समाचारं

मीडिया - मातापितरौ सहमतौ अपि रोदनं कुर्वन्तं बालकं विमानशौचालये स्थापयितुं न युक्तम्।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् "अगस्तमासस्य २४ दिनाङ्के गुइयाङ्गतः शाङ्घाईनगरं प्रति गच्छन्त्याः विमाने द्वौ मातुलौ एकवर्षाधिकायाः ​​बालिकायाः ​​रोदनं सहितुं न शक्तवन्तौ इति कारणेन बालिकां उत्थापितवन्तौ। सा तस्याः पितामह्या अपहृत्य शिक्षायै विमानस्य शौचालये स्थापिता आसीत् अन्तर्जालस्य स्क्रीनशॉट्-मध्ये अपि ज्ञातं यत् कश्चन बालिकायाः ​​कृते "शिक्षणस्य" भिडियो स्थापितवान् । मूलं विडियो विलोपितम् अस्ति।

तदनन्तरं जुनेयाओ-विमानसेवाया: प्रतिवदति स्म यत् खलु बालकस्य रोदनस्य प्रकरणाः सन्ति, ततः परं यात्रिकद्वयं बालकं शिक्षणार्थं शौचालयं नीतवान् तदनन्तरं बालकस्य माता अपि "प्रदाने यात्रिकद्वयस्य व्यवहारस्य अवगमनं प्रकटितवती" इति विमाने सहायता।" ".

अस्याः घटनायाः कारणात् सामाजिकमाध्यमेषु उष्णविमर्शाः अभवन् । विमानसेवायाः वर्तमानप्रतिक्रियायाः आधारेण तौ यात्रिकौ बालकं "बलात्" न हरितवन्तौ, न्यूनातिन्यूनं बालस्य पितामही तस्य विषये अवगतवती आसीत् परन्तु एकवर्षाधिकवयस्कायाः ​​बालिकायाः ​​कृते, यदि अभिभावकः "अनुमोदयति" "अवगच्छति" चेदपि, एतादृशी "शिक्षाविधिः" अद्यापि अनुचिता भवितुम् अर्हति अन्ततः सः अपरिचितः बालकस्य मातापितरौ नासीत्, अतः सः "शिक्षा" इत्यस्य गतिभिः गत्वा शौचालयस्य बन्दीकरणस्य भयङ्करपद्धतिं प्रयुक्तवान् पश्चात् सः भिडियो अन्तर्जालद्वारा स्थापितः, येन बहवः जनाः असहजतां अनुभवन्ति स्म

तथा च एतत् कारकम् अपि अस्ति यत् एतत् कार्यं तस्मिन् विमाने अभवत् यत्र जनसुरक्षा सर्वोपरि भवति। शौचालये रोदनं, भावानाम् नियन्त्रणं त्यक्त्वा, आपत्कालस्य अनुभवः वा बालकाः सहजतया अनिश्चितजोखिमान् आनेतुं शक्नुवन्ति ।

एकः संवाददाता विमानसेवाम् अपृच्छत् यत् यदि सः शौचालयस्य अन्तः कुण्डलितः अस्ति तर्हि द्वारं उद्घाटयितुं कुञ्जीम् उपयुज्यते वा इति कीलम्। यदि कीलकं नास्ति तर्हि तत् पिहितं भवितुमर्हति।" तदनन्तरं अन्तः एव उद्घाटयितुं शक्यते।”

एतेन जनाः भयभीताः भवन्ति । कीलं विना बहिःस्थानां हस्तक्षेपस्य कोऽपि उपायः नास्ति । यदि अप्रत्याशितस्थितिः भवति तर्हि घटनायाः परिणामः अकल्पनीयः भवेत् ।

अतः तत्र संलग्नाः मातापितरः, तथाकथिताः "शिक्षकाः" विमानसेवाः च अस्याः घटनायाः विषये चिन्तनं कुर्वन्तु यया महती विवादः जातः। इयं प्रायः यादृच्छिकशिक्षापद्धतिः वस्तुतः अस्वीकार्यः अस्ति।

तथापि अनेन प्रकरणेन नीतं चिन्तनं तत्रैव न समाप्तं भवति । सार्वजनिकस्थानेषु बालकान् कथं स्वीकुर्यात् इति पुरातनः विषयः अस्ति यस्य चर्चा बहुवर्षेभ्यः जनमतमण्डलेषु भवति । अस्य घटनायाः नायकः एकवर्षाधिकः बालकः इति कथ्यते, सः खलु अतीव युवा इति भिडियातः द्रष्टुं शक्यते । कोलाहलपूर्णः, अनियंत्रितः, भावनात्मकरूपेण च अस्थिरः भवितुं सम्भवतः एतादृशस्य लघुबालकस्य कृते अपरिहार्याः परिस्थितयः सन्ति, तथा च ते तथाकथितानां "दुष्टबालानां" समानाः एव न सन्ति इति निश्चितरूपेण

वर्षेषु विमानस्य केबिन-वाहन-इत्यादिषु सार्वजनिकस्थानेषु बालकानां रोदनं बहुवारं बालकानां विरुद्धं भयंकरं भावनात्मकं संघर्षं, तीव्र-आरोपं च प्रेरितम् अस्ति अस्मिन् प्रसङ्गे मातापितरौ प्रचण्डं दबावं अनुभवितवन्तौ स्यात्, स्वबुद्धेः अन्ते च आसन् "शिक्षकाः" सम्भवतः असह्यः आसीत्, "सर्वेभ्यः शान्तिं प्रत्यागन्तुं" उत्सुकाः आसन्, अतः एव बालकः शौचालये निरुद्धः आसीत्

केचन जनाः वदन्ति यत् यदि पितामहौ अधिकं चिन्तयितुं शक्नुवन्ति स्म, परितः यात्रिकाः च उत्तमं उपायं कर्तुं शक्नुवन्ति स्म तर्हि घटना अन्यथा गता स्यात्। परन्तु एतत् सर्वथा अनुमानमेव यत् एतावता अल्पवयसि बालकाः कदाचित् सान्त्वनां, मौनं च कर्तुं कठिनाः भवन्ति। अस्माभिः स्वीकारणीयं यत् एषा मानववृद्धेः प्रक्रिया अस्ति, अतः कोलाहलपूर्णबालानां सह अधिकसहिष्णुतायाः, विचारशीलस्य च मनोवृत्त्या व्यवहारः समाजस्य सहमतिः भवितुम् अर्हति

घटनायाः विषये एव गत्वा बालकान् शौचालये स्थापयितुं स्पष्टतया अनुचितं भवति अस्य व्यवहारस्य आलोचनायाः अतिरिक्तं बालसौहृदं सामाजिकं वातावरणं निरन्तरं निर्मातुं न विस्मर्तव्यम्। २०२१ तमे वर्षे बहुविभागाः संयुक्तरूपेण "बाल-अनुकूलनगरानां निर्माणस्य प्रवर्धनस्य मार्गदर्शक-मताः" जारीकृतवन्तः, यस्मिन् उल्लेखः कृतः यत् "बाल-मैत्रीपूर्णं करणं समग्रसमाजस्य सामान्या अवधारणा, कार्यम्, उत्तरदायित्वं, कारणं च जातम्" इति भवन्तः अपि स्वस्य जूतायां स्थापयितुं शक्नुवन्ति, यदि भवतः बालकः सार्वजनिकस्थानेषु विविधकारणात् कोलाहलं करोति, परन्तु भवन्तः तं किञ्चित्कालं यावत् शान्तं कर्तुं न शक्नुवन्ति, तर्हि भवन्तः चिन्तिताः असहायः च अनुभविष्यन्ति वा? यदि जनाः एतां भावनां साझां कुर्वन्ति तर्हि अन्तिमविश्लेषणे अद्यापि तेषां परस्परं अधिकं विचारणीयाः, अवगमनस्य च आवश्यकता वर्तते ।

विशिष्टे अभ्यासे यथार्थतया "बाल-अनुकूलः" भवितुम् सर्वेषां प्रयत्नस्य आवश्यकता भवति । सार्वजनिकस्थानेषु लघुबालकानाम् आवासः, आवासः च कथं उत्तमः भवेत् ? मातापितरः, राहगीराः, सार्वजनिकस्थानप्रबन्धकाः च बालकानां कृते अन्यत् किं कर्तुं शक्नुवन्ति? एतेन विषयेण त्यक्ताः विचाराः।