समाचारं

IELTS संयोजनस्य अनुसरणं कुर्वन्तु! किशोरयुगलं जापानबैडमिण्टन-ओपन-क्रीडायां विजयं प्राप्नोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

trendy news इति

8२५ सितम्बर् दिनाङ्के जापानदेशस्य कोबे-मध्यव्यायामशालायां आयोजितस्य बैडमिण्टन्-विश्वभ्रमणस्य जापानबैडमिण्टन-ओपन-मिश्रित-युगल-प्रतियोगितायाः अन्तिम-क्रीडायां चीनीय-मिश्रित-युगल-संयोजनेन जियाङ्ग-झेन्-बाङ्ग्/वे-याक्सिन्-इत्यनेन चीनस्य हाङ्गकाङ्ग-संयोजनं ताङ्ग-जुन्वेन्/त्से-यिङ्गसुएट्-क्लबं २१ पराजितम् -12, 21-12 इति स्कोरेन चॅम्पियनशिपं जितुम् .

इन्डोनेशिया-ओपन-ऑस्ट्रेलिया-ओपन-क्रीडायाः अनन्तरं जियांग्-झेन्बाङ्ग/वेई-याक्सिन्-इत्यस्य कृते एतत् तृतीयं चॅम्पियनशिपम् अपि अस्ति यत् तेषां करियर-सहकार्यस्य अनन्तरं तेषां विजयः सप्तमः अस्ति चीनीय बैडमिण्टन-दलः ५ वर्षेभ्यः पुनः जापान-ओपन-मिश्रित-युगल-चैम्पियनशिप्-क्रीडायां विजयं प्राप्तवान् ।

जापान ओपन-क्रीडायाः पूर्वं जियांग् झेन्बाङ्ग/वेई याक्सिन् विश्वे चतुर्थस्थानं प्राप्तवन्तः । मिश्रितयुगलविश्वक्रमाङ्कनात् न्याय्यं चेत्, अद्यतनस्य अनन्तरं, IELTS संयोजनेन (Huang Yaqiong, Zheng Siwei), Phoenix संयोजनेन (Huang Dongping, Feng Yanzhe), तथा Xinbang संयोजनेन (Jiang Zhenbang, Wei Yaxin) शीर्षत्रयेषु कब्जां कृतवान् अस्ति जगत्, अप्रतिमं अग्रतां दर्शयन्।

IELTS संयोजनम् अद्यापि चरमस्थाने अस्ति, फीनिक्स संयोजनम् अद्यापि वर्धमानम् अस्ति, तथा च Xinbang संयोजनं तस्य अनुसरणं कृतवान् चीनीय बैडमिण्टन-दलस्य बैडमिण्टन-मिश्रित-युगल-क्रीडायां प्रबलं बलं ईर्ष्याजनकम् अस्ति

"वयं निश्चितरूपेण विश्वचैम्पियनशिपस्य, ओलम्पिकक्रीडायाः च लक्ष्यं प्रति गच्छामः।"

"(संयोजनस्य स्तरः) इदं उन्नतं इति अनुभवति। अहं पूर्वं 'प्राथमिकविद्यालयस्य छात्राः' आसम्, परन्तु अधुना अहं 'कनिष्ठ उच्चविद्यालयस्य छात्राः' अस्मि। क्रीडायाः अनन्तरं साक्षात्कारेषु जियाङ्ग झेन्बाङ्ग, वेई याक्सिन् च उक्तवन्तौ यत् तेषां कृते अभवत् पूर्वं सप्ताहत्रयं यावत् व्यवस्थितं प्रशिक्षणं न कृतवान्, अस्याः स्पर्धायाः परिणामाः च अतीव उत्तमाः आसन् ।

पेरिस् ओलम्पिकचक्रं समाप्तम्, ग्राण्डस्लैम्-क्रीडां सम्पन्नं कृत्वा IELTS-संयोजनं क्रमेण पश्चात्तापं कर्तुं शक्नोति । विगतवर्षे जियाङ्ग जेन्बाङ्ग्, वेई याक्सिन् इत्येतयोः प्रदर्शनेन प्रशंसकाः आशावादीः अभवन् ।बहवः जनाः अपि अपेक्षन्ते यत् ते लॉस एन्जल्स-ओलम्पिक-क्रीडायां अद्भुतं प्रदर्शनं करिष्यन्ति, फीनिक्स-संयोजनेन अस्मिन् स्पर्धायां चीनीय-दलस्य कृते स्वर्णपदकस्य रक्षणं च करिष्यन्ति |.(चित्रं बैडमिण्टन विश्वसङ्घस्य आधिकारिकजालस्थलात्)

चाओझोउ न्यूज रिपोर्टर गाओ हुआशेंग
प्रभारी सम्पादकः : झोउ किन्

प्रतिवेदन/प्रतिक्रिया