समाचारं

शङ्घाई-माध्यमेषु वी जेन्-इत्यस्य राष्ट्रिय-फुटबॉल-दलस्य चयनस्य विषये चर्चा भवति : इवान् आशास्ति यत् केन्द्रीय-रक्षक-स्थाने कनिष्ठाः कठोरतराः च खिलाडयः भविष्यन्ति |

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव ब्रॉडकास्ट न्यूज, अगस्त २६ अद्य "सिन्मिन् इवनिङ्ग् न्यूज" इत्यनेन हार्बर-केन्द्रीय-रक्षकः वी जेन्-इत्यस्य चयनं राष्ट्रिय-फुटबॉल-दलस्य कृते किमर्थं कृतम् इति कारणानां विषये टिप्पणीं कृत्वा एकः लेखः प्रकाशितः, यत् इवान्कोविच्-इत्यस्य कनिष्ठानां कठोरतराणां च रक्षात्मकानां खिलाडयः आवश्यकाः इति विश्वासः अस्ति

२७ वर्षीयस्य वेइ जेन् इत्यस्य कृते गतसप्ताहं वा नाटकीयं इति वर्णयितुं शक्यते । १७ दिनाङ्के हैगङ्ग-शेनहुआ-योः मध्ये शङ्घाई-डर्बी-क्रीडायां सः उड्डयन-टैकल्-कृते प्रत्यक्षं रक्तपत्रं प्राप्तवान्, येन अन्ततः दलस्य उत्तमः क्रीडायाः नाशः अभवत् अप्रत्याशितरूपेण केवलं द्वौ वा त्रयः वा दिवसाः अनन्तरं राष्ट्रिय-फुटबॉल-दलेन सङ्घटनं ध्वनितम् विश्वप्रारम्भिकक्रीडायाः आह्वानं कुर्वन्ति, परन्तु इवान् इत्यस्य २७-जनानाम् राष्ट्रियदलस्य रोस्टरमध्ये प्रथमवारं वेइ जेन् चयनितः ।

अद्यतन-हार्बर्-दले आस्ट्रेलिया-देशस्य प्रशिक्षकः मस्कट् वेइ-झेन्-इत्येतत् "प्राधान्यम्" करोति । दलस्य द्वयोः आरम्भिकयोः केन्द्रीयरक्षकयोः एकः अवश्यमेव प्राकृतिकः खिलाडी जियांग गुआंगताई इत्यस्य अस्ति, अपरः मूलतः अस्मिन् सत्रे वी झेन् इत्यस्य कृते आरक्षितः अस्ति यद्यपि दलस्य मध्ये झाङ्ग लिन्पेङ्गः, ली आङ्गः च सन्ति, आयुः वरिष्ठता च इति दृष्ट्या .एकः पर्याप्तः विशालः अन्तर्राष्ट्रीयः खिलाडी।

उत्तमशारीरिकस्थितिः उत्कृष्टा रक्षात्मकजागरूकता च वी झेन् इत्यस्य लेबलानि सन्ति । रक्षात्मकरेखायां सः प्रारम्भिकपरिपक्वतां दर्शितवान् यत् तस्य वयसः अनुरूपं नास्ति तस्य विशालः रक्षात्मकः क्षेत्रः, द्रुतगतिः, सटीकः अवरोधः, उग्रविरोधाः च सन्ति उच्च-उच्चता-कन्दुकाः । यद्यपि अद्यतनस्य शङ्घाई-फुटबॉल-क्रीडायां, घरेलु-फुटबॉल-सहितस्य, शेन्हुआ-नगरस्य केन्द्रीय-रक्षकद्वयं झू चेन्जी, जियांग्-शेङ्गलोङ्ग् च द्वौ सर्वाधिकं लोकप्रियौ "तले कुक्कुटौ" सन्ति, तथापि वस्तुतः वेई झेन् इत्यस्य व्यक्तिगतक्षमता तेषां तुलनीया नास्ति, तथा च सः प्रायः प्रशिक्षकैः उपयुज्यते तत् पृष्ठकटिरूपेण ।

परन्तु अद्यतनः वेइ झेन् अद्यापि किञ्चित् "रोमयुक्तः" अस्ति । १७ तमे दिनाङ्के चीनीसुपरलीग्-क्रीडायाः द्वितीयक्रीडायां डर्बी-विरुद्धे वी जेन्-इत्यनेन मध्यक्षेत्रस्य समीपे लापरवाहं अनावश्यकं च टैकल् कृत्वा रक्तपत्रं प्राप्तम् हार्बर-दलः मूलतः स्कोरस्य अग्रणी आसीत्, परन्तु फलतः, ​​तस्य एकं खिलाडी हारितवान्, स्थितिः तत्क्षणमेव निष्क्रिय-स्थितौ पतिता, अन्ते च ते केवलं पश्चात्तापं कृत्वा रक्षणं कर्तुं शक्नुवन्ति स्म विपर्ययः ।

किमपि न भवतु, वी जेन् इवान्कोविच् इत्यस्य प्रशिक्षकदलं अद्यापि प्रभावितं कृतवान् । २१ तमे दिनाङ्के राष्ट्रियफुटबॉलदलेन घोषितायां नूतनसूचौ शेन्हुआ-नगरस्य वाङ्ग-हाइजियान्-इत्यनेन सह प्रथमवारं "यिजियाजुन्" इति क्रीडासङ्घस्य चयनं जातम् । मीडियायाः सम्मुखे इवान् द्वयोः चयनस्य कारणं व्याख्यातवान् यत् "तेषां द्वयोः अपि आधुनिकक्रीडकानां लक्षणं वर्तते। आशासे यत् ते अस्मान् रक्षात्मके अन्ते बहु सम्यक् साहाय्यं कर्तुं शक्नुवन्ति रक्षात्मकं मध्यक्षेत्रस्य स्थानं, कनिष्ठाः कठिनाः च क्रीडकाः प्रकटितुं शक्नुवन्ति । विशेषतः यदा जापान, सऊदी अरब, आस्ट्रेलिया इत्यादीनां दृढदलानां आवश्यकता भवति तदा वेष्टनं कठिनं कर्तव्यम् ।