समाचारं

टेस्ला इत्यस्य व्याजरहितनीतिः विस्तारिता भवति, “बारूदस्य गन्धः” च प्रबलः भवति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम न्यूज अगस्तमासस्य २६ दिनाङ्के टेस्ला चीनस्य आधिकारिकजालस्थले दर्शितं यत् केषाञ्चन मॉडल् ३ तथा मॉडल् वाई मॉडल् इत्येतयोः कृते सीमितसमयस्य “पञ्चवर्षेभ्यः ० ब्याजः” इति नीतेः समयसीमा अस्मिन् वर्षे अगस्तमासस्य ३१ दिनाङ्कात् ३० सितम्बरपर्यन्तं विस्तारिता अस्ति। एषा नीतिः केवलं पृष्ठचक्रचालकं वा दीर्घदूरपर्यन्तं सर्वचक्रचालकसंस्करणं आच्छादयति, न तु उच्चप्रदर्शनसंस्करणं ।

सम्प्रति, 1-5-वर्षस्य 0-व्याजस्य तथा न्यून-व्याजस्य प्राथमिकता-कार-क्रयण-नीतिः मॉडल 3/Y मानक-परिधि-संस्करणस्य कृते प्रारब्धः अस्ति, यत्र दैनिक-भुगतानं 85 युआन्-पर्यन्तं न्यूनात् आरभ्यते मॉडल 3/Y दीर्घ-परिधि-सर्व-चक्र-चालन-संस्करणस्य कृते प्रारब्धः अस्ति तथा च 0 व्याजं तथा न्यूनव्याजं कार-क्रयणं प्राथमिकता-नीतिः, दैनिक-भुगतानं 107 युआन्-पर्यन्तं न्यूनतया आरभ्यते । तदतिरिक्तं टेस्ला-संस्थायाः सीमितसमयस्य न्यूनव्याजदरः वार्षिकरूपेण ०.५% यावत् न्यूनीकृतः अस्ति (केवलं ०.९३% तः आरभ्य वार्षिकव्याजदरेण समतुल्यम्)

अत्यन्तं प्रतिस्पर्धात्मकस्य घरेलु-नवीन-ऊर्जा-वाहन-विपण्यस्य सम्मुखे टेस्ला-संस्थायाः अधिकान् उपभोक्तृन् आकर्षयितुं बृहत्तराणि प्राधान्यनीतिः निरन्तरं प्रदातुं भवति व्याजमुक्तनीत्या कारक्रेतृणां वित्तीयदबावः महत्त्वपूर्णतया न्यूनीकृतः, येन उपभोक्तृभ्यः ये ऋणव्याजस्य कारणेन संकोचम् अनुभवन्ति स्म, तेषां कृते कारक्रयणनिर्णयं कर्तुं सुकरं भवति एषा वित्तीयलचीलता अनेकेषां परिवारानां कृते महत्त्वपूर्णा विचारा अस्ति तथा च टेस्ला-माडलानाम् आकर्षणं वर्धयितुं साहाय्यं करोति ।

टेस्ला इत्यस्य एतत् कदमः अन्येषां विद्युत्कारनिर्मातृणां उपरि अपि टेस्ला इत्यस्य प्रतिस्पर्धायाः प्रतिक्रियारूपेण स्ववित्तीयसेवासु सुधारं कर्तुं दबावं जनयितुं शक्नोति। एषा प्रतिस्पर्धात्मका स्थितिः सम्पूर्णस्य विद्युत्वाहनविपण्यस्य विकासाय साहाय्यं करिष्यति, परन्तु मूल्ययुद्धं केवलं लक्षणं भवितुम् अर्हति ।

यद्यपि व्याजमुक्तनीतिः अस्थायीरूपेण ३० सितम्बर् यावत् विस्तारिता अस्ति तथापि भविष्ये विपण्यपरिवर्तनस्य आधारेण टेस्ला स्वस्य कारक्रयणवित्तनीतिं समायोजयितुं निरन्तरं शक्नोति। यथा यथा विद्युत्वाहनविपण्यस्य विकासः निरन्तरं भवति तथा तथा टेस्ला विपण्यमागधायां परिवर्तनस्य अनुकूलतायै स्वस्य कारक्रयणवित्तपोषणनीतिषु नवीनतां निरन्तरं कर्तुं शक्नोति।

(टेक्स्ट्नेट् न्यूज एजेन्सीतः फोटो/ज़ौ युयुआन्)