समाचारं

सामूहिक दैनिक सीमा ! ए शेयर्स् कृते नूतनं आउटलेट्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातः ए-शेयर-मध्ये बहवः उष्णस्थानानि आसन्, यत्र नूतन-ऊर्जा-पट्टिका, पाश्चात्य-विकासः, तन्तु-पर्दे च इत्यादयः क्षेत्राणि तीव्ररूपेण वर्धन्ते स्म

तत् उल्लेखनीयम्वास्तुकलासम्बद्धाः अवधारणाक्षेत्राणि उत्तमं प्रदर्शनं कृतवन्तः. तेषु, नवीनप्रवृत्तिभवननिरीक्षणसंकल्पना सर्वाधिकं दृष्टिगोचरं कृतवती, यत्र व्यक्तिगतरूपेण जियान्के कम्पनी लिमिटेड, शङ्घाई जियान्के कम्पनी लिमिटेड, चीनराष्ट्रीयनिरीक्षणं तथा क्वारेन्टाइनसमूहनिगमः, लिझिसमूहः च सामूहिकरूपेण वर्धमानाः सीमा ।

एजेन्सी इत्यनेन उक्तं यत् आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन अद्यैव उक्तं यत् सः आवास-पेंशन-व्यवस्थायाः स्थापनायाः अध्ययनं करिष्यति, केषुचित् नगरेषु च पायलट-परियोजनानि प्रारभते इति अपेक्षा अस्ति प्रबन्धनम्, तथा च विद्यमानस्य आवासनिरीक्षणस्य आवासस्य गुणवत्ताबीमामूल्यांकनस्य च वर्धितां माङ्गं चालयति।

अयं सप्ताहः अन्तरिमप्रतिवेदनस्य अन्तिमप्रकाशनपदे प्रविशति, यः अपि अत्यन्तं गहनः चरणः अस्ति । केचन उद्योगस्य अग्रणी-समूहाः महतीं उतार-चढावम् अनुभवन्ति स्म यतोहि तेषां प्रदर्शनं अपेक्षायाः न्यूनम् अभवत् ।अद्य प्रातःकाले जिचुआन् फार्मास्युटिकल्, शेन्झेन् एक्स्प्रेस्वे इत्यादीनां स्टॉक्स् सीमातः न्यूनीभूता, सीआरआरसी ५% अधिकं, ऐयर नेत्रविज्ञानं ६% अधिकं, हेङ्गी पेट्रोकेमिकल् ७% अधिकं न्यूनीभूता, ट्रायङ्गल् डिफेन्स १७% अधिकं न्यूनीभूता % ।

गतशुक्रवासरे विलम्बेन दैनिकसीमायाः वृद्धिः जातः इन्टरचाइना जलकार्यालयः अद्य प्रातः दैनिकसीमायां पतितः।, प्रातःकाले समाप्तिपर्यन्तं अद्यापि सीमायाः अधः २३३ लक्षाधिकाः विक्रय-आदेशाः आसन् । 11 जुलैतः अस्य स्टोक् इत्यस्य वृद्धिः निरन्तरं वर्तते, यत्र गतशुक्रवासरपर्यन्तं सञ्चितवृद्धिः १८३% अधिका अभवत् । गतशुक्रवासरे बाजारस्य बन्दीकरणानन्तरं गुओझोङ्गजलेन घोषितं यत् कम्पनीयाः तस्याः भागधारकस्य च शङ्घाई पेङ्गक्सिन् (समूह) कम्पनी लिमिटेड् इत्यस्य सूचनाप्रकटीकरणकानूनानां शङ्कितानां उल्लङ्घनस्य कारणात् चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "प्रकरणदाखिलीकरणस्य अधिसूचना" प्राप्ता तथा नियमाः, चीनप्रतिभूतिनियामकआयोगः, प्रासंगिककायदानानां नियमानाञ्च अनुसारं, कम्पनीयाः पेङ्गक्सिन् समूहस्य च विरुद्धं प्रकरणं दातुं निर्णयः कृतः। प्रातःकाले स्टॉक मञ्चस्य जूनियर वाटर अफेयर्स इत्यस्य चर्चाक्षेत्रं पूर्णतया विस्फोटितम् आसीत् सम्पन्न।

प्रातःकाले समाप्तिपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कस्य ०.०७%, शेन्झेन्-समष्टिसूचकाङ्कस्य ०.३४%, चिनेक्स्ट्-सूचकाङ्कस्य च ०.१३% वृद्धिः अभवत् ।

तह स्क्रीन क्षेत्र उफान

उपभोक्तृविद्युत्-विज्ञानस्य क्षेत्रे अद्यतनकाले हॉट्-स्पॉट्-स्थानानि बहुधा प्रवृत्तानि सन्ति ।

अद्य प्रातःकाले तन्तुपट्टिकानां अवधारणा उच्छ्रितः, गोल्डन् सन, जिंग्यान् टेक्नोलॉजी इत्यादीनां स्टॉकानां दैनिकसीमाः मारिताः।

समाचारानुसारं एप्पल्-कम्पनी फोल्डेबल-आइफोन्-इत्यस्य उत्पादनस्य विषये शोधं कुर्वन् अस्ति, यत् २०२६ तमे वर्षे एव प्रक्षेपणं कर्तुं शक्यते । अस्य फ़ोन् इत्यस्य स्वरूपं २०२० तमे वर्षे सैमसंग इत्यनेन विमोचितस्य गैलेक्सी जेड् फ्लिप् इत्यस्य सदृशं भविष्यति इति कथ्यते । परन्तु केचन उद्योगस्य अन्तःस्थजनाः अवदन् यत् एप्पल् इत्यस्य कृते शोधविकासपदे परियोजनानि रद्दीकर्तुं सामान्यम् अस्ति यत् अद्यापि अस्पष्टं यत् तन्तुयुक्तः दूरभाषः प्रक्षेपितः भविष्यति वा, परन्तु यदि सः खलु प्रक्षेपितः भवति तर्हि सः बृहत्तमेषु हार्डवेयर-डिजाइनेषु अन्यतमः भविष्यति iPhone इत्यस्य इतिहासे सुधाराः।

अगस्तमासस्य मध्यभागे गूगलेन २०२४ तमस्य वर्षस्य नवीनतमं फोल्डिंग् स्क्रीन् प्रमुखं गूगल पिक्सेल ९ प्रो फोल्ड् इति प्रारम्भिकमूल्यं १,७९९ अमेरिकीडॉलर् इति विमोचितम्, यत् सैमसंग गैलेक्सी जेड् फोल्ड्६ इत्यस्मात् किञ्चित् न्यूनम् अस्ति Samsung Galaxy Z Fold6 इत्यस्य आरम्भमूल्यं $1899.99 अस्ति ।

१९ अगस्त दिनाङ्के ऑनर् इत्यनेन उक्तं यत् सः ५ सितम्बर् दिनाङ्के फोल्डेबल फ्लैगशिप् मोबाईल् फोन् ऑनर् मैजिक वी३, ऑनर् टैब्लेट् मैजिकपैड्२, ऑनर् नोटबुक् मैजिकबुक आर्ट १४ इत्यादीनां उत्पादानाम् एकां नूतनां पीढीं आनयिष्यति, तथैव अन्त्यपक्षस्य एआइ अभिनवप्रौद्योगिकीनां सङ्ख्यां च आनयिष्यति जर्मनीदेशे २०२४ तमे वर्षे बर्लिन-उपभोक्तृ-उत्पाद-प्रदर्शने दृश्यमानः ।

संस्थागतानाम् अन्तःस्थानां मतं यत् वैश्विकं तहस्क्रीन् मोबाईलफोनविपण्यं तीव्रविकासप्रवृत्तिं दर्शयति, तथा च ओएलईडी लचीलपर्देषु, हिङ्ग्स्, स्क्रीनकवरादिक्षेत्रेषु कम्पनीनां लाभः अपेक्षितः अस्ति।

नवीन ऊर्जा पटलस्य उफानानि

अद्य प्रातःकाले नूतनः ऊर्जामार्गः सामूहिकरूपेण उत्थितः, यत्र ठोस-स्थिति-बैटरी, पवनशक्तिः, पीईटी-ताम्र-पन्नी इत्यादयः क्षेत्राः लाभस्य अग्रणीः अभवन् ।

अधुना नूतने ऊर्जामार्गे बहवः उत्प्रेरककारकाः अभवन्. सर्वप्रथमं, ठोस-अवस्था-बैटरी-अग्रणी-समूहः Penghui Energy अद्य प्रातः 15.25% वृद्धिः अभवत्, यत्र विगतचतुर्णां व्यापारदिनेषु 58% अधिकं सञ्चितवृद्धिः अभवत् 21 दिनाङ्के प्रातःकाले पेङ्गुई ऊर्जायाः वीचैट् सार्वजनिकलेखे उक्तं यत् सर्व-ठोस-अवस्था-बैटरीषु प्रमुखा सफलता अभवत् 2024 तमस्य वर्षस्य पेङ्गहुई ऊर्जा-उत्पाद-प्रौद्योगिकी-सम्मेलनं 28 अगस्त-दिनाङ्के भविष्यति, तथा च ब्लॉकबस्टर-नवीन-उत्पादानाम् एकः श्रृङ्खला भविष्यति शीघ्रं मुक्ताः भवन्तु। अद्यतने पेङ्गुई ऊर्जायाः एकस्मिन् अन्तरक्रियाशीलमञ्चे उक्तं यत् कम्पनीयाः अर्ध-ठोस-बैटरी-सॉलिड-स्टेट-बैटरी-कृते स्वकीयः अनुसन्धान-विकास-मार्गचित्रः अस्ति वर्तमान-उत्पादाः नमूना-परीक्षण-पदे सन्ति, वर्तमान-अधः-प्रवाह-क्षेत्राणि मुख्यतया डिजिटल-उत्पादाः सन्ति तथा भविष्ये पुनरावर्तनीयं उन्नयनं निरन्तरं भविष्यति .

द्वितीयं तु अनुकूलनीतयः सन्ति । अद्यैव उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, परिवहनमन्त्रालयः, लोकसुरक्षामन्त्रालयः, वाणिज्यमन्त्रालयः च समाविष्टाः अष्टविभागाः संयुक्तरूपेण एकां घोषणां जारीकृतवन्तः यत् नूतन ऊर्जानगरीयबसवाहनानां विद्युत्बैटरीप्रतिस्थापनं कार्यान्वितं भविष्यति सम्पूर्णस्य वाहनस्य सुरक्षां सुनिश्चित्य आधारः। पूर्वं परिवहनमन्त्रालयेन वित्तमन्त्रालयेन च संयुक्तरूपेण "नवीन ऊर्जानगरबसानां तथा विद्युत्बैटरीणां नवीकरणाय अनुदानस्य कार्यान्वयननियमाः" जारीकृताः, येषु स्पष्टीकृतं यत् नूतन ऊर्जानगरबसानां अद्यतनीकरणाय नगरीयबसकम्पनीभ्यः नियतसहायतां प्रदत्ता भविष्यति तथा च विद्युत् बैटरी प्रतिस्थापनम्। प्रत्येकस्य वाहनस्य औसतं अनुदानं ६०,००० युआन् भवति, यस्मिन् प्रत्येकस्य वाहनस्य औसतं अनुदानं नूतन ऊर्जानगरबसानां नवीकरणाय ८०,००० युआन् भवति तथा च विद्युत् बैटरी प्रतिस्थापनार्थं प्रत्येकस्य वाहनस्य अनुदानं ४२,००० युआन् भवति

२१ अगस्तदिनाङ्के राष्ट्रियविकाससुधारआयोगेन राष्ट्रियऊर्जाप्रशासनेन च संयुक्तरूपेण "मुख्य ऊर्जाक्षेत्रेषु बृहत्परिमाणस्य उपकरणस्य अद्यतनीकरणस्य कार्यान्वयनयोजना" जारीकृता, यस्मिन् प्रस्तावः कृतः यत् २०२७ तमवर्षपर्यन्तं प्रमुख ऊर्जाक्षेत्रेषु उपकरणनिवेशस्य परिमाणं वर्धते २०२३ तमस्य वर्षस्य तुलने २५% अधिकेन, कोयला-आधारित-विद्युत्-संस्थानानां कार्यान्वयनस्य प्रवर्धनं प्रति केन्द्रितं ऊर्जा-बचत-रूपान्तरणस्य, तापन-रूपान्तरणस्य, विद्युत्-एककानां च लचीलता-परिवर्तनस्य "त्रि-सुधार-सम्बद्धता" उपकरणानां अद्यतनीकरणं, तकनीकीं च सक्षमं कृतवान् विद्युत्सञ्चारवितरणं, पवनशक्तिः, प्रकाशविद्युत्, जलविद्युत् च क्षेत्रेषु परिवर्तनम् ।

अन्ते उद्योगस्य अग्रणी-समूहानां प्रदर्शनेन क्षेत्रस्य विपण्यं उत्प्रेरकं जातम् । २०२४ तमस्य वर्षस्य प्रथमार्धे सुन्ग्रो इत्यस्य कार्यप्रदर्शनस्य प्रतिवेदने ज्ञातं यत्, कम्पनी ३१.०२० अरब युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे ८.३८% शुद्धलाभः अभवत् युआन्, वर्षे वर्षे १३.८९% वृद्धिः, अशुद्धलाभान् विहाय ४.८८२ अरब युआन्, वर्षे वर्षे १४.०३% वृद्धिः;

तदतिरिक्तं यिवेई लिथियम ऊर्जा, कनाडा सौर इत्यादीनां स्टॉकानां मध्यावधिपरिणामेषु उज्ज्वलबिन्दवः सन्ति ।

एसपीडीबी वित्तीयप्रबन्धनेन एकं वक्तव्यं प्रकाशितम्

२६ दिनाङ्के प्रातःकाले शङ्घाई पुडोङ्ग वित्तीयप्रबन्धनेन एकं वक्तव्यं प्रकाशितं यत् कम्पनीयाः कर्मचारी वु मौमोउ इत्यनेन अद्यैव वीचैट् मोमेण्ट्स् इत्यत्र कम्पनीविषये बहवः मिथ्याटिप्पण्याः कृताः, येन जनस्य ध्यानं जातम्। सत्यापनानन्तरं कम्पनीयाः कानूनविनियमानाम् प्रासंगिकं उल्लङ्घनं नास्ति, न च निवेशकानां, सहकारीसंस्थानां, कर्मचारिणां च वैधाधिकारस्य, हितस्य च उल्लङ्घनं कृतम् अस्ति

वक्तव्ये ज्ञातं यत् कम्पनीयाः प्रतिष्ठायाः रक्षणार्थं निवेशकानां वैधाधिकारस्य हितस्य च रक्षणार्थं कम्पनी जनसुरक्षाअङ्गानाम् समक्षं प्रकरणस्य सूचनां दत्तवती अस्ति। वक्तव्ये एतदपि उक्तं यत् एसपीडीबी वित्तीयप्रबन्धनस्य अधिकारः सुरक्षितः अस्ति यत् ये दुर्भावनापूर्वकं अफवाः प्रसारयन्ति तथा च कम्पनीयाः प्रतिष्ठां कर्मचारिणां व्यक्तिगतगोपनीयतां च क्षतिं कुर्वन्ति तेषां विरुद्धं प्रासंगिककानूनीदायित्वं स्वीकुर्वति।

चित्र स्रोतः SPDB वित्तीय प्रबन्धन

अवगम्यते यत् चीनस्य शाङ्घाई पुडोङ्गबैङ्कस्य स्वघोषितः कर्मचारी पूर्वं एतत् वार्ताम् अङ्गीकृतवान् यत् शंघाई पुडोङ्गबैङ्कस्य चीनवित्तीयप्रबन्धनेन प्रबन्धनशुल्कस्य नियमितरूपेण ग्रहणं कृतम् अस्ति, दीर्घकालीनरूपेण बृहत्मात्रायां अचलसम्पत्बन्धनस्य धारणं कृत्वा उच्चमूल्यानि, प्रतिभूतिकम्पनीनां उत्पीडनम् इत्यादीनां अनुसरणं कुर्वन्ति, तस्य प्रतिकारः अपि कृतः अस्ति ।