समाचारं

सिङ्घुआ विश्वविद्यालयः रात्रौ २० किलोमीटर् धावति स्म छात्राः : केचन जनाः समाप्तेः अनन्तरं ४ किलोमीटर् धावन्ति स्म, अन्ये तु मार्गे वक्तुं अभ्यासं कुर्वन्ति स्म, गणितस्य समस्यानां विषये चर्चां कुर्वन्ति स्म ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्तदिनाङ्के ०:०० वादने सिङ्घुआ विश्वविद्यालयस्य २०२४ तमस्य वर्षस्य वर्गस्य नवीनशिक्षकाः आधिकारिकतया स्वस्य सैन्यप्रशिक्षणं आरब्धवन्तः, यत् २० किलोमीटर् यावत् रात्रौ व्यायामः आसीत् ।

तस्मिन् एव दिने मध्याह्ने जिउपाई न्यूज इत्यनेन भौतिकशास्त्रविभागस्य नवीनविद्यार्थिनः झू इत्यनेन सह सम्पर्कः कृतः यः अधुना एव प्रशिक्षणं समाप्तवान् सः अवदत् यत् "समग्रतया भावः बहु उत्तमः अस्ति, अहं च यथा अपेक्षितवान् तथा पादचालनस्य अनन्तरं न श्रान्तः। अस्ति।" अस्माकं विभागे अन्यः सहपाठी यः पादचारेण सन्तुष्टः नास्ति सः प्रातः ४ वादने विद्यालयं प्रत्यागत्य अन्यत् ४,००० मीटर् धावितवान्।”

सिङ्घुआ विश्वविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनाः छात्राः रात्रौ प्रशिक्षणं प्राप्य द्वितीयविद्यालयद्वारेण गच्छन्ति । चित्र/सिंघुआ विश्वविद्यालय

२० किलोमीटर् यावत् रात्रौ सैन्यप्रशिक्षणं १९८५ तमे वर्षात् सिङ्घुआविश्वविद्यालयस्य परम्परा अस्ति, ३९ वर्षाणि यावत् च चलति । अस्य प्रशिक्षणस्य सज्जतायै सहपाठी झू तस्य कक्षसहचारिभिः सह पूर्वमेव बहु जलपानं क्रीत्वा स्वस्य सैन्यप्रशिक्षणवर्दीनां जेबेषु पूरितवन्तः ते अपि स्वस्य ताजगीं प्राप्तुं काफीकपं पिबन्ति स्म

सः परिचयं दत्तवान् यत् २४ दिनाङ्के अपराह्णे प्रशिक्षकः छात्रान् स्वकीयानां रजतानां समायोजनं कथं करणीयम् इति शिक्षितुं आरब्धवान् । तस्याः रात्रौ ११:३० वादने छात्राः डोङ्गडा विश्वविद्यालयस्य क्रीडाङ्गणे एकसमूहरूपेण समागत्य २५ दिनाङ्के आधिकारिकतया ०:०० वादने प्रस्थिताः । प्रस्थानसमये सिङ्घुआ विश्वविद्यालयस्य सैन्यसमूहः छात्राणां उत्साहवर्धनार्थं सैन्यसङ्गीतं वादयति स्म ।

प्रशिक्षणप्रक्रियायां समीपे वाहनानि भ्रमन्ति स्म, उत्तमशारीरिकसुष्ठुतायुक्ताः तीक्ष्णछुरीवर्गस्य छात्राः अग्रणीः आसन्, प्रशिक्षकाः सम्पूर्णप्रक्रियायां प्रतिबिम्बितवेस्ट् धारयन्ति स्म, परामर्शदातारः अपि तेषां सह गच्छन्ति स्म यदि केचन छात्राः अस्वस्थतां अनुभवन्ति अथवा स्थातुं कष्टं अनुभवन्ति तर्हि ते मध्यमार्गे निवृत्त्यर्थं संकेतं याचयितुम् अर्हन्ति । मार्गे विश्रामस्थानानि सन्ति, प्रत्येकं विभागः छात्राणां कृते शोकप्रकटनाय सामानं वितरति ।

दीर्घयात्रायाः विलम्बसमयस्य च कारणात् यात्रायाः उत्तरार्धे छात्राणां श्रान्तता, निद्रा च भवति । "वयं गपशपं करिष्यामः, अस्माकं वाच्य-आङ्ग्लभाषायाः अभ्यासं करिष्यामः, गणितस्य काश्चन समस्यानां विषये चर्चां करिष्यामः, अथवा कच्छपसूपं क्रीडामः, येन अस्मान् स्फूर्तिः भविष्यति" इति झू अवदत् ।

जिउपाई न्यूज रिपोर्टर यान हुआयांग

सम्पादक वांग जियाकिंग ली यांग

[Breaking News] कृपया WeChat इत्यत्र रिपोर्टरेण सह सम्पर्कं कुर्वन्तु: linghaojizhe

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया