समाचारं

CPIC Home इत्यस्य वैज्ञानिकपुनर्वासेन भङ्गयुक्तानां वृद्धानां पुनः पादचालनं आरभ्यते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा वृद्धानां भङ्गः भवति चेत्, तस्य परिणामः प्रायः अधिकः गम्भीरः भविष्यति तथा च पुनर्प्राप्तिः अतीव मन्दः भविष्यति तथापि यदि ते वैज्ञानिकं उच्चगुणवत्तायुक्तं च परिचर्याम् प्राप्नुवन्ति तर्हि ते अतीव उत्तमं पुनर्वासफलं प्राप्तुं शक्नुवन्ति। अधुना CPIC Home Nanjing Community इत्यत्र दादी झाङ्ग इत्यस्याः पुनर्प्राप्तेः स्थितिः अतीव उत्साहवर्धकः आसीत् ।

८८ वर्षीयः दादी झाङ्गः सेवानिवृत्तेः पूर्वं नानजिंग् कृषिविश्वविद्यालये अध्यापनं कृतवती, ग्रामीणनिर्माणे कृषिआर्थिकविकासाय च स्वजीवनं समर्पितवती । तस्याः मूलतः स्वतन्त्रजीवनं तदा परिवर्तत यदा आकस्मिकपतनेन नितम्बस्य भङ्गः अभवत् । दादी झाङ्गः पारम्परिकचीनीचिकित्सायाः जियांग्सु-प्रान्तीय-अस्पताले दक्षिण-कृत्रिम-ओरु-शिरः-प्रतिस्थापनं कृतवती, तस्याः दैनन्दिनजीवने उत्तम-चिकित्सा-पुनर्वास-परिचर्यायाः तत्काल आवश्यकता आसीत्

अस्मिन् महत्त्वपूर्णे क्षणे दादी झाङ्गस्य पुरातनसहकर्मी सीपीआईसी होम नानजिंग समुदायस्य निवासी च दादी झोउ इत्यनेन दादी झाङ्गस्य पुत्राय सीपीआईसी होम नानजिंग समुदायस्य अनुशंसा कृता, एषा आशास्ति यत् सा अत्र उच्चगुणवत्तायुक्तं पुनर्वाससेवां प्राप्नुयात्, स्वस्य स्वास्थ्यं पुनः प्राप्तुं शक्नोति इति।

(CPIC Home Nanjing Community नगरस्य सुन्दरपूर्वभागे स्थितम् अस्ति)

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के दादी झाङ्गः स्वपुत्रेण सह १२० स्थानान्तरणबसेन सीपीआईसी होम नान्जिङ्ग् समुदायं प्रति गता । समुदायस्य बहुविषयकदलेन दादी झाङ्गस्य व्यापकं मूल्याङ्कनं कृत्वा तस्याः कृते पुनर्वासस्य परिचर्यायोजनायाः च अनुकूलनं कृतम्। दादी झाङ्गः उच्चरक्तचापेन, गठियारोगेण च पीडितः अस्ति । मूल्याङ्कनानन्तरं तस्याः दक्षिणजानुविस्तारकबलं ग्रेड 3+, जानुफ्लेक्सरस्नायुबलं ग्रेड 4, नूपुरपृष्ठीयविक्षेपणं, तलस्य फ्लेक्सरस्नायुबलं च ग्रेड 3+ आसीत् दक्षिणनितम्बसन्धिस्य गतिः सीमितं भवति, वेदनासहितं च भवति, दैनन्दिनजीवनस्य अधिकांशक्रियासु साहाय्यस्य आवश्यकता भवति ।

(Pacific Insurance Home इत्यत्र सम्पूर्णाः सहायकसुविधाः सन्ति)

समुदाये नूतना आसीत् दादी झाङ्गः अन्यैः सह संवादं कर्तुं उपक्रमं कर्तुं न इच्छति स्म, सेवानिवृत्तिसमुदायस्य सेवाकर्मचारिणां विषये अपि "सावधानी" आसीत् ताइबाओ होम नानजिंग समुदायस्य परिचर्याकर्तारः पुनर्वासकाः च तस्याः दैनन्दिनजीवनस्य पुनर्वासप्रशिक्षणस्य च कालखण्डे तया सह गपशपं कर्तुं पहलं कृतवन्तः, तस्याः दैनन्दिनजीवनस्य च चिन्तां कृतवन्तः, ते दादी झाङ्गस्य कृते विस्तृतपुनर्वासयोजनां सावधानीपूर्वकं अनुकूलितवन्तः, यत्र शारीरिककारकचिकित्सा, व्यायामचिकित्सा, सहितम्। गतिप्रशिक्षणस्य संयुक्तपरिधिः, मांसपेशीबलप्रशिक्षणं, उपविष्टं यावत् स्थातुं प्रशिक्षणं, चलनप्रशिक्षणम् इत्यादयः आयामाः।

(दादी झाङ्गः दैनिकं पुनर्वासप्रशिक्षणं कुर्वती अस्ति)

सीपीआईसी होम नानजिंग समुदायस्य बहुविषयकदलेन निरन्तरं परिचर्या-पुनर्वासप्रशिक्षणानन्तरं दादी झाङ्गस्य शारीरिकदशायां बहुधा सुधारः अभवत् प्रथमे चक्रचालककुर्सिषु उपविष्टात् आरभ्य, पादचारिणः उपयोगं कर्तुं शक्नुवन्, परिचर्यादातृभिः सह यावत् सः न शक्नोति तावत् यावत् चलति अन्ते स्वतन्त्रतया चलन्ति, परिचर्यायाः स्तरः ४ स्तरात् २ स्तरं यावत् न्यूनीकरोति ।

अवगम्यते यत् दादी झाङ्गस्य शारीरिकस्थितेः आधारेण पोषणविशेषज्ञः तस्याः कृते विशेषभोजनयोजनां अपि अनुकूलितवती यत् उच्चगुणवत्तायुक्तस्य प्रोटीनस्य सेवनं वर्धयतु, यथा मत्स्यं, झींगा, अण्डानि, मांसं, सोयाबीनानि च वर्धयितुं कृशं शूकरमांसम्, शूकरस्य यकृत्, बकस्य रक्तम् इत्यादीनां सेवनं रक्ताल्पतायां सुधारं कर्तुं पोटेशियमयुक्तानां शाकानां फलानां च सेवनं वर्धयति, यथा कदलीफलं, संतरा, टमाटरम् इत्यादीनां सेवनं प्रातःभोजार्थं सोयादुग्धं पिबन्तु (दादीयाः कृते दुग्धं वर्जितम् अस्ति) कैल्शियम, फास्फोरस इत्यादीनां पोषकद्रव्याणां पूरकत्वेन शल्यक्रियायाः प्रवर्धनार्थं प्रोटीन पाउडर पोषणपूरकं योजयित्वा न्यून एल्बुमिनं रक्ताल्पता च सुधारयितुम्;

परिचर्यायाः अवनयनानन्तरं दादी झाङ्गस्य वर्तमानशारीरिकदशायां महती उन्नतिः अभवत् अस्य कृते सा प्रतिदिनं तया सह गच्छन्तीनां समुदायस्य कर्मचारिणां प्रति हार्दिकं कृतज्ञतां प्रकटितवती। दादी झाङ्गः पुनर्वासचिकित्सकस्य सल्लाहस्य अपि महत्त्वं ददाति यत् "मांसपेशीनां पुनर्प्राप्तिः दीर्घकालीनप्रक्रिया अस्ति, तथा च भवद्भिः साधारणसमये व्यायामः निरन्तरं कर्तव्यः, दादी झाङ्गः अल्पकालं यावत् स्थातुं शक्नोति तस्याः पादौ दृढं कर्तुं पादाङ्गुलीः ।

वृद्धायाः महिलायाः दृढतायाः कारणात् एव, सीपीआईसी होम नानजिंग समुदायस्य बहुविषयकदलस्य विश्वासस्य, पुष्टिस्य च कारणात् एव सा भङ्गस्य वेदनाम् अतिक्रम्य वैज्ञानिकस्य उच्चगुणवत्तायुक्तस्य च पुनर्वासस्य माध्यमेन स्वस्थजीवने पुनः आगन्तुं समर्था अभवत् दादी झाङ्गस्य दृढतायाः जीवनस्य प्रति आशावादी च दृष्टिकोणेन सीपीआईसी होम नानजिङ्ग् समुदायस्य अन्येषां निवासिनः, कर्मचारिणः च संक्रमिताः, येन सर्वेषां बहु लाभः अभवत्