समाचारं

दीदी, "द बैटल आफ् द गोल्डन् शोवेल्" च लाभं ददति, यत्र लघुनायकानां विजयः, टैक्सीटिकटम् इत्यादीनि उपहाराः च सन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता जिओ जुरेन

अधुना एव गेमिंग् विषयः निरन्तरं तापितः अस्ति, येन जनस्य ध्यानं आकृष्टम् अस्ति । यात्रायां मजां योजयितुं अन्येषु उपभोगपरिदृश्येषु यथा टैक्सी-हेलिंग् तथा क्रीडासु अन्तरक्रियाणां अन्वेषणार्थं दीदी इत्यनेन बहुविधलाभान् प्रदातुं "गोल्डन् शोवेल् वॉर्" इति मोबाईलक्रीडायाः सह सम्बद्धता कृता अस्ति

अगस्तमासस्य २४ दिनाङ्के दीदी इत्यस्य मोबाईलक्रीडायाः "गोल्डन् शोवेल् वॉर्" इत्यस्य च संयुक्तकार्यक्रमस्य आधिकारिकरूपेण आरम्भः अभवत् । द्वयोः पक्षयोः आदेशान्, रेखाचित्रं च पूर्णं कर्तुं गेमपुरस्कारः, टैक्सीटिकटः इत्यादीनि ऑनलाइन-क्रियाकलापाः आरब्धाः, अनेकेषु नगरेषु संयुक्तं "पॉप-अप" करणं च निरन्तरं करिष्यन्ति, बहुविषयैः सह ईस्टर-अण्ड-काराः च प्रक्षेपणं करिष्यन्ति |. आयोजनं १५ सितम्बरपर्यन्तं भविष्यति।

आयोजनस्य समये देशे सर्वत्र उपयोक्तारः Didi App इत्यत्र "Golden Shovel War" इति अन्वेषणं कृत्वा आयोजनस्य मुख्यस्थले प्रवेशं कर्तुं शक्नुवन्ति, तथा च प्रत्येकस्मिन् अंकस्य 2 निःशुल्कं लॉटरी-अवकाशान् प्राप्तुं शक्नुवन्ति पुरस्कारेषु परम-लघु-नायकाः, पौराणिक-लघु-नायकाः, अखाडाः इत्यादयः सन्ति . प्रत्येकं समये भवन्तः टैक्सी-आदेशं सम्पन्नं कुर्वन्ति तदा भवन्तः एकं अधिकं लक्की-ड्रॉ-अवसरं प्राप्नुवन्ति । तदतिरिक्तं यदि भवान् निर्दिष्टकारमाडलस्य टैक्सी-हेलिंग्-मिशनं सम्पन्नं करोति तर्हि लघुनायक-अण्डानि इत्यादीनि अतिरिक्तानि उपहाराः प्राप्तुं शक्नोति । आयोजनपुरस्काराः त्रयः अवधिषु वितरिताः भविष्यन्ति, पुरस्काराः च प्रथमागमनस्य प्रथमसेवितस्य आधारेण अवधिमध्ये भविष्यन्ति।

हार्बिन्, वेइहाई, रिझाओ, लान्झौ, ज़ुन्यी इत्यादिषु ४२ नगरेषु उपयोक्तारः प्रतिदिनं महाविद्यालयस्य टैक्सी-यानानां कृते १० युआन्-तत्काल-छूट-कूपनं, ५० नील-रत्नाः च प्राप्तुं शक्नुवन्ति टैक्सीयानपुरस्कारक्रियाकलापस्य भागं गृह्णन्तु, ततः "बेबी लक्स", "बेबी जिन्क्स", "बेबी योन्" "बेबी अकाली" इत्यादयः १० नायकाः प्राप्तुं शक्नुवन्ति

तस्मिन् एव काले आयोजनस्य मजां वर्धयितुं पक्षद्वयं क्रमशः हुनान्, हुबेई, शाडोङ्ग, शान्क्सी, सिचुआन्, अनहुई, गंसु, 2019 इत्यत्र विश्वविद्यालयपरिसरयोः विषयपरीक्षणं कार्यान्वितुं रङ्गिणः अफलाइन फ्लैश मॉब क्रियाकलापाः करिष्यन्ति। हेनान्, हेइलोङ्गजियाङ्ग इत्यादयः प्रान्ताः क्लिक् कुर्वन्तु, तथा च उपयोक्तारः चेक-इन-क्रीडायां भागं गृहीत्वा सह-ब्राण्ड्-कृतानि परिधीय-सामग्रीणि प्राप्तुं शक्नुवन्ति ।

२८ अगस्ततः आरभ्य अनेके नगराः क्रमशः दीडी तथा "द बैटल आफ् द गोल्डन् शोवेल्" इत्यनेन संयुक्तरूपेण निर्मिताः ईस्टर-अण्ड-शकटाः प्रक्षेपणं करिष्यन्ति, यत्र फैट् ड्रैगन, गोल्डन् शोवेल्, तथा च तृतीयवर्षस्य जादू इस्टर-अण्ड-कारस्य अन्तः सन्ति सह-ब्राण्ड्-युक्तानि स्टिकर्-इत्यादीनि आश्चर्य-पुरस्काराः।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया