समाचारं

बोहाई प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स तथा किआनहाई प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स सहित पञ्च बीमाकम्पनयः अन्तर्जालसंपत्तिबीमाव्यापारस्य निलम्बनस्य घोषणां कृतवन्तः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकाः सम्पत्ति-आहत-बीमा-कम्पनयः अन्तर्जाल-सम्पत्त्याः, दुर्घटना-बीमा-व्यापारस्य च निलम्बनस्य घोषणां कृतवन्तः ।
२६ अगस्त दिनाङ्के बोहाई सम्पत्तिबीमा कम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्कस्य हस्ताक्षरतिथियुक्ता घोषणा जारीकृता यत् अन्तर्जालबीमाव्यापारसञ्चालनस्य प्रासंगिकनियामकविनियमानाम् अनुसारं कम्पनी अन्तर्जालबीमाव्यापारं स्थगितवती अस्ति प्रभावं प्राप्तानां बीमासन्धिनां कृते कम्पनी सामान्यतया अनुबन्धे निर्धारितबीमादायित्वं निर्वहति तथा च दावानिपटानम् इत्यादीनि अनुवर्तनसेवाः प्रदास्यति।
तस्मिन् एव दिने Xinjiang Qianhai United Property Insurance Co., Ltd. इत्यनेन अपि एकां घोषणा जारीकृता यत् कम्पनी नूतनं Internet property insurance business स्थगितवती अस्ति तथा च ग्राहकानाम् अधिकारानां हितानाञ्च रक्षणार्थं अनुबन्धानुसारं बीमादायित्वं निरन्तरं निर्वहति ग्राहकाः ये पूर्वमेव तस्य बीमां कृतवन्तः।
पूर्वं हुआआन सम्पत्ति तथा दुर्घटना बीमा, अनहुआ कृषि बीमा, दुबाङ्ग सम्पत्ति तथा दुर्घटना बीमा इत्यादीनां कम्पनीनां क्रमेण अन्तर्जालसम्पत्त्याः बीमाव्यापारस्य निलम्बनस्य घोषणां कृत्वा घोषणाः जारीकृताः सन्ति।
Huaan Property & Casualty Insurance इत्यनेन घोषणायाम् उक्तं यत् यदि भवतां कृते नूतनाः बीमाक्रयणस्य आवश्यकताः सन्ति तर्हि भवान् परामर्शार्थं क्रयणार्थं च कम्पनीयाः व्यावसायिकविक्रयस्थानेषु गन्तुं शक्नोति यदि भवतां अन्यबीमासेवायाः आवश्यकताः सन्ति तर्हि भवान् Huaan Insurance official APP डाउनलोड् कर्तुं शक्नोति यत् ऑनलाइन उपयोक्तुं शक्नोति सेवाः अथवा परामर्शार्थं ग्राहकसेवा हॉटलाइनं सम्पर्कयन्तु।
अनहुआ कृषिबीमा इत्यनेन उक्तं यत् कम्पनी २०२४ तमस्य वर्षस्य सितम्बरमासस्य प्रथमदिनात् आरभ्य अन्तर्जालसम्पत्त्याः बीमाव्यापारव्याप्तेः विक्रयं पूर्णतया स्थगयिष्यति, तथा च अन्तर्जालसम्पत्त्याः बीमाव्यापारेण सह सम्बद्धाः सम्बद्धाः उत्पादाः कम्पनीयाः स्वसञ्चालितमञ्चात्, एजेन्सीविक्रयसंस्थायाः स्वसञ्चालितमञ्चात् निष्कासिताः भविष्यन्ति तथा अन्येषां चैनलानां विक्रयणं यावत् सूचना न भवति तावत् स्थगितम् अस्ति।
अन्तर्जालसम्पत्त्याः बीमाव्यापारस्य विक्रयस्य निलम्बनं "अन्तर्जालसम्पत्तिबीमाव्यापारस्य पर्यवेक्षणस्य सुदृढीकरणस्य सुधारस्य च विषयेषु सूचना" (अतः परं "सूचना" इति उच्यते) इत्यस्मात् उद्भूतं यत् वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन सद्यः एव जारीकृता अस्ति तथा च प्रशासनम् ।
"सूचना" अन्तर्जालबीमाकम्पनीनां अतिरिक्तानां सम्पत्तिबीमाकम्पनीनां कृते अन्तर्जालसम्पत्तिबीमाव्यापारं कर्तुं अभिगमस्य आवश्यकताः स्पष्टीकरोति, अर्थात् गतचतुर्णां क्रमशः त्रैमासिकानां कृते व्यापकः सॉल्वेन्सी-पर्याप्तता-अनुपातः १२०% तः न्यूनः न भविष्यति, तथा च कोरः सॉल्वेन्सी पर्याप्तता अनुपातः 75% % तः न्यूनः न भविष्यति।
"सूचना" इत्यस्य अपेक्षा अस्ति यत् अन्तर्जालसम्पत्त्याः बीमाव्यापारं कुर्वन्तः अन्तर्जालबीमाकम्पनयः "अन्तर्जालबीमाव्यापारपरिवेक्षणपरिहारस्य" प्रासंगिकशर्ताः पूरयितव्याः, तथा च पूर्वत्रिमासे अन्ते तेषां सॉल्वेन्सी तथा जोखिमव्यापकमूल्याङ्कनं उपर्युक्तसूचकानाम् पूर्तिं कर्तव्यम्। उपर्युक्तानि परिचालनशर्ताः न पूरयन्ति ये सम्पत्तिबीमाकम्पनयः तेषां नूतनानां अन्तर्जालसम्पत्तिबीमाव्यापाराणां विकासं तत्क्षणमेव स्थगयितव्याः। यदि सुधारणानन्तरं आवश्यकताः पूर्यन्ते तर्हि नूतनः अन्तर्जालसम्पत्तिबीमाव्यापारः पुनः आरभ्यतुं शक्यते।
उपर्युक्तपञ्चकम्पनीनां अतिरिक्तं Fude Property & Casualty Insurance, Everest Property & Casualty Insurance, Anxin Property & Casualty Insurance, Changan Insurance इत्यादयः कम्पनयः अपि सन्ति ये उपर्युक्तव्यापारविकासस्य आवश्यकताः न पूरयन्ति।
तेषु एन्क्सिन् बीमा चीनदेशस्य चतुर्णां व्यावसायिकानां अन्तर्जालबीमाकम्पनीनां मध्ये एकः अस्ति, यस्य स्थापना २०१५ तमस्य वर्षस्य डिसेम्बरमासे अभवत् । परन्तु Anxin Property & Casualty Insurance इत्यस्य विकासः वर्षाणां कृते अस्य कार्यप्रदर्शनस्य हानिः अतिरिक्तं कम्पनीयाः शासनं अपि तुल्यकालिकरूपेण अराजकम् अस्ति । जूनमासस्य अन्ते एन्क्सिन् प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स इत्यस्य कोर सॉल्वेन्सी पर्याप्तता अनुपातः व्यापकः सॉल्वेन्सी पर्याप्तता अनुपातः च -884.85% आसीत्, तथा च गतद्वयस्य अवधिस्य व्यापकजोखिमरेटिंग् डी आसीत्
द पेपर रिपोर्टर हू ज़िटिङ्ग्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया