक्तं यत् चीनीय-बाजारे वियतनामी-डुरियन-द्वारा थाई-डुरियन-इत्यस्य उपरि यः दबावः प्रयुक्तः सः विपण्य-प्रतिस्पर्धायाः परिणामः अस्ति यत् "अस्माभिः ड्यूरियन-प्रकारस्य निरन्तरं अनुकूलनं सुधारणं च, गुणवत्ता-परीक्षणं, निरीक्षणं च, रसद-परिवहन-दक्षता च कर्तुं प्रतिबद्धाः भवेयुः।" ."
थाईलैण्ड्, वियतनाम, फिलिपिन्स् इत्यादीनां अतिरिक्तं मलेशियादेशः अपि महत्त्वपूर्णः ड्यूरियन-उत्पादकः देशः अस्ति । २०११ तमे वर्षे मलेशियादेशः केवलं ड्यूरियन-गूदा, ड्यूरियन-पेस्ट् च चीनदेशाय आयातं कर्तुं शक्नोति स्म । २०१८ तमे वर्षे मलेशियादेशस्य जमेन सम्पूर्णं ड्यूरियनफलं आयातार्थं अनुमोदितम् । अस्मिन् वर्षे चीन-मलेशिया-देशयोः चीनदेशं प्रति मलेशियादेशस्य ताजानां ड्यूरियनानाम् निर्यातस्य सम्झौते हस्ताक्षरं कृतम्, यस्य अर्थः अस्ति यत् १३ वर्षाणां प्रतीक्षायाः अनन्तरं प्रथमवारं मलेशियादेशस्य ताजाः ड्यूरियनाः चीनदेशं प्रविश्य घरेलुग्राहकानाम् साक्षात्कारं करिष्यन्ति।
अस्मिन् वर्षे जुलैमासस्य ९ दिनाङ्के मलेशियादेशस्य १६ तमे सर्वोच्चराज्यप्रमुखस्य अब्दुल्लाहस्य, पहाङ्गस्य वर्तमानसुल्तानस्य च साक्षीरूपेण जेडी डॉट कॉम् इत्यनेन मलेशियादेशस्य प्रसिद्धेन ड्यूरियन-आपूर्तिकर्ताना तनाह-मकमुर-बेर्हाद्-इत्यनेन सह सम्झौते हस्ताक्षरं कृत्वा, यत्... मलेशियादेशे उच्चगुणवत्तायुक्तः ताजाः ड्यूरियनः। तस्मिन् एव काले जेडी सुपरमार्केट् इत्यनेन मलेशियादेशे होङ्गहुई फ्रूट्स् एण्ड् वेजिटेबल्स् इत्यस्य स्वस्य फलवृक्षेण सह अपि अनुबन्धः कृतः यत् ताजाः मुसाङ्ग किङ्ग् इत्यस्य प्रथमस्य समूहस्य शीघ्रं आगमनं सुनिश्चितं भवति
अगस्तमासस्य २५ दिनाङ्के मलेशियादेशस्य प्रथमः ताजाः ड्यूरियनः चीनदेशः आगतः, चीनीयग्राहकाः मूलदेशस्य मलेशियादेशस्य प्रथमस्य ताजानां मुसाङ्ग किङ्ग् ड्यूरियन्-वृक्षस्य स्वादनं कृतवन्तः सम्प्रति उपभोक्तारः JD.com APP इत्यत्र गत्वा "Musang King First Release" इति अन्वेषणं कृत्वा प्रत्यक्षतया Musang King इत्यस्य पूर्वविक्रयपृष्ठं गत्वा गृहात् बहिः न गत्वा विदेशीयविष्टानां स्वादनं कर्तुं शक्नुवन्ति।
Jingdong Supermarket इत्येतत् Jingdong APP इत्यस्य उपरि वामकोणे चैनलसूचौ स्थितम् अस्ति यत्र मुख्यतया ताजाः खाद्यानि दैनिकं उपभोक्तृवस्तूनि च विक्रयन्ति । तृतीयपक्षीयदत्तांशः बहुविधप्रयोक्तृसर्वक्षणं च दर्शयति यत् ऑनलाइन-अफलाइन-सुपरमार्केट्-मध्ये जेडी-सुपरमार्केट्-इत्यस्य अग्रणी-विपण्य-भागः, सर्वाधिकं प्रतिस्पर्धात्मकं मूल्यं, विक्रीत-वस्तूनाम् सर्वाधिकं गारण्टीकृत-गुणवत्ता च अस्ति, तथा च विभिन्नेषु सेवासु उद्योगस्य अग्रणी-स्थानं अस्ति -dollar supermarket कोटि-कोटि-उपभोक्तृणां कृते प्राधान्यं शॉपिंग-चैनलम्।