समाचारं

"Treasure in the Pan" एप्पल्, सैमसंग च नूतनानि उत्पादनानि विमोचयिष्यति, संस्थाः च वदन्ति यत् एआइ-सञ्चालित-उपभोक्तृ-इलेक्ट्रॉनिक्स-टर्मिनल्-इत्येतत् नवीनतायाः नूतनं दौरं प्रारभ्यते |

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एसोसिएटेड् प्रेस इत्यनेन ज्ञातं यत् विश्वस्य बृहत्तमेषु उपभोक्तृविद्युत्प्रदर्शनेषु अन्यतमः बर्लिन उपभोक्तृविद्युत्प्रदर्शनप्रदर्शनं (IFA) २०२४ इति ६ सितम्बर् दिनाङ्के उद्घाट्यते।अस्मिन् वर्षे अस्य आयोजनस्य शतवर्षाणि पूर्णानि सन्ति।

1. एआइ-सञ्चालित-उपभोक्तृ-इलेक्ट्रॉनिक्स-टर्मिनल्-इत्यनेन नवीनतायाः नूतना तरङ्गः प्रारभ्यते

वर्षस्य उत्तरार्धे उपभोक्तृविद्युत्-उद्योगः शिखर-ऋतौ प्रविशति, प्रमुखाः मोबाईल-फोन-निर्मातारः च नूतनानि उत्पादनानि प्रक्षेपणं कुर्वन्ति । अगस्तमासस्य २४ दिनाङ्के अस्मिन् विषये परिचिताः जनाः अवदन् यत् एप्पल् अस्मिन् वर्षे बृहत्तमं उत्पादस्य प्रक्षेपणं सितम्बर् १० दिनाङ्के कर्तुं योजनां करोति, यदा कम्पनी नवीनतमं iPhone, घडिका, AirPods च प्रक्षेपयिष्यति। अगस्तमासस्य २२ दिनाङ्के सैमसंग-इलेक्ट्रॉनिक्स्-संस्थायाः योजना अस्ति यत् अक्टोबर्-मासस्य आरम्भे एव फोल्डिंग्-फोनस्य अति-पतले-माडलं प्रक्षेपणं करिष्यति, यत्र कञ्जस्य मोटाई प्रायः १० मि.मी. ज्ञातव्यं यत् एआइ-सञ्चालित-उपभोक्तृ-इलेक्ट्रॉनिक्स-टर्मिनल्-इत्यनेन नवीनतायाः नूतना तरङ्गः प्रारब्धः अस्ति ।

मिन्शेङ्ग सिक्योरिटीजस्य फाङ्ग जिंग् इत्यस्य मतं यत् एआइ-टर्मिनल्-इत्यस्य ताप-विसर्जनं तत्कालीन-आवश्यकता अभवत्, सः च पटले नूतनानां "क्रीडकानां" विषये ध्यानं ददाति बृहत् मॉडलानां स्थानीयसञ्चालनार्थं कम्प्यूटिंगसंसाधनानाम्, भण्डारणस्थानस्य च माङ्गल्याः कारणात् प्रोसेसर-स्मृतिचिप्स्-इत्येतयोः विद्युत्-उपभोगः महतीं वर्धते, येन एआइ-टर्मिनल्-इत्यस्य विद्युत्-उपभोग-प्रबन्धनस्य ताप-विसर्जन-दक्षतायाः च कृते नवीनाः चुनौतीः उत्पद्यन्ते, तथा च तापविसर्जनसामग्री। मोबाईलफोनेषु सर्वाधिकं प्रयुक्तानि तापविसर्जनसामग्रीणि सन्ति ग्रेफाइटतापविसर्जनपटलं तथा वीसीवाष्पकक्षं एआइ मोबाईलफोनानां ग्रेफाइटस्तरं घनीभूतं कर्तुं सामग्रीं च उन्नयनं कर्तुं आवश्यकं भवेत्, येन मूल्यं वर्धते वीसी वाष्पकक्षविलयनस्य प्रवेशः। गुओताई जुनान् इत्यस्य मतं यत् एआइ-मोबाइल-फोनानां विद्युत्-चुम्बकीय-कवचस्य, ताप-विसर्जनस्य च माङ्गलिकायां महती वृद्धिः भविष्यति, येन आन्तरिक-विद्युत्-चुम्बकीय-कवच-भागाः, ताप-विसर्जन-सामग्री इत्यादीनां सम्बन्धित-उत्पादानाम् मात्रां मूल्यं च अधिकं वर्धयिष्यति इति अपेक्षा अस्ति

2. प्रासंगिक सूचीबद्ध कम्पनयः: Lingyi Intelligent Manufacturing, Feirongda, Siquan New Materials

Lingyi बुद्धिमान विनिर्माणवैश्विकग्राहकानाम् विश्वासस्य योग्यं ए.आइ चश्माः अन्ये च टर्मिनल् उपकरणानि , सॉफ्टगुड्स (अस्थायिभागाः, सहायकानि च पैकेजिंग्), शीतलनमॉड्यूलानि, चार्जिंगप्लग्स्, वायरलेस् चार्जिंग्, चार्जिंगबिन्स् इत्यादीनि हार्डवेयर्। उपभोक्तृविद्युत्-उद्योगे कम्पनीयाः ग्राहकाः एप्पल्, हुवावे, ओप्पो, विवो, शाओमी इत्यादयः सन्ति ।

फेइरोङ्गदाएच कम्पनीं विद्युत् चुम्बकीय परिरक्षणसमाधानं तथा तत्सम्बद्धं उत्पादं तथा शीतलनसमाधानं तथा सम्बद्धं उत्पादं प्रदातुम्, येषां उपयोगः ग्राहकस्य मोबाईलफोनेषु, लैपटॉपेषु, सर्वरेषु, संचारसाधनेषु, नवीन ऊर्जावाहनेषु तथा ऊर्जाभण्डारणोत्पादेषु इत्यादिषु भवति।

सिकुआन नवीन सामग्रीशीतलन-उत्पादाः उपभोक्तृ-इलेक्ट्रॉनिक-टर्मिनल्-मध्ये यथा मोबाईल्-फोन्, लैपटॉप्, टैब्लेट्, धारणीय-यन्त्राणि च प्रयोक्तुं शक्यन्ते ।