समाचारं

ते वदन्ति यत् युक्रेनदेशे बहवः सौन्दर्यः सन्ति, तस्य कृतीः पठित्वा अहं विश्वासं करोमि!

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


डिमा बर्ग्मा(डिमा बेग्मा) युक्रेनदेशस्य द्नेप्रोपेट्रोव्स्क्-नगरस्य उत्कृष्टः व्यावसायिकः छायाचित्रकारः स्वस्य विविधछायाचित्रशैल्याः, छायाचित्रसामग्रीणां च विस्तृतश्रेण्याः कृते अन्तर्राष्ट्रीयकलाजगति प्रसिद्धः अभवत् तस्य कलात्मकप्रतिभा चित्रकला, वाणिज्यिक, ललितकला, ​​नग्नचित्रकला इत्यादिषु अनेकक्षेत्रेषु पूर्णतया प्रदर्शिता, मान्यता च प्राप्ता अस्ति ।






निजीचित्रकलायां ध्यानं दत्तवन्तः बहवः युक्रेनदेशस्य छायाचित्रकाराः इव बर्ग्मा स्वस्य सृजनात्मकं कार्यं चित्रकलायां केन्द्रितवान् । सः मन्यते यत् चित्रचित्रकला न केवलं व्यक्तिस्य बाह्यप्रतिबिम्बस्य ग्रहणस्य उपायः, अपितु व्यक्तिस्य आन्तरिकजगत् गभीररूपेण अन्वेषणस्य, अभिव्यक्तिस्य च मार्गः अस्ति तस्य चक्षुषा वयं सजीवपात्राणि द्रष्टुं शक्नुमः, येषां नेत्राणि, व्यञ्जनानि, हावभावाः च कथाभिः, भावैः च परिपूर्णाः सन्ति ।






बर्ग्मा इत्यस्य चित्रचित्रणस्य अद्वितीयकला आकर्षणं गहनभावनाव्यञ्जनं च अतीव प्रशंसितम् अस्ति । सः पात्राणां दृष्टौ सूक्ष्मपरिवर्तनानां ग्रहणे कुशलः अस्ति, एतेषां परिवर्तनानां उपयोगेन सम्पूर्णस्य कार्यस्य मनोभावं वातावरणं च बोधयति । तस्य छायाचित्रेषु कथाः कथयन्ति इव, येन प्रेक्षकाः पात्राणां प्रशंसन् आन्तरिकजगत् अनुभवितुं शक्नुवन्ति ।






बर्ग्मा इत्यस्याः चक्षुषा स्त्रीप्रतिमा विशेषप्रकारस्य सौन्दर्येन सम्पन्ना अस्ति । सः न केवलं स्त्रियाः स्त्री-सौन्दर्यं गृहीतवान्, अपितु सुकुमारप्रकाश-छाया-प्रक्रियाकरणेन, सावधानीपूर्वकं रचना-निर्माणेन च चित्रस्य बनावटं त्रि-आयामीं च बलं दत्तवान् तस्य कृतयः स्त्रियाः सौन्दर्यं, कामुकतां, आत्मविश्वासं, बलं च दर्शयन्ति, तथैव स्त्रियाः प्रति सम्मानं, प्रशंसां च बोधयन्ति ।







बर्ग्मा इत्यस्य छायाचित्रशैल्याः क्लासिककृष्णश्वेतचित्रेभ्यः आरभ्य रङ्गिणीकलाचित्रकलापर्यन्तं, व्यावसायिकविज्ञापनात् आरभ्य शरीरकलापर्यन्तं भिन्नाः सन्ति तस्य कृतीः न केवलं पारम्परिक-छायाचित्र-प्रविधिनाम् उत्तराधिकारं प्राप्नुवन्ति, अपितु आधुनिक-छायाचित्र-भाषायाः अन्वेषणं, नवीनतां च कुर्वन्ति ।








बर्ग्मा-महोदयस्य सम्पूर्णे छायाचित्र-जीवने सः सर्वदा स्वस्य कलात्मक-अनुसन्धानानाम्, सृजनात्मक-अवधारणानां च पालनम् अकरोत् । सः मन्यते यत् छायाचित्रणं न केवलं युक्तिः, अपितु भावानाम्, विचाराणां च अभिव्यक्तिः अपि अस्ति । सः आशास्ति यत् स्वस्य कृतीनां माध्यमेन सः जनानां हृदयं स्पृशितुं शक्नोति, जीवनस्य, मानवस्वभावस्य, सौन्दर्यस्य च विषये जनानां चिन्तनं, अवगमनं च प्रेरयितुं शक्नोति।






बर्ग्मा इत्यस्य छायाचित्रणं अन्तर्राष्ट्रीयस्तरस्य मान्यतां प्रशंसितं च अस्ति । तस्य कृतयः न केवलं युक्रेनदेशस्य अन्तः विविधप्रदर्शनेषु, अपितु विश्वस्य चित्रशालासु, कलासंस्थासु च प्रदर्शिताः सन्ति । तस्य कलात्मकाः उपलब्धयः उद्योगेन अतीव प्रशंसिताः सन्ति, तस्य कृतीः अनेकेषां कलाप्रेमिभिः, संग्राहकैः च प्रियाः, पोषिताः च सन्ति ।






डिमा बर्ग्मा एकः प्रतिभाशाली भावुकः च छायाचित्रकारः अस्ति । अद्वितीयकलाशैल्या, गहनभावनाव्यञ्जनेन च तस्य चित्रचित्रकलायां छायाचित्रकलाविकासे महत्त्वपूर्णं योगदानं कृतम् अस्ति । बर्ग्मा-महोदयस्य छायाचित्र-कृतीनां प्रशंसाम् कुर्वन्तः वयं छायाचित्र-कलानां आकर्षणस्य मूल्यस्य च गभीरं प्रशंसाम् अपि कर्तुं शक्नुमः ।




【अन्तर्राष्ट्रीय कला दृश्य】

ते वदन्ति यत् युक्रेनदेशे बहवः सौन्दर्यः सन्ति, तस्य कृतीः पठित्वा अहं विश्वासं करोमि!

प्रतिलिपि अधिकार कथन

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art