समाचारं

नूतनव्यापारस्वरूपाणां विकासाय प्रोत्साहयन्तु तथा च बीजिंगस्य अन्तःपर्यटनं प्रबलतया पुनः पुनः आगमिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव डीप् ब्लू थिङ्क् टैङ्क् इत्यनेन आयोजिते २०२४ तमस्य वर्षस्य ग्रीष्मकालीन-इनबाउण्ड्-आउटबाउण्ड्-पर्यटन-सैलोन्-मध्ये बीजिंग-नगरीय-संस्कृति-पर्यटन-ब्यूरो-इत्यस्य बाह्य-विनिमय-कार्यालयस्य प्रभारी प्रासंगिकः व्यक्तिः परिचयं दत्तवान् यत् अस्मिन् वर्षे जुलै-मासपर्यन्तं बीजिंग-नगरे १.९९५ मिलियन-रूप्यकाणि प्राप्तानि आगच्छन्तः पर्यटकाः, वर्षे वर्षे २२७.९% वृद्धिः, पुनर्प्राप्तिम् त्वरय सकारात्मकप्रवृत्तिं निरन्तरं दर्शयति। यथा यथा बीजिंग-नगरं प्रति विदेशेषु पर्यटकाः क्रमेण वर्धन्ते तथा तथा अन्तः गच्छन्तीनां पर्यटन-विपण्यं व्यक्तिगत-पर्यटकानाम्, कनिष्ठानां च विकास-प्रवृत्तिं दर्शयति, तथा च उत्पादरूपं क्रमेण दर्शनीय-भ्रमणात् गहन-अनुभव-भ्रमणं प्रति परिवर्तमानं भवति यथा यथा माङ्गल्यं परिवर्तते तथा तथा बीजिंगदेशः नूतनानां अन्तःगामिपर्यटनस्वरूपाणां विकासस्य मार्गदर्शनं प्रोत्साहयति च ।

व्यक्तिगतं यौवनं च

बीजिंग-नगरपालिका-संस्कृति-पर्यटन-ब्यूरो-इत्यस्य आधिकारिकजालस्थले प्रकाशितानां आँकडानां अनुसारम् अस्मिन् वर्षे जनवरी-मासतः जुलै-मासपर्यन्तं बीजिंग-नगरे १६.१८७ मिलियन-विदेशीयाः पर्यटकाः प्राप्ताः, येन वर्षे वर्षे २३७.५% वृद्धिः अभवत् तेषु सर्वाधिकं आगच्छन्तः पर्यटकाः अमेरिकादेशात् आसन्, येषु २१६,७०० जनाः आसन् । तदतिरिक्तं आगच्छन्तानाम् पर्यटकानां वृद्धिदरस्य दृष्ट्या इन्डोनेशिया, स्पेन, वियतनाम, मलेशिया, थाईलैण्ड् इत्यादीनां स्रोतदेशानां पर्यटकानां उच्चस्थानं भवति, यत्र वर्षे वर्षे ६३०.८%, ५९७.६%, ५९१.९%, क्रमशः ५४८.४%, ४४५.१% च ।

अस्मिन् वर्षे आन्तरिकपर्यटनविपण्ये परिवर्तनस्य विषये वदन् बीजिंगनगरसंस्कृतिपर्यटनब्यूरो इत्यस्य बाह्यविनिमयकार्यालयस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् बीजिंगनगरं आगच्छन्तः विदेशेषु पर्यटकानाम् क्रमेण वृद्ध्या आगच्छन्तीपर्यटकजनसंख्या क व्यक्तिगतत्वस्य कनिष्ठत्वस्य च प्रवृत्तिः। तस्मिन् एव काले विदेशेभ्यः बीजिंग-नगरं गच्छन्तीनां व्यक्तिगतपर्यटकानाम् अनुपातः अधुना १०% तः ३०% यावत् वर्धितः अस्ति, २५ तः ४५ वर्षाणि यावत् आयुषः पर्यटकाः अपि वर्धिताः सन्ति