2024-08-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पुनः विद्यालयस्य आरम्भः अस्ति, छात्राः विद्यालये पञ्जीकरणं कर्तुं आरभन्ते, परन्तु केचन छात्राः नामाङ्कनं कर्तुं असमर्थाः इति कष्टस्य सामनां कुर्वन्ति । अगस्तमासस्य २५ दिनाङ्के गुआङ्गडोङ्ग-लाइड्-तकनीकीविद्यालये बहुसंख्याकाः छात्राः अभिभावकाः च शुल्कं प्रतिदत्तवन्तः इति अन्तर्जालद्वारा सूचना प्राप्ता । २६ अगस्त दिनाङ्के क्षियाओक्सियाङ्ग मॉर्निंग न्यूज इत्यस्य एकः संवाददाता ग्वाङ्गडोङ्ग प्रान्तीयमानवसंसाधनविभागेन सामाजिकसुरक्षाविभागेन सह सम्पर्कं कृत्वा ज्ञातवान् यत् उपर्युक्तं विद्यालयं २०२४ तमे वर्षे गुआङ्गडोङ्गप्रान्ते नामाङ्कनं कुर्वतां तकनीकीविद्यालयानाम् सूचीयां न समाविष्टम्।द ग्वाङ्गडोङ्ग प्रान्तीय तकनीकी महाविद्यालयप्रवेशकार्यालयेन हस्तक्षेपः कृतः इति प्रतिक्रिया दत्ता।
एकस्य ग्राहकस्य मते यदा सः पञ्जीकरणं कृतवान् तदा सः प्रवेशकार्यालयस्य शिक्षकं पृष्टवान् यत् सः विद्यालये पूर्णकालिकरूपेण अध्ययनं करोति वा इति प्रवेशकार्यालयः हाँ इति अवदत्, स्नातकपदवीं प्राप्ते सः पूर्णकालिकं डिप्लोमा प्राप्तुं शक्नोति इति। फलतः यदा अहं पञ्जीकरणं कृतवान् तदा मया विद्यालयद्वारे ट्यूशनशुल्कं प्रतिदातुं पङ्क्तिबद्धाः मातापितरः अभवन्, अहं च ज्ञातवान् यत् विद्यालये छात्राणां नियुक्त्यर्थं योग्यता नास्ति, सम्प्रति प्रासंगिकविभागैः अन्वेषणं क्रियते।
Xiaoxiang Morning News इत्यस्य एकः संवाददाता अवलोकितवान् यत् Guangdong Lide Technical School इत्यनेन 17 जुलाई 2024 दिनाङ्के स्वस्य WeChat सार्वजनिकखातेः माध्यमेन नामाङ्कनपुस्तिका प्रकाशिता, यत्र प्रारम्भिकबाल्यशिक्षा, लेखाशास्त्रं, नर्सिंग् इत्यादीनां २० नामाङ्कनप्रमुखविषयाणां घोषणा कृता, यत्र प्रत्येकं प्रमुखे १०० जनानां नामाङ्कनं कृतम् शुल्कं प्रतिवर्षं ४,७०० युआन् तः ९,८०० युआन् यावत्, आवासशुल्कं १५०० युआन्, एजेन्सीशुल्कं च ६०० युआन् यावत् भवति ।
विद्यालयस्य प्रोफाइलं दर्शयति यत् : गुआंगडोङ्ग लिडे तकनीकी विद्यालयस्य स्थापना २००७ तमे वर्षे अभवत् ।इदं गुआङ्गडोङ्ग प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागेन अनुमोदितं प्रान्तीयं पूर्णकालिकं तकनीकीविद्यालयम् अस्ति विद्यालयः ग्वाङ्गझौ-नगरस्य हुआडु-विमानस्थानक-आर्थिकक्षेत्रे स्थितः अस्ति । विद्यालयः "उच्चस्तरीयनेतृत्वं, विद्यालय-उद्यम-सहकार्यं, विविधशिक्षा, अभिप्रायात्मकविकासः च" इति शैक्षिकदर्शनस्य पालनम् करोति, विमानस्थानक-आर्थिकक्षेत्रस्य संसाधन-लाभानां उपरि निर्भरं भवति top-notch aviation services, urban rail transit, and new energy vehicle maintenance , एबीबी औद्योगिकयन्त्राणि, मेकाट्रोनिक्स, कम्प्यूटर-अनुप्रयोगः, अनुरक्षणं च प्रारम्भिक-बाल्यकालस्य शिक्षा, नर्सिंग्, उच्च-अन्त-सौन्दर्यम्, कृत्रिमदन्त-निर्माणम्, औषध-विपणनम्, कानूनी-कार्याणि च अन्य-कुशल-प्रतिभा च प्रशिक्षण आधार। विद्यालयः तकनीकीशिक्षायाः अग्रणीः आदर्शब्राण्डविद्यालयः भवितुम् प्रतिबद्धः अस्ति तथा च समाजस्य कृते नैतिक-तकनीकी-कौशलयोः सह अधिक-उच्चगुणवत्तायुक्तानां कुशलप्रतिभानां संवर्धनं कर्तुं प्रतिबद्धः अस्ति।
२६ अगस्तदिनाङ्के क्षियाओक्सियाङ्ग मॉर्निङ्ग न्यूज इत्यस्य एकः संवाददाता गुआङ्गडोङ्ग लिड् टेक्निकल् स्कूल् इत्यनेन सह बहुवारं सम्पर्कं कर्तुं प्रयतितवान्, परन्तु प्रवेशकार्यालयात् अन्येभ्यः च आह्वानस्य उत्तरं कोऽपि न दत्तवान् ततः संवाददाता गुआङ्गडोङ्ग-प्रान्तीयशिक्षाविभागेन सह सम्पर्कं कृतवान्, ततः कर्मचारिभिः सूचितं यत् तकनीकीविद्यालयाः मानवसंसाधनसामाजिकसुरक्षाविभागस्य अधिकारक्षेत्रे पतन्ति। संवाददाता उपर्युक्तं विषयं गुआंगडोङ्ग-प्रान्तीयमानवसंसाधन-सामाजिकसुरक्षाविभागाय पुनः पोषणं कृतवान् कर्मचारिणः अवदन् यत् उपर्युक्तं विद्यालयं २०२४ तमे वर्षे ग्वाङ्गडोङ्ग-प्रान्ते छात्राणां नियुक्तौ तकनीकीविद्यालयानाम् सूचीयां न समाविष्टम्। संवाददाता "२०२४ तमे वर्षे तकनीकीशिक्षानामाङ्कनमहाविद्यालयानाम् सूचीयाः घोषणायाः विषये सूचना" इति ग्वाङ्गडोङ्गप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागस्य आधिकारिकजालस्थलस्य माध्यमेन प्राप्तवती २०२४ तमे वर्षे प्रान्ते तकनीकीशिक्षानामाङ्कनमहाविद्यालयानाम् संलग्नसूची करोति उपर्युक्तविद्यालयाः न समाविष्टाः।तथा च उपर्युक्तसूचनायां स्पष्टतया उक्तं यत् उपर्युक्तसूचौ न समाविष्टाः विद्यालयाः २०२४ तमे वर्षे छात्राणां नामाङ्कनं कर्तुं न शक्नुवन्ति।
ततः संवाददाता गुआङ्गडोङ्ग-प्रान्तीय-तकनीकी-महाविद्यालय-प्रवेश-कार्यालयस्य पर्यवेक्षक-दूरभाषसङ्ख्यां कृतवान्, ततः कर्मचारिणः सूचितवन्तः यत् सप्ताहान्ते अस्य विषयस्य निवारणाय प्रासंगिकनेतृभिः पूर्वमेव हस्तक्षेपः कृतः, विशिष्टा निबन्धनयोजना प्रगतिश्च अद्यापि स्पष्टा नास्ति।
कर्मचारी संवाददातुः दूरभाषसङ्ख्यां त्यक्त्वा यत्किमपि प्रगतिः भवति तस्य सूचनां प्राप्स्यति इति अवदत्। प्रेससमयपर्यन्तं गुआङ्गडोङ्गप्रान्तीयतकनीकीमहाविद्यालयप्रवेशकार्यालयात् संवाददाता उत्तरकॉलः न प्राप्तः।
Xiaoxiang Morning News इति संवाददाता Zeng Yonghong तथा Cao Wei
रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।