समाचारं

Lantu Zhiyin द्वय-कार आधिकारिकतया उत्पादनपङ्क्तौ लुठति: पूर्वविक्रयणं ३० अगस्ततः आरभ्यते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on August 26, 2019ब्राण्डस्य चतुर्थं सामरिकं प्रतिरूपं तथा च स्वविकसितशुद्धविद्युत्मञ्चस्य नूतनपीढीयाः आधारेण प्रथममाडलरूपेण लान्टु ज़ियिन् तस्य वैश्विकसंस्करणं च २६ अगस्तदिनाङ्के आधिकारिकतया उत्पादनपङ्क्तौ लुठितम्

द्वयोः नूतनयोः कारयोः पूर्वविक्रयणं अगस्तमासस्य ३० दिनाङ्के आरभ्यते इति अपेक्षा अस्ति।

लन्टु मोटर्स् इत्यस्य मुख्यकार्यकारी लू फाङ्ग् इत्यनेन उक्तं यत्, "Let's VOYAH इत्यस्य विदेशरणनीतिं प्रारम्भं कृत्वा Lantu Motors इत्यनेन प्रारम्भं कृतं प्रथमं वैश्विकं शुद्धविद्युत् मॉडलं इति नाम्ना Lantu Zhiyin विदेशेषु मार्केट् विस्तारस्य महत्त्वपूर्णं मिशनं वहति तथा च Lantu इत्यस्य प्रथमं वैश्विकं शुद्धविद्युत् मॉडलं भविष्यति मोटर्स्।विश्वस्य मित्रतां प्राप्तुं नवीनतमं ‘व्यापारपत्रम्’।”

ज्ञातं यत् लान्टु ज़ियिन् परिवारशैल्याः "कुन्पेङ्ग्" डिजाइनभाषां उत्तराधिकारं प्राप्नोति तथा च सः गुप्तद्वारहस्तकैः, फ्रेमरहितद्वारैः च सुसज्जितः अस्ति

शरीरस्य परिमाणं ४७२५ मि.मी.दीर्घं, १९०० मि.मी.विस्तारं, १६३६ मि.मी.उच्चं, चक्रस्य आधारः २९०० मि.मी.

कारस्य पृष्ठभागे लान्टु चेस् लाइट् इत्यस्य सदृशं थ्रू-टाइप् लाइट् स्ट्रिप्, डिफ्यूज़र् डिजाइन च अस्ति, तथा च २०-इञ्च् न्यून-वायु-प्रतिरोध-रिम्स् इत्यनेन सुसज्जितम् अस्ति

कारमध्ये Lantu Zhiyin गुप्त-डिजाइन-यन्त्र-पर्दे उपयुज्यते, तथा च "वास्तविक-दृश्य-फिटिंग्"-प्रदर्शनं प्राप्तुं मुख्यतया AR-HUD-हेड-अप-प्रदर्शन-कार्यस्य माध्यमेन सूचना-अधिग्रहणं प्राप्यते

कारः क्वालकॉम स्नैपड्रैगन ८२९५ काकपिट् चिप् इत्यनेन सुसज्जितः अस्ति, यः १५.०५ इञ्च् OLED वक्रधारप्रदर्शनेन सुसज्जितः अस्ति, तथा च १२८-रङ्गस्य परिवेशप्रकाशः, १८-स्पीकर-ध्वनिप्रणाली, उद्घाटनीयः विहङ्गम-सनरूफः, चतुःस्वर-स्वरः इत्यादीनि विलासपूर्णानि विन्यासानि प्रदाति मान्यता, तथा तापपम्पवातानुकूलनयंत्रम्।

विद्युत्व्यवस्थायाः दृष्ट्या यद्यपि आधिकारिकविवरणं न घोषितं तथापि उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन प्रदत्तसूचनानुसारंलान्टु ज़ियिन् इत्यनेन सुसज्जितस्य ड्राइव् मोटरस्य अधिकतमशक्तिः २३० किलोवाट् भवति ।

बैटरी-जीवनस्य दृष्ट्या .एतत् ७९ किलोवाटघण्टा, १०९ किलोवाटघण्टा इत्येतयोः क्षमतायोः त्रिगुणात्मकलिथियमबैटरीपैक् प्रदाति, यस्य तत्सम्बद्धाः सीएलटीसी-सञ्चालनपरिधिः क्रमशः ६५० किलोमीटर् ९०१ किलोमीटर् च भवति

चार्जिंग-प्रदर्शनस्य दृष्ट्या एतत् 5C चार्जिंग-दरं समर्थयति तथा च शिखर-चार्जिंग-शक्तिः ४०० किलोवाट्-पर्यन्तं प्राप्तुं शक्नोति ।

आधिकारिकदत्तांशैः ज्ञायते यत् बैटरी २०% तः ८०% पर्यन्तं चार्जं कर्तुं केवलं १० निमेषाः यावत् समयः भवति, १५ निमेषाः चार्जिंग् कृत्वा क्रूजिंग्-परिधिः ५१५ किलोमीटर् यावत् वर्धयितुं शक्यते

कारस्य प्रक्षेपणानन्तरं टेस्ला मॉडल् वाई इत्यादिभिः तत्सदृशैः शुद्धविद्युत्मध्यमाकारैः एसयूवीभिः सह स्पर्धां करिष्यति ।