समाचारं

Liangjiang Commentary |

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्युत् संग्रहणं सुलभं नास्ति, इयं प्रवहति नदी इव, तारैः सह सहस्राणि गृहाणि यावत् "प्रवाहिता" अस्ति, अस्माकं विद्युत्साधनैः "पिब्यते" च तस्याः भूमिकां निर्वहति। उष्णग्रीष्मकाले यदा भवन्तः "आयुः विस्तारयितुं" वातानुकूलनयंत्रस्य उपरि अवलम्बन्ते तदा किं भवन्तः कदापि स्वस्य परितः संख्यायां परिवर्तनं लक्षितवन्तः? पूर्ववर्षेषु ग्रीष्मर्तौ २६°C इति आन्तरिकवातानुकूलनयंत्रस्य स्थापनस्य वकालतम् आसीत्, परन्तु अस्मिन् वर्षे, अनेकेषु स्थानेषु २७°C इति स्थापनं कृतम् अस्ति, एषः भेदः केवलं संख्यापरिवर्तनम् एव नास्ति

ऊर्जायाः रक्षणार्थं अन्येषां उपयोगानां पूर्तिं कर्तुं वातानुकूलकं एकं डिग्रीम् उपरि कृत्वा स्थापयन्तु।निरन्तरं उच्चतापमानं विद्युत्-उपभोगस्य शिखरकालः अस्ति, अतः विद्युत्-बचने विशेषतया महत्त्वपूर्णम् अस्ति । विद्युत्-बचनं सुलभतया कर्तुं शक्यते, यथा वातानुकूलनयंत्रस्य एक-अङ्कं वर्धयितुं । मानवशरीरस्य कृते सर्वाधिकं आरामदायकं तापमानं २६-२८°C मध्ये भवति यदा वयं वातानुकूलकस्य तापमानं २६-२८°C इति स्थापयामः तदा वयं विद्युत्भारं १०% तः १५% पर्यन्तं न्यूनीकर्तुं शक्नुमः । गृहे नियत-आवृत्ति-१.५ एचपी-वातानुकूलकस्य निर्धारित-तापमानस्य प्रत्येकं १°C-वृद्धेः कृते विद्युत्-भारः औसतेन १७%-२०% न्यूनीकर्तुं शक्यते, तथा च ४-५ डिग्री-विद्युत्स्य रक्षणं कर्तुं शक्यते एकं दिवसम् । यदि सर्वे वातानुकूलनयंत्रं एकेन डिग्रीपर्यन्तं वर्धयितुं आदतं निर्मान्ति तर्हि सञ्चितप्रभावः विद्युत्जालस्य उपरि भारं किञ्चित्पर्यन्तं न्यूनीकर्तुं भविष्यति।

वातानुकूलकं एकं डिग्रीम् उपरि कृत्वा पर्यावरणस्य कृते उत्तमम् अस्ति।मम देशस्य वर्तमानविद्युत्प्रदाये तापविद्युत्निर्माणं विद्युत्सुरक्षायां "मुख्यबलस्य" भूमिकां निर्वहति । प्रत्येकं किलोवाट् घण्टायाः विद्युत् रक्षणस्य अर्थः अस्ति यत् कोयलादहनेन उत्पादितानां कार्बनधूलिः, कार्बनडाय-आक्साइड्, सल्फर-डाय-आक्साइड् इत्यादीनां प्रदूषकाणां उत्सर्जनं न्यूनीकर्तुं शक्यते, यस्य वायुगुणवत्तां सुधारयितुम् पारिस्थितिकपर्यावरणस्य रक्षणाय च महत् महत्त्वम् अस्ति बिलम् ।

वातानुकूलकं एकं डिग्रीम् उपरि कृत्वा "वातानुकूलनरोगस्य" निवारणे सहायकं भविष्यति ।दीर्घकालं यावत् न्यूनतापमानवातावरणे स्थिते मानवशरीरे शिरोवेदना, श्रान्तता, शुष्कत्वक् इत्यादीनां असहजलक्षणानाम् प्रवृत्तिः भवति, यत् तथाकथितं "वातानुकूलनरोगः" इति आन्तरिकतापमानं तुल्यकालिकरूपेण आरामदायकपरिधिमध्ये स्थापयितुं वातानुकूलनस्य तापमानं वर्धयित्वा "वातानुकूलनरोगस्य" घटनां निवारयितुं साहाय्यं करिष्यति

वातानुकूलकं एकं डिग्रीम् उपरि कृत्वा सभ्यजीवनशैल्याः विकासे सहायकं भविष्यति।विद्युत्बचनस्य पर्यावरणस्य च रक्षणस्य अवधारणां स्थापयितुं जनसामान्यं मार्गदर्शनं कुर्वन्तु, तथा च संयुक्तरूपेण हरित-कम-कार्बन-जीवनशैलीं निर्मातुं साहाय्यं करिष्यति, एतत् जनस्य उत्तरदायित्वस्य मिशनस्य च भावः वर्धयितुं साहाय्यं करिष्यति, एकं उत्तमं वातावरणं निर्मास्यति यस्मिन् सर्वे पर्यावरणसंरक्षणस्य चिन्तां कुर्वन्ति तथा च ऊर्जासंरक्षणे भागं गृह्णन्ति, समाजस्य विकासं च अधिकं प्रवर्धयन्ति।

विद्युत् रक्षन्तु, प्रत्येकं किलोवाट्-घण्टां विद्युत् सावधानीपूर्वकं व्यययन्तु, परिश्रमस्य, मितव्ययस्य च भावनां कार्यरूपेण दृश्यते, सरलस्य, मध्यमस्य, हरितस्य, न्यूनकार्बन-जीवनशैल्याः निर्माणं च प्रवर्धयन्तु |.

लेखकः यांग गुआंगझी

सम्पादकः याङ्ग यांग

समीक्षकः वाङ्ग मेई

Hualong.com Liangjiang समीक्षा प्रस्तुति ईमेल: [email protected]

प्रतिवेदन/प्रतिक्रिया