समाचारं

"प्रतिबन्धितसूचीनां" प्रथमः समूहः शीघ्रमेव घोषितः भविष्यति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता चेङ्ग शान् इत्यनेन उक्तं यत् चीनीयसुपरलीगः विरामं प्रविष्टवान्, तथा च राष्ट्रियफुटबॉलदलेन अपि शीर्ष १८ मेलनानां सज्जता आरब्धा तथापि चीनीयपदकक्रीडायाः भ्रष्टाचारविरोधी, द्यूतविरोधी च अभियानस्य समाप्तिकार्यम् अद्यापि प्रचलति। तथा च नकली-द्यूत-सम्बद्धानां जनानां "प्रतिबन्धित-सूची" प्रथमः समूहः " On the Road," इति अभवत्, यस्य घोषणा अस्य मासस्य अन्ते एव भविष्यति

19 अगस्त तः 21 दिनांक, 2019 पर्यन्त ।हुबेई-प्रान्ते बहुन्यायालयेषु चीनीय-फुटबॉल-सङ्घस्य पूर्व-उपाध्यक्षं ली युयी, वुहान-फुटबॉल-सङ्घस्य पूर्व-महासचिवः फू क्षियाङ्ग, चीनीय-फुटबॉल-सङ्घस्य पूर्व-प्रतियोगिता-विभागस्य निदेशकः हुआङ्ग-सोङ्ग्, चेङ्गडु-फुटबॉल-सङ्घस्य पूर्व-अध्यक्षः गु जियानमिङ्ग्, चीनीय-सुपर-लीगस्य पूर्व-अध्यक्षः च सार्वजनिकरूपेण दण्डः दत्तः मा चेङ्गक्वान् भिन्न-भिन्न कारावासस्य अवधिः ११ वर्षाणि, ११ वर्षाणि, ७ वर्षाणि, ६ वर्षाणि च ११ वर्षाणि ३ मासानि च. ततः पूर्वं च .चीनी फुटबॉल संघस्य पूर्वाध्यक्षः चेन् ज़ुयुआन्, चीनी फुटबॉलसङ्घस्य पूर्व उपाध्यक्षः यू होङ्गचेन्, चीनी सुपरलीगस्य पूर्वमहाप्रबन्धकः डोंग झेङ्गः, चीनीयफुटबॉलसङ्घस्य पूर्वकार्यकारी उपमहासचिवः तथा च राज्यप्रशासनमन्त्री चेन् योङ्गलियाङ्गः, पूर्वः वुहानफुटबॉलक्रीडाप्रबन्धनकेन्द्रप्रतियोगिता विभागनिदेशकः लियू लेइ इत्यादयः ५ जनाः अपि सार्वजनिकरूपेण उच्चारिताः आसन् ।तदतिरिक्तं यद्यपि लोकसुरक्षामन्त्रालयेन सह सम्बद्धानां द्यूतविरोधीप्रकरणानाम् विवरणं सार्वजनिकं न कृतम्, तथापि तत्सम्बद्धं दण्डनिर्णयः पूर्वमेव कृतः अस्ति, तत्र सम्बद्धानां केषाञ्चन क्रीडकानां आपराधिकदण्डः अपि प्राप्तः अस्ति

यद्यपि अस्मिन् भ्रष्टाचारविरोधि-द्यूत-विरोधि-सम्बद्धं कानूनी-परिष्करण-कार्यम् अद्यापि प्रचलति तथापि केषाञ्चन प्रकरणानाम् सार्वजनिक-उच्चारणेन, केषाञ्चन प्रकरणानाम् द्रव्य-उच्चारणेन च उद्योग-स्तरीय-दण्डः अपि केन्द्रबिन्दुः अभवत् नवीनतमवार्ता दर्शयति यत् अस्य मासस्य अन्ते एव उद्योगदण्डसूचीनां प्रथमः समूहः, यः "प्रतिबन्धितसूची" इति अपि ज्ञायते (गम्भीरप्रकरणेषु सम्बद्धानां फुटबॉल-उद्योगे संलग्नतायाः प्रतिबन्धः भविष्यति) घोषितः भविष्यति the public. जूनमासे एषा सूची अन्तिमरूपेण निर्धारिता, परन्तु विमोचनदिनाङ्कः समायोजितः अस्ति ।

"प्रतिबन्धितसूची" एएफसी-फीफा-सङ्घयोः पञ्जीकरणं भविष्यति वा इति विषये अद्यापि कोऽपि पुष्टिः वार्ता नास्ति यदा सूची घोषिता भवति तदा अधिका आधिकारिकव्याख्या भवितुम् अर्हति ।

प्रशंसकाः यत् अधिकं चिन्तयन्ति तत् वस्तुतः क्लबस्य उद्योगस्य दण्डः एव। व्यक्तिगतदण्डानां तुलने क्लबदण्डानां प्रभावः प्रशंसकानां उपरि अधिकः भवति यतः भ्रष्टाचारप्रकरणेषु फुटबॉलसङ्घस्य निर्णये क्लबैः घूसस्य नित्यं उल्लेखः भवति स्म, अतः अद्यतनकाले विविधाः अफवाः प्रचलन्ति परन्तु एतावता कोऽपि आधिकारिकः वार्ता न लीक् अभवत्, प्रशंसकानां कृते अद्यापि प्रतीक्षा कर्तव्या अस्ति। सैद्धान्तिकरूपेण व्यावसायिकक्लबानां कृते दण्डाः अपरिहार्याः सन्ति, संलग्नतायाः प्रमाणस्य आधारेण प्रासंगिकाः उद्योगदण्डाः भिन्न-भिन्न-अवस्थायां भिन्नाः भविष्यन्ति ।

अस्य भ्रष्टाचारविरोधी-द्यूत-विरोधी-अभियानस्य प्रक्रियायां चीनीय-फुटबॉल-सहितस्य चीन-क्रीडायाः अपि उद्योग-कायदानानां, विनियमानाञ्च संशोधनं, पूरकं च आरब्धम् अस्ति चीनी-फुटबॉल-सङ्घं उदाहरणरूपेण गृहीत्वा २८ मार्च दिनाङ्के चीनीय-फुटबॉल-सङ्घस्य "नकली-द्यूत"-समस्यानां विषये प्रतिवेदनानां निबन्धनार्थं अन्तरिम-उपायाः प्रकाशिताः; २६ जुलै-दिनाङ्के "शैल्याः प्रबन्धनस्य कार्यान्वयन-नियमाः च... चीनी फुटबॉल-सङ्घस्य फुटबॉल-घटनानां अनुशासनम्"; अगस्त-मासस्य १६ दिनाङ्के "असामान्य-प्रतियोगिता-तकनीकी-मूल्यांकन-विधयः (परीक्षणम्)" इति प्रकाशितम् । प्रासंगिकाः उपायाः प्रतियोगिताशैल्याः अनुशासनस्य च नकली-द्यूतस्य घटनायाः च अधिकं सख्यं नियन्त्रणं कर्तुं सन्ति

अस्मिन् वर्षे द्वयोः सत्रयोः कालखण्डे राष्ट्रियजनकाङ्ग्रेसस्य उपनिदेशकः राज्यक्रीडासामान्यप्रशासनस्य उपनिदेशकः च लियू गुयोङ्गः अपि क्रीडाप्रतियोगितानां निष्पक्षतां क्रीडाप्रबन्धनस्य स्थिरतां च निर्वाहयितुम् क्रीडाप्रतियोगितानां हेरफेरस्य अपराधस्य विधायीप्रावधानं योजयितुं सुझावम् अयच्छत् आदेशं ददातु, तथा च सशक्तस्य क्रीडादेशस्य निर्माणार्थं दृढं गारण्टीं प्रदातव्यम्।

अस्य भ्रष्टाचारविरोधी-द्यूत-विरोधी-अभियानस्य कानूनी-दण्डाः उद्योग-दण्डाः च केवलं चीनीय-क्रीडायाः सामान्यीकृत-पर्यवेक्षणं, सामान्यीकृत-न्यायिक-पर्यवेक्षणं, सारभूत-उद्योग-पर्यवेक्षणं च सहितं, एव वयं तत्सम्बद्धं भ्रष्टाचारं, नकली-द्यूतं च परिहरितुं शक्नुमः |. चीनीयपदकक्रीडायां भ्रष्टाचारस्य, मिथ्याद्यूतस्य च समये समये पतनं परिहरितुं, दुष्टसर्पिलात् बहिः गन्तुं, वास्तविकविकासं प्राप्तुं च अधिकं महत्त्वपूर्णम् अस्ति