समाचारं

प्रतिदिनं १५,००० व्यययित्वा मध्यमवर्गीयमातृपितृणां “कठिनयात्रा” डिज्नीनगरं प्रति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वपुत्र्याः डिज्नी-पुतलीं क्रीत्वा लीना बेले इत्यनेन सह फोटोग्राफं ग्रहीतुं इच्छां पूरयितुं चेन् जेन् अस्मिन् ग्रीष्मकाले शङ्घाई डिज्नी इत्यनेन "कटनी" कृता एकदिनम् एकरात्रौ च १५,००० व्यययित्वा "अहम् एतेन धनेन मालदीवदेशं गन्तुं शक्नोमि" इति । व्ययः अधिकः, परन्तु अनुभवः दुर्बलः अस्ति प्रत्येकं वातानुकूलितस्थानं मूत्रालयस्य पार्श्वे पुरुषाणां शौचालयस्य सिंकसहितं तापघातेन पीडितानां जनानां सङ्कीर्णं भवति "ड्रीम मेकिंग" इत्यस्य कर्मचारी अपि तापेन सुन्नः अभवत्, परिकथा नासीत्, केवलं "वर्गस्वादः" आसीत् ।

यद्यपि अष्टवर्षेषु डिज्नीटिकटस्य मूल्यं पञ्चगुणं वर्धितम् अस्ति तथा च डिज्नी वार्षिकपास् इत्यनेन शॉपिङ्ग् इत्यादिषु विषयेषु २०% छूटं रद्दं कृतम् यत् उष्णतया अन्वेषणं कृतम् अस्ति तथापि ते अद्यापि देशस्य सर्वेभ्यः मध्यमवर्गीयमातृपितृणां बालकानां च समूहं रोधयितुं न शक्नुवन्ति शाङ्घाईनगरं प्रति । "इदं अनुभूयते यत् डिज्नी वास्तवतः मातापितरौ फलानां कटनीं करोति। इदं प्रतीयते यत् ते निश्चिन्ताः सन्ति यत् मूल्यं कियत् अपि वर्धते तथापि मातापितरः धनं व्यययिष्यन्ति।"

चेन् जेन् इत्यस्य स्वप्रतिवेदनं निम्नलिखितम् अस्ति ।

पाठ|वांग जिओ

सम्पादयतु|झांग किंगसोंग

संचालन|किलर व्हेल इति

एकं दिवसं एकरात्रं च पञ्चदशसहस्राणि व्यतीतानि

ग्रीष्मकालस्य अवकाशे एकदिनस्य कृते स्वसन्ततिं डिज्नीलैण्ड्-नगरं नेतुम् मालदीव-देशे एकसप्ताहं व्यतीतुं पर्याप्तम् ।

अस्मिन् वर्षे डिज्नी पूर्वापेक्षया अतिरिक्तं महत् जातम् इव दृश्यते ।

प्रायः षड्-सप्तवर्षपूर्वं अहं शङ्घाई-डिज्नीलैण्ड्-होटेल्-इत्यत्र स्थितवान् तस्मिन् समये अहं साधारणतम-मानक-कक्षे एव स्थितवान्, यस्य मूल्यं प्रायः १६०० युआन्, ३० वर्गमीटर्-अधिकं, एकमीटर्-चतुर्-मीटर्-परिमितौ एकशय्याद्वयं च आसीत् विस्तृतः। सर्वाधिकं मुख्यविषयं कक्षे विशालाः खिडकयः भवितुम् अर्हन्ति यदा भवन्तः डिज्नीलैण्ड्-नगरस्य दृश्यं द्रष्टुं शक्नुवन्ति यदि भवन्तः सरोवरस्य दृश्यं द्रष्टुम् इच्छन्ति तर्हि मूल्यं अधिकं भविष्यति ।

अस्मिन् समये अहं समानं कक्षप्रकारं बुकं कृतवान्, परन्तु वस्तुतः ३,८०० युआन-अधिकं यावत् गतवान् अहं चित्रे बहुवारं क्लिक् कृतवान् यत् एतत् सर्वाधिकं साधारणं द्वय-कक्षम् इति पुष्टिं कृतवान् यत् यदि अहं बुकिंगं करोमि तर्हि मूल्यं सस्तां भविष्यति सप्तदिनानि पूर्वं, परन्तु मम कार्यसमयः न निश्चितः अस्ति तथा च अहं प्रायः व्यापारार्थं यात्रां करोमि एकसप्ताहस्य अनन्तरं यात्रासूचना निर्धारयितुं कठिनम्। मया होटेलस्य बुकिंगस्य परदिने पुनः मूल्यं पश्यन् प्रायः ४००० युआन् यावत् वर्धितम् इति ज्ञातम् ।

▲ डिज्नीलैण्ड् होटल। चित्र/शंघाई डिज्नी रिज़ॉर्ट आधिकारिक वेबसाइट

प्रायः ४००० युआन् मूल्ये प्रातःभोजनं न समाविष्टं यदि भवान् प्रातःभोजनं खादति तर्हि प्रतिव्यक्तिं ३०० युआन् अधिकं व्ययः भविष्यति। अहं प्रायः व्यापारयात्रासु शाङ्घाईनगरं गच्छामि, शाङ्घाई-नगरस्य होटेल्-नगरैः अपि परिचितः अस्मि

वयं यस्मिन् कक्षे स्थितवन्तः तत् विषयगतं कक्षं नासीत् - भवान् पुतलीभिः सह फोटोग्राफं ग्रहीतुं शक्नोति स्म, अथवा पुतलीभ्यः शयनागमनात् पूर्वं कथाः कथयितुं शक्नोति स्म, यत् सर्वं अतिरिक्तं व्ययः भवति स्म । तथापि मया दृष्टं यत् केचन जनाः अन्तर्जालद्वारा शिकायतुं प्रवृत्ताः यत् पुतलीः भावहीनाः पीपीटी पठन्ति इव कथाः कथयन्ति, पायजामाधारी मिक्की पुतली अपि अतीव व्यभिचारी आसीत्।

यदि मया चयनं कर्तुं प्रार्थ्यते तर्हि अहं अवश्यमेव डिज्नी होटेल् न चिनोमि, परन्तु एषा मम कन्यायाः इच्छा । यतः तस्याः सहपाठी डिज्नी-होटेले निवसति, तस्मात् सा प्रत्यक्षतया होटेल-भण्डारे पुतलीः क्रीतुम् अर्हति ।

मम पुत्री यत् अधिकं प्रतीक्षते तत् शॉपिङ्गं भवति डिज्नी क्षुधाविपणने अतीव उत्तमः अस्ति उद्याने एकदर्जनाधिकाः परिधीयवस्तूनि सन्ति येषां क्रयणार्थं भवद्भिः बहुविधं क्रेतुं भवति, परन्तु भवन्तः तानि प्रत्यक्षतया होटेल-भण्डारे क्रेतुं शक्नुवन्ति। परन्तु यदि भवान् होटेले तिष्ठति चेदपि क्रयणप्रतिबन्धाः भविष्यन्ति सर्वेषां प्रथमं स्वस्य चेक-इन-सूचना सह पञ्जीकरणं करणीयम्, सीमितं कक्षं च प्रतिदिनं एकवारमेव क्रेतुं शक्यते । एतादृशं क्षुधाविपणनं जनान् भ्रमम् अयच्छति यत् "यदि भवान् शीघ्रं न क्रीणाति तर्हि भविष्ये भवतः कोऽपि अवसरः न भविष्यति" इति मम कन्यायाः कुलम् अष्टनवपुतलीः क्रीताः, येषां प्रत्येकस्य मूल्यं प्रायः त्रीणि पञ्चशतानि यावत् भवति युआन् । किन्तु अहं केवलं शॉपिङ्ग् इत्यत्र ४००० युआन् अधिकं व्ययितवान्।

▲डिज्नी माल भण्डार। चित्र/शंघाई डिज्नी रिज़ॉर्ट आधिकारिक वेबसाइट

यदा अहं यू-स्पीड्-पास्-प्रकल्पस्य निर्णयं कृतवान् तदा अहं प्रायः तस्याः मतं पृष्टवान्, परन्तु प्रत्येकं वारं सा हस्तं क्षोभयन् अवदत् यत् "मम क्रीडने रुचिः नास्ति, अहं केवलं शॉपिङ्गं करोमि" इति

आवश्यकं धनं व्यययतु, मया गणितं यदि भवान् होटेले चेक-इनं कर्तुं शक्नोति तर्हि वयं सप्तवादनात् पूर्वं प्रस्थास्यामः। होटेले प्रातःभोजनं कर्तुं प्रभावी भवति। बालस्य इच्छां पूरयितुं डिज्नी-होटेले एकरात्रं ४००० युआन्-रूप्यकाणां व्ययः स्वीकार्यः, परन्तु एकरात्रौ अपि असह्यः भविष्यति । अतः अहं एकरात्रं होटेले स्थित्वा पूर्णदिवसस्य यात्रां कृत्वा ततः U-Speed ​​Pass क्रीत्वा सर्वाणि परियोजनानि एकस्मिन् दिने क्रीडितुं यथाशक्ति प्रयत्नः कर्तुं निश्चयं कृतवान्। मया ११ प्रकाराः एक्स्प्रेस् एक्स्प्रेस् क्रीतवन्तः, यस्य मूल्यं एकस्य व्यक्तिस्य कृते प्रायः १८०० युआन्, द्वयोः जनानां कृते प्रायः ३,६०० युआन् मूल्यं च आसीत् ।

अस्मिन् ग्रीष्मकाले डिज्नी-टिकटस्य मूल्यं उष्णविषयः अभवत् । २०१६ तमे वर्षे उद्यानस्य उद्घाटनात् अधुना यावत् अष्टवर्षेषु पञ्चगुणं डिज्नी-टिकटं वर्धितम् अस्ति । आरम्भादेव केवलं शिखरदिनानां (४९९ युआन्) सप्ताहदिनानां (३७० युआन्) च टिकटस्य द्वौ स्तरौ आस्ताम्, परन्तु टिकटं "नियमितदिनानि (४७५ युआन्)", "विशेषनियमितदिनानि (५९९ युआन्)" इति वर्धितम् अस्ति । "शिखरदिनानि (७१९ युआन्)" तथा "विशेषशिखरदिनानि" जापान (७९९ युआन्)" चत्वारि स्तराः । अस्मिन् वर्षे जुलैमासे सम्पूर्णमासस्य कृते मूल्यं ७०० युआन् न न्यूनीकृतम् अधुना शङ्घाई डिज्नी इत्यस्य टिकटस्य मूल्यं टोक्यो डिज्नी इत्यस्य (५०० युआन् इत्यस्मात् न्यूनम्) अपि अतिक्रम्य अमेरिकन डिज्नी इत्यस्य (प्रायः १,००० युआन्) इत्यस्य मूल्यं गृह्णाति।

परन्तु अन्तः व्ययस्य तुलने टिकटं केवलं अल्पव्ययः एव ।

उद्याने भोजनस्य मूल्यानि अपि अतीव उच्चानि सन्ति । ज़ूटोपिया विषयक्षेत्रे एकः अतिप्रमाणः आइसक्रीम-दुकानः अस्ति, एकस्य विशालस्य आइसक्रीमस्य मूल्यं २०८ युआन् अस्ति । खनिजजलस्य एकस्य पुटस्य मूल्यं दश युआन्, कोकस्य एकस्य पुटस्य मूल्यं पञ्चदश युआन् भवति ।

▲ आइसक्रीमस्य मूल्यं २०८ युआन् अस्ति। चित्र/शंघाई डिज्नी रिज़ॉर्ट आधिकारिक वेबसाइट

धनस्य रक्षणार्थं केचन जनाः प्रत्यक्षतया जलं पिबितुं पङ्क्तिं कुर्वन्ति केषुचित् स्थानेषु एकं गिलासं जलं प्राप्तुं पङ्क्तिं कुर्वन्ति। भोजनम् अपि सस्तो नास्ति तत्र एकः टर्की पादः अस्ति यः अतीव लोकप्रियः अस्ति, एकस्य ताडस्य आकारस्य टर्की पादस्य मूल्यं ८५ युआन् अस्ति मम पुरतः माता मूल्यस्य विषये पृष्टवती, "अहो" इति उक्त्वा स्वबालकेन सह प्रस्थितवती।

शाङ्घाईतः प्रत्यागत्य मया अस्याः यात्रायाः व्ययः मोटेन अनुमानितः केवलं डिज्नीलैण्ड्-नगरे एकदिनम् एकरात्रौ च प्रायः १५,००० युआन् व्ययः कृतः । अहं विशेषतया अन्येषु देशेषु समूहभ्रमणं दृष्टवान् एतेन धनेन अहं एकसप्ताहस्य अवकाशार्थं मालदीवदेशं गन्तुं शक्नोमि अहं समूहेन सह एकसप्ताहस्य समूहयात्रायाः अपि अधिकं व्ययः भवति १०,००० युआन् । मम दुःखं न भवति इति वक्तुं असत्यं स्यात्।

अहं एकं वचनं दृष्टवान् यत् डिज्नी "मध्यमवर्गस्य कटनीं करोति", परन्तु यदि वयं जानीमः यत् वयं फलानि कर्षिताः स्मः, अस्माकं कृते विकल्पः नास्ति ये जनाः शाङ्घाईनगरे न निवसन्ति, यदि तेषां बालकाः क्रीडितुं इच्छन्ति तर्हि ते केवलं कर्तुं शक्नुवन्ति choose summer vacation.शेषः समयः , मातापितरौ स्वतन्त्रौ न सन्ति, बालकाः अपि न सन्ति।

मम कन्यायाः इच्छा अस्ति यत् सा शाङ्घाई डिज्नीलैण्ड् गत्वा पार्कहोटेले स्थातुम् अहं तस्याः इच्छायाः पूरणार्थं प्रायः १५,००० युआन् व्ययितवान् । मूल्यदृष्ट्या शङ्घाई डिज्नी देशस्य प्रथमक्रमाङ्कस्य मनोरञ्जनपार्करूपेण स्वस्थानं स्थापितवान् अस्ति यत् मूल्यं कियत् अपि वर्धते तथापि मातापितरः धनं व्यययिष्यन्ति इति निश्चितम्।

बुदबुदाः पोप् अभवत्

अनेकजनानाम् दृष्टौ डिज्नी न केवलं स्वर्गः, अपितु परिकथाजगत् प्रवेशद्वारम् अपि अस्ति तथापि अयं परिकथाजगत् अधिकाधिकं यथार्थं लाभप्रदं च भवति इति भासते। धनव्ययम् विना तत् निर्मातुं कठिनं, परन्तु धनं व्यययित्वा एव तत् असहजं न भवति ।

यदि अहं U-Speed ​​Express क्रीणामि चेदपि प्रायः सर्वं दिवसं पङ्क्तौ प्रतीक्षितुम् अर्हति स्म। सामान्यतया डिज्नीलैण्ड्-नगरस्य प्रवेशः प्रातः ८:३० वादने आरभ्यते यदि भवान् स्वहोटेले प्रवेशं करोति तर्हि वयं प्रातःकाले उत्थाय ७ वादनात् पूर्वं प्रवेशद्वारं प्रति शटलबसेन गतवन्तः । ३०, परन्तु प्रवेशद्वारे अद्यापि पङ्क्तिः आसीत् ।

तत्र गमनात् पूर्वं मया मार्गदर्शकं कृतम्, मया दृष्टाः लघु-वीडियाः च पङ्क्तिविषये शिकायतुं जनानां विषये एव आसीत् । कश्चित् पङ्क्तिं कुर्वन् उष्णतायाः कारणेन मूर्च्छितः अभवत् । पङ्क्तौ कूर्दनस्य कारणेन कश्चन युद्धं कृतवान् । केचन जनाः स्वसन्ततिभिः सह पङ्क्तिं कृतवन्तः यतः ते चिरकालात् पङ्क्तौ प्रतीक्षन्ते स्म, मध्यमार्गे गन्तुं अपि अनिच्छन्ति स्म । गतदिनद्वये एव एकः वार्ताः बहिः आगतः यदा एकः बालिका मध्यमार्गे शौचालयं गता यदा सा पुनः आगता तदा तस्याः कृते उक्तं यत् यदि सा २० निमेषाधिकं यावत् शौचालयस्य उपयोगं कर्तुं शक्नोति wait in line again बालिका पतिता, दण्डेन सह च विग्रहः अभवत् वस्तुतः सा घण्टाभिः पङ्क्तौ प्रतीक्षमाणा आसीत्।

▲ चित्र/अपस्ट्रीम समाचार

अगस्तमासस्य ८ दिनाङ्कः, अगस्तमासस्य ९ दिनाङ्कः च संयोगेन शाङ्घाई-नगरस्य उष्णतमदिनद्वयम् आसीत् । स्थले स्थिते होटेले स्थित्वा एक्स्प्रेस् एक्स्प्रेस् इति वाहनं कृत्वा पङ्क्तिस्थापनेन बहु दुःखं न भवितुमर्हति स्म, परन्तु तदपि वयं तापेन दग्धाः आसन् ।

अहं प्रायः वातानुकूलितकक्षे तिष्ठामि, दुर्लभतया बहिः गच्छामि च यदि अहं स्वेदेन आच्छादितः भविष्यामि किं च, शङ्घाईनगरे तस्मिन् दिने शरीरस्य तापमानं ४० डिग्रीतः अधिकं भवति इति अनुमानितम् आसीत्, तथा च अहं सर्वथा स्वेदं न कृतवान् एकदा स्थगितवान्, सौना इव अस्ति।

ये यू-स्पीड्-पास् न क्रीतवन्तः तेषां प्रायः सार्धघण्टां यावत् पङ्क्तौ प्रतीक्षितव्यम् इति मया श्रुतं यत् केचन मातापितरः वदन्ति यत् लेइमिंग-पर्वत-राफ्टिंग्-प्रकल्पस्य पङ्क्तिः त्रयः घण्टाः अपि भवति। जनानां मुखं तापेन रक्तं, दण्डस्य वस्त्रं स्वेदेन सिक्तं, लघुनीलशर्टं च बहुशः श्यामनीलवर्णेन कलङ्कितम् आसीत्

एतादृशे मौसमे क्रीडितुं वस्तुतः धनस्य अपव्ययः एव। "वातानुकूलनम्"युक्तानि स्थानानि सर्वाधिकं लोकप्रियाः सन्ति । डिज्नी-उद्यानस्य केन्द्रं डिज्नी-दुर्गः अस्ति, यत्र नियमितरूपेण स्नो व्हाइट्-परी-कथा-अनुभव-क्रीडाः उद्घाटिताः भवन्ति । बहिः पङ्क्तौ दीर्घकालं यावत् स्थित्वा दुर्गं प्रविश्य वायुना आनन्दं प्राप्तुं सर्वाधिकं प्रत्याशितम् आसीत् । बहिः दुर्गः अतीव विशालः दृश्यते, परन्तु यदा भवन्तः अन्तः गच्छन्ति तदा भवन्तः पश्यन्ति यत् अन्तःस्थः क्षेत्रः अतीव लघुः अस्ति, तथा च भवन्तः क्रीडां समाप्तुं अनेकतलाः आरोहयितुं अर्हन्ति, सम्पूर्णे दुर्गे विश्रामस्थानं नास्ति अतः भवन्तः केवलं चलितुं शक्नुवन्ति।

बहवः जनाः एतावन्तः श्रान्ताः आसन् यत् कथा कथ्यमानस्य समये भूमौ वा सोपानस्य उपरि वा उपविष्टाः आसन् (क्रीडायाः पृष्ठभूमिध्वनिः) ते बहुकालं यावत् निश्चलतया उपविष्टुं न शक्तवन्तः यतः समीपे एव अस्मान् चालयितुं आग्रहं कुर्वन्ति स्म अग्रतः। २० निमेषाधिकेभ्यः अनन्तरं स्वेदः न गतः, अतः अग्रिमप्रकल्पस्य समयनिर्धारणाय मया बहिः गन्तव्यम् ।

▲ शङ्घाई डिज्नीलैण्ड् इत्यत्र पङ्क्तिबद्धाः पर्यटकाः। चित्र/दृश्य चीन

उद्याने पर्यटकानां विश्रामस्थानानि अल्पानि सन्ति, केषुचित् स्थानेषु यत्र कुर्सीः भवेयुः तत्र कुर्सीः अपि नास्ति । पर्यटनसेवाकेन्द्रे कुर्सीः नास्ति यदि सम्पादनीयः व्यापारः नास्ति तर्हि "वातानुकूलनयंत्रे" इच्छानुसारं प्रवेशं कर्तुं न शक्यते ।

अत्यन्तं दुर्बोधं वस्तु अस्ति यत् केषुचित् भोजनालयेषु कुर्सी अपि नास्ति। अहं मूलतः मध्याह्नभोजनसमये उत्तमं विश्रामं कर्तुम् इच्छामि स्म, परन्तु अर्धघण्टां यावत् पङ्क्तिं कृत्वा भोजनालये प्रवेशं कृत्वा अहं ज्ञातवान् यत् भोजनस्य आदेशं दातुं केवलं स्थानं दशसेकेण्ड् यावत् समयः अभवत्, यत् तस्य तुल्यम् अस्ति केवलं दश सेकण्ड् यावत् वातानुकूलनं कृत्वा उज्ज्वलसूर्यस्य अधः भोजनं कर्तव्यम्।

डिज्नी इत्यस्य उच्चतापमानस्य निवारणाय अपि केचन उपायाः सन्ति, तत्र कवचाः अपि सर्वदा फूत्कयन्ति, वातानुकूलनयंत्रं च शिरस्य उपरि समये समये सिञ्चितं भवति तथापि एते उपायाः किमपि सहायकं न भवन्ति यदा शङ्घाईनगरस्य प्रायः ४० डिग्री उच्चतापमानस्य सम्मुखीभवति । यत्र यत्र किञ्चित् वातानुकूलितं वायुः प्राप्तुं शक्यते स्म तत्र तत्र मातापितरौ उपविश्य बालकैः सह क्रीडन्तः अपि आसन् । एकदा अहं शौचालयं गच्छामि स्म तदा अहं एकं पुरुषं मूत्रालयस्य कलशस्य च मध्ये मुक्तस्थाने उपविष्टं दृष्टवान् तस्य मुखं सूर्यात् रक्तं जातम्, सः च हस्तेन स्वं व्यजनं कुर्वन् आसीत् सः विश्रामार्थं भूमौ उपविष्टवान् यावत् अहं बहिः आगतः।

पुतलीक्रयणस्य अतिरिक्तं अस्मिन् समये मम पुत्रीयाः एकं मुख्यं लक्ष्यं लीना बेले इत्यनेन सह फोटोग्राफं ग्रहीतुं अपि आसीत् यत् अस्मान् पङ्क्तिं स्थापयितुं सर्वाधिकं समयं गृहीतवान्, सामाजिकमञ्चेषु अहं केचन जनान् अपि दृष्टवान् षड्घण्टापर्यन्तं पङ्क्तिं कृत्वा।

अहं वस्तुतः न अवगच्छामि यत् पुतलीभिः सह चित्रं ग्रहीतुं किमर्थम् एतावत्कालं भवति । विशेषतः यदा अहं मम समानवयसः महिलां मिलितवान् तदा सा लिङ्गना बेल् इत्यस्याः अद्यतनक्लेशानां विषये प्रायः ज्ञापयति स्म, अन्ते सा लिङ्गना बेल् इत्यस्याः विषये दृढतया आलिंग्य अवदत् यत्, "You Be good" इति । " " . तत् श्रुत्वा अहं प्रायः उन्मत्तः अभवम् अद्यत्वे जनाः बुद्धस्य पूजां न कुर्वन्ति, किन्तु लिङ्गनाबेलस्य पूजां कर्तुं आरब्धाः?

▲ लीना बेल। चित्र/दृश्य चीन

अधुना डिज्नी-पुतलीः "प्रशंसकवृत्तम्" अभवन् । सामाजिकमञ्चेषु अपि बहु शिकायतां विवादाः च सन्ति यथा, केचन जनाः मन्यन्ते यत् पुतलीः बृहत्प्रशंसकैः सह अधिकं समयं यापयिष्यन्ति।बृहत्प्रशंसकानां विडियोभिः नेटिजनाः चिन्तयन्ति यत् पुतलीः विशेषतया सुन्दराः सन्ति may be a very simple interaction. जनाः यदि "पालकः" सः गतः इति संकेतं ददाति चेदपि सः निराशः भविष्यति।

यद्यपि अहं जनानां पुतलीषु भावनात्मकनिवेशस्य सहानुभूतिम् अनुभवितुं न शक्नोमि तथापि अहं अवगन्तुं शक्नोमि यत् न केवलं बालकाः, अपितु वयं प्रौढाः अपि परिकथाजगत् अस्थायीरूपेण पलायनं कृत्वा चिकित्सां प्राप्तुं आकांक्षेम।

परन्तु अस्मिन् समये मम अनुभवः वास्तवतः दुर्बलः आसीत् मम बुदबुदाः पोप् कृत्वा लज्जा सामान्या आसीत्, किञ्चित् क्रूरः अपि ।

यथा, डिज्नी यत् सर्वाधिकं प्रशंसितं तत् तस्य कर्मचारिणां समर्पणं, ये सुन्दरं जगत् निर्मातुं जनान् शो मध्ये आनेतुं च परिश्रमं कुर्वन्ति । परन्तु उच्चतापमानस्य, जनानां उच्चप्रवाहस्य च अधीनं दण्डः अपि "वर्गस्वादेन" परिपूर्णः अस्ति । यद्यपि कठपुतलीः एकैकवारं भिन्नभिन्नजनैः क्रीडितव्याः सन्ति तथापि केचन कठपुतलीः अद्यापि एतावन्तः उष्णाः सन्ति यत् ते अनिच्छुकाः भवन्ति, हस्ताक्षरं कुर्वन्तः हस्ताः अपि कम्पन्ते

काले काले उष्णतायाः श्रमात् वा मूर्च्छितानां "पुतलीनां" छायाचित्रं अन्तर्जालमाध्यमेन प्रकाश्यते । यदा अहं चिन्तयामि यत् ते वस्तुतः न्यूनावस्थायुक्ताः प्रवासीश्रमिकाः सन्ति, तथा च तान् स्थूलवस्त्रधारिणः कठिनप्रदर्शनं च दृष्ट्वा किञ्चित् क्रूरं प्रतीयते, ते कथं शोमध्ये प्रवृत्ताः भवितुम् अर्हन्ति?

मौसमः अतीव उष्णः आसीत्, प्लवक-परेडः अपि लघुः अभवत् । ये जनाः क्रीडां कर्तुं न रोचन्ते, केवलं उद्यानस्य वातावरणं अनुभवितुम् इच्छन्ति, तेषां कृते डिज्नी-प्लवकाः एव ते सर्वाधिकं प्रतीक्षन्ते । परिकथासु पात्राणि तदनुरूपविषयाणि युक्तेषु कारेषु वीथिषु चालयिष्यन्ति एनिमेटेड् पात्राणि गायन्ति नृत्यन्ति च पर्यटकैः सह संवादं कुर्वन्ति यदा अहं पूर्वं अत्र आगतः तदा अहं स्मरामि यत् प्लवक-बेडाः दीर्घाः आसन् तत्र बहवः यानानि आसन्।

▲ डिज्नी फ्लोट परेड। चित्र/दृश्य चीन

परन्तु तस्मिन् दिने प्रातःकालादेव प्लवकपरेडः लघुः भविष्यति इति घोषणाः पाशरूपेण प्रसारिताः आसन् । यद्यपि अहं तदर्थं सज्जः आसम् तथापि यदा द्वौ यानौ श्वसितवन्तौ तदापि अहं किञ्चित् निराशः अभवम् । अर्धघण्टां प्रतीक्ष्य एकं निमेषं गमिष्यति।

अहं पश्यामि यत् नेटिजनानाम् अपि बहु मताः सन्ति ते मन्यन्ते यत् भवन्तः प्लवकं रद्दं कृत्वा मूल्यं न्यूनीकरोतु, अथवा प्लवकं सायं यावत् व्यवस्थापयन्तु, अथवा पुतलीसूटस्य अन्तः लघु वातानुकूलनयंत्रं स्थापयन्तु हानिः, न च सर्वथा व्यञ्जनम्।

कथ्यते यत् डिज्नी-नगरे प्रतिदिनं सहस्राणि स्कैल्पर्-जनाः सक्रियताम् अवाप्नुवन्ति, केचन पुतलीक्रयणार्थं बृहत्-कैनवास-पुटद्वयं वहन्तः अपि दृष्टवन्तः, अथवा केचन जनाः पङ्क्तौ कूर्दितुं शक्नुवन्ति इति दावान् कुर्वन्ति स्म

ग्रीष्मकाले डिज्नीलैण्ड्-नगरे भवन्तः स्वेदिताः जनाः पङ्क्तिं कृत्वा द्रक्ष्यन्ति, तथा च भवन्तः यांत्रिकरूपेण अन्तरक्रियाशीलाः कठपुतलीः पश्यन्ति ये तप्ततापे कष्टेन एव स्वस्य मनोबलं धारयन्ति, परन्तु परिकथासु राजकुमारीः राजकुमाराः च न पश्यन्ति

परिकथाराज्यं वा उपभोगराज्यम्?

विश्वे डिज्नी-सङ्घस्य षट् उद्यानेषु शाङ्घाई-डिज्नी-नगरं सर्वाधिकं लाभप्रदं भवेत्, परन्तु अधिकं धनं प्राप्तुम् इच्छति इति दृश्यते । डिज्नी इत्यस्य IP विपणनक्षमता वस्तुतः प्रबलम् अस्ति । मम बालकाः सहपाठिनः च डिज्नीपुतलीनां विशालाः प्रशंसकाः सन्ति।

यदा वयं युवानः आसन् तदा वयं कार्टुन्-चित्रं दृष्ट्वा डोनाल्ड डक्-मिक्की-माउस्-इत्येतयोः परिचयं प्राप्तवन्तः, परन्तु अधुना शङ्घाई-डिज्नी-इत्यनेन प्रत्यक्षतया लीना-बेल्-इत्यस्य निर्माणं कृतम्, यत् लघु-वीडियो-सञ्चारस्य, क्षुधा-विपणनस्य च माध्यमेन बहवः जनान् आकर्षितुं शक्नोति अनेकबालानां कृते कारणं यत् मया शङ्घाई डिज्नी गन्तव्यम्।

▲ लीना बेल। चित्र/दृश्य चीन

वस्तुतः अहं मम पुत्रीं त्रिवर्षीयायाः डिज्नीलैण्ड्-नगरं नीतवान्, परन्तु तस्मिन् समये अधिकं उद्याने भ्रमणं, अनेकेषु मनोरञ्जनसुविधासु क्रीडितुं न शक्नुवन् इति विषयः आसीत् एतेषु वर्षेषु मम कन्यायाः कदापि डिज्नी-नगरस्य उल्लेखः न कृतः, तस्याः मनोरञ्जन-उद्यानेषु रुचिः नास्ति इव । परन्तु अस्मिन् वर्षे ग्रीष्मकालीनावकाशात् पूर्वं सा सहसा मां ग्रीष्मकालीनावकाशे डिज्नीलैण्ड्-देशं गन्तुं पृष्टवती, ततः सा मम कर्णे मासत्रयाधिकपूर्वं कुहूकुहू कर्तुं आरब्धा

अहं प्रथमं डिज्नीलैण्ड् गन्तुं न इच्छामि स्म अहं प्रथमं तां पृष्टवान् यत् सा विदेशं गन्तुं इच्छति वा यूरोपदेशं प्रति, परन्तु मम पुत्री निर्णायकरूपेण अङ्गीकृतवती अहं ततः शङ्घाई डिज्नीलैण्डं हाङ्गकाङ्ग डिज्नीलैण्ड् इति परिवर्तयितुं प्रयतितवान्, परन्तु मम पुत्री अपि अस्वीकृतवती तथा च शङ्घाई-नगरे निवसति स्म ।

विस्तृतं गपशपं कृत्वा अहं ज्ञातवान् यत् शङ्घाई डिज्नीलैण्ड् तस्याः सहपाठिना अम्वे इत्यनेन दत्तः तस्याः सहपाठी शङ्घाई डिज्नीलैण्ड् गत्वा बहु पुतलीः क्रीतवन्, सहपाठी अपि डिज्नीलैण्ड् होटेले एव स्थितवान्।

अहं मम पुत्रीं प्रतिवर्षं सहस्रं युआन् ददामि यत् अहं न सहमतः किन्तु सा अद्यापि इच्छति सा अपि तत् रक्षितुं चयनं कर्तुं शक्नोति यदि सा तत् रक्षति तर्हि अहं तस्याः कृते प्रत्येकं अतिरिक्तं १०% दास्यामि मासः । मम कन्यायाः शॉपिङ्गस्य इच्छा अधिका नास्ति, सा दुर्लभतया स्पष्टानि आग्रहाणि करोति, सा च जेबधनं कदापि न स्पृशति, अहं एकदा तया सह विनोदं कृतवान् यत् "किञ्चित् व्यययतु, अहं व्याजं न स्वीकुर्याम्" इति।

इयं डिज्नीलैण्ड्-यात्रा मम कन्यायाः अन्तिमेषु वर्षेषु बृहत्तमः व्ययः अस्ति । ४,००० युआन्, सा स्वस्य सञ्चितस्य अर्धं गृहीत्वा द्वौ युआन् सहस्रं दत्तवती ।

मध्यमवर्गीयपरिवारानाम् कृते डिज्नी-नगरस्य यात्रा सस्तो नास्ति । यद्यपि अस्मिन् समये डिज्नी-व्ययः केवलं मासिक-आयस्य अर्धं भागं भवितुं शक्नोति तथापि वास्तविकजीवने अस्य खातेः अन्यः अल्गोरिदम् अस्ति । ५०,००० युआन् मासिक-आयस्य मध्यमवर्गीय-परिवारस्य कृते प्रथमं बंधकस्य कार-ऋणस्य च नियतव्ययस्य अधिकांशं कटनीया, यत् ३०,००० युआन्-रूप्यकाणि भवितुम् अर्हति, ततः १०,००० युआन्-रूप्यकाणां जीवनव्ययस्य कटौतीं कर्तव्यम्, अस्मान् त्यक्त्वा उपलब्धं नगदप्रवाहं प्रतिमासं दशसहस्रं भवति। अतः अस्मिन् समये डिज्नीलैण्ड्-नगरस्य कृते सञ्चयार्थं मासत्रयं यावत् समयः भवितुं शक्नोति ।

▲शंघाई डिज्नीलैण्ड। चित्र/दृश्य चीन

डिज्नीलैण्ड् गमनात् पूर्वं मम पुत्री सहपाठिभिः सह अध्ययनभ्रमणार्थं पञ्जीकरणं कृतवती गणना, अस्मिन् ग्रीष्मकाले एव मम कन्यायाः कृते व्ययितस्य राशिस्य मूल्यं २०,००० तः ३०,००० युआन् यावत् भविष्यति। अहं प्रतिवर्षं वर्षान्तस्य बोनसं ददामि, परन्तु यतः मम बालकः अभवत्, तस्मात् अहं वर्षान्तस्य बोनस् रक्षितवान्, वर्षे द्विवारं क्रीडित्वा तस्य मूल्यं ७०,००० तः ८०,००० युआन् यावत् भविष्यति।

कदाचित्, केषाञ्चन अध्ययनसमूहानां अर्थं अवगन्तुं न शक्नोमि। सिंघुआ विश्वविद्यालयस्य द्वारं मम कृते प्रतिदिनं कार्यात् अवतरितुं एकमात्रं मार्गं भवति अहं प्रायः मध्याह्नसमये सिंघुआ विश्वविद्यालयस्य द्वारे पङ्क्तिबद्धं बालकानां विशालं समूहं पश्यामि gate of Tsinghua University to the Old Summer Palace, बालकाः विश्रामं कर्तुं भूमौ उपविशन्ति , Wuyang Wuyang इत्यस्य एकः विशालः भागः अतीव आश्चर्यजनकः अस्ति।

प्रत्येकं पश्यन् अहं चिन्तयामि यत् किमर्थम् एतत् ? यतः अहं परिसरं प्रविष्टुं न शक्तवान्, तस्मात् अहं उष्णदिने द्वारे फोटो गृहीतवान् । मम अनुजः स्वसन्ततिनां कृते एतादृशे अध्ययनसमूहे पञ्जीकरणं कृतवान् ।

परन्तु अहम् अद्यापि मम कन्यायाः अध्ययनभ्रमणार्थं पञ्जीकरणं कृतवान्, मुख्यतया यतोहि अहं इच्छामि यत् सा बहिः गत्वा सहपाठिभिः सह विनोदं करोतु इति । यत्र यत्र तस्याः सहपाठिनः गच्छन्ति तत्र मम पुत्री अपि तया सह गच्छति बालकाः अतीव स्मार्टाः सन्ति, केवलं चित्राणि गृह्णन्ति इति अध्ययनयात्रायां निश्चितरूपेण पञ्जीकरणं न करिष्यन्ति।

▲अध्ययनसमूहः। चित्र/दृश्य चीन

अहं विशेषतया "कुक्कुटबालकः" प्रकारस्य मातापिता नास्मि। शैक्षणिकयोग्यतायाः कृते २११ उत्तीर्णं कर्तुं पर्याप्तम् एतेन भविष्ये तस्याः प्रतिस्पर्धात्मकपुञ्जस्य निश्चितं परिमाणं भविष्यति तथा च कार्यं अन्विष्यमाणे तस्याः अधिकः जीवनस्य अनुभवः भविष्यति, द्रष्टुं च बहिः गमिष्यति अधिकं च अन्वेषणं प्राप्नुवन्तु।

तथाकथितस्य ज्ञानस्य अर्थः न भवति यत् सा वस्तुतः किमपि शिक्षते, अपितु सा इच्छति यत् सा ज्ञातुम् इच्छति यत् बहिः बृहत्तरं जगत् अस्ति

अस्मिन् समये अहं तां डिज्नीलैण्ड्-नगरं नीतवान्, बालकः भ्रमणार्थं बहिः गन्तुं शक्नोति इति आशां कुर्वन् । यतः अद्यतनबालाः खलु सहजतया मोबाईल-फोनस्य व्यसनं कुर्वन्ति, ते गृहे एव मोबाईल-फोनेन सह क्रीडितुं न इच्छन्ति | डिज्नी इत्येतत् अन्यत् स्थानं यत्र सा गन्तुम् इच्छति।

भवतु नाम डिज्नी मम सदृशान् मातापितरौ लक्ष्यं करोति, परन्तु एतत् असहायम् अस्ति। परन्तु यदि एतादृशं छिन्नं भवति तथा च अनुभवः अद्यापि एतावत् दुष्टः अस्ति तर्हि अहं मन्ये शीघ्रं वा पश्चात् वा जनाः तथाकथितानां "भावनानां" मूल्यं न दास्यन्ति।

(चेन् झेन् इति छद्मनाम)

सन्दर्भाः : १.

[1] "अस्मिन् ग्रीष्मकालीनावकाशे डिज्नी मध्यमवर्गीयमातापितरौ "कटयति" इति निश्चितं ध्यानं दत्तवान्

[2] "लीना बेले सह सहकारिणः भवितुं" सकारात्मकः सम्बन्धः ।

(लेखः दैनिकजनस्य मूलम् अस्ति, यत्किमपि उल्लङ्घनं भवति तस्य अभियोगः भविष्यति)