समाचारं

३१ वर्षीयायाः याङ्ग ज़ी इत्यस्याः मुखं अद्यतनचित्रेषु कठोरम् अस्ति इति निष्पद्यते यत् सा सोङ्ग डण्डन् इत्यस्य टिप्पणीषु “फसति” अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ३१ वर्षीयः याङ्ग ज़ी एकस्य ब्राण्डस्य लाइव् प्रसारणकक्षे अतिथिः आसीत् तस्मिन् दिने तस्याः दीर्घाः प्रवाहिताः केशाः आसन्, उच्चैः स्लिट्-युक्तं दीर्घं स्कर्टं च धारयति स्म ।

तथापि लाइव प्रसारणकक्षस्य स्क्रीनशॉट् तः न्याय्यं चेत् याङ्ग ज़ी इत्यस्याः मुखं कठोरं, प्रफुल्लितं च अस्ति इति चिन्तयामि यत् मेकअपस्य कारणेन अस्ति वा, परन्तु तस्याः अधराः सामान्यतः अधिकं स्थूलाः दृश्यन्ते।

याङ्ग ज़ी इत्यस्य मुखं निकटतया दृष्ट्वा व्याप्ततायाः भावः दृश्यते स्म, हनुमत् अप्राकृतिकरूपेण दृश्यते स्म, सेबस्य मांसपेशिकाः बहिः निर्गताः आसन्, स्पष्टः शोफः अपि दृश्यते स्म

याङ्ग ज़ी इत्यस्याः नवीनतमं लाइव-प्रसारण-स्थितिं दृष्ट्वा टिप्पणी-विभागः अतीव आशावादी नासीत् इति बहवः नेटिजनाः अवदन् यत् सा उत्तम-स्थितौ नास्ति, यत्र नासोलेबिया-गुच्छाः बहिः सन्ति, पलकाः पतिताः, दुर्बल-रूपः, स्वभावः च अस्ति

तदतिरिक्तं याङ्ग ज़ी इत्यस्याः आकृतिः अपि उष्णचर्चायां केन्द्रबिन्दुः अभवत् इति केचन नेटिजनाः अवदन् यत् सा मेकअपस्य, वेषस्य च विषये अतीव पिकी अस्ति, यदि सा सावधानः नास्ति तर्हि तस्याः विशालः शिरः, लघुहस्तः च उजागरः भविष्यति।

वस्तुतः याङ्ग ज़ी इत्यस्याः उपस्थितिः लाइव् प्रसारणस्य समये एकवारादधिकवारं चर्चा कृता अस्ति ।

पूर्वं याङ्ग ज़ी शो इत्यस्मिन् सोङ्ग डण्डन् इत्यस्य उल्लेखं कृतवती सा अवदत् यत् बाल्ये "With Children" इति चलच्चित्रं कृत्वा सोङ्ग डण्डन् इत्यनेन उक्तं यत् उद्योगः अतीव अराजकः अस्ति तथा च सा विशेषतया सुन्दरी नास्ति, तथा च कठिनतया अध्ययनं कर्तुं सल्लाहं दत्तवती तथा च न नटः भवति।

तस्मिन् समये याङ्ग ज़ी इत्ययं एतत् श्रुत्वा अतीव हीनतां अनुभवति स्म, परन्तु तस्याः अभिनयः अतीव रोचते स्म, अतः सा अद्यापि नोर्टेल्-संस्थायाः आवेदनं कर्तुं चितवती । याङ्ग ज़ी इत्यनेन उक्तं यत् किशोरावस्थायां तस्याः वजनं वर्धमानं मुँहासे च आसीत्, तस्मिन् समये सा अतीव विषादग्रस्ता आसीत्, आत्मविश्वासः च नासीत्, यतः सर्वे तां जानन्ति स्म, जानन्ति स्म च यत् सा बालतारका अस्ति, परन्तु अन्ये तां स्थूलं कुरूपं च मन्यन्ते, सा च अभिनयं करोति ।

याङ्ग ज़ी इत्यनेन उक्तं यत् तस्याः आत्मसम्मानः प्रबलः अस्ति, तस्याः प्रवेशस्य अनन्तरं सा यथाशीघ्रं सोङ्ग डण्डन् इत्यस्मै फ़ोनं कृत्वा परपक्षस्य प्रतिज्ञां प्राप्य अतीव प्रसन्ना अभवत्। याङ्ग ज़ी सोङ्ग दण्डनस्य मूल्याङ्कनस्य विषये अतीव चिन्तिता अस्ति यत् सा यत् उक्तवती तत् "फसति" इव दृश्यते, सा च सर्वदा सिद्धं कर्तुम् इच्छति।

अन्तिमेषु वर्षेषु याङ्ग ज़ी प्रायः एकस्याः सुन्दरस्य महिलायाः भूमिकां निर्वहति, लु ज़ुएकी, "किंग्युन्-नगरस्य सर्वाधिकसुन्दरी महिला" इत्यस्मात् आरभ्य, जिओयाओ, "प्रान्तरे सर्वाधिकसुन्दरी महिला" यावत्, तेषु सर्वेषु एतादृशाः परिवेशाः सन्ति

यद्यपि पात्रं सर्वाधिकं सुन्दरं भवति तथापि नाटके याङ्ग ज़ी इत्यस्य मुखं प्रफुल्लितम् अस्ति, तथा च एतादृशेन मुखेन डींगं मारयितुं वस्तुतः अप्रत्ययप्रदम् अस्ति।

याङ्ग ज़ी इत्यस्याः नित्यं सुन्दरतमः महिलारूपेण दृश्यमानानां सम्मुखे बहवः दर्शकाः तत् दुर्बोधं मन्यन्ते स्म, अतः तस्याः रूपं उपाधिं सहितुं न शक्नोति इति मन्यन्ते स्म

बृहत् सौन्दर्यपात्रेषु आकृष्टा भवितुं अतिरिक्तं याङ्ग ज़ी अन्येभ्यः अपि पृच्छितुं रोचते यत् सा सुन्दरी अस्ति वा इति द्रष्टुं शक्यते यत् सा वास्तवमेव सोङ्ग दण्डनस्य वचनेन उत्तेजितः अभवत्, अन्येषां कृते स्वस्य सौन्दर्यस्य पुष्टिं कर्तुं आकांक्षति स्म।

यथा, "किङ्ग् युन् झी" इत्यस्य चलच्चित्रीकरणे याङ्ग ज़ी इत्यनेन चेङ्ग यी इत्यनेन पृष्टं यत् "इदं त्वं असि" इति । परन्तु याङ्ग ज़ी अद्यापि न कृतवती, सा तं अभिनेतुः नामकरणं कर्तुं पृष्टवती यदा सा परस्य व्यक्तिस्य "याङ्ग ज़ी" इति शब्दं वदति स्म तदा सा सन्तुष्ट्या स्मितं कृतवती।

"प्रिय प्रियः" इति चलच्चित्रस्य निर्माणकाले याङ्ग ज़ी ली क्षियान् इत्यस्य समानं प्रश्नं पृष्टवान् यत् "भवन्तः का मन्यन्ते यत् सर्वाधिकं सुन्दरी अभिनेत्री अस्ति?" ली क्षियान् "याङ्ग ज़ी" इति अवदत्, एतत् श्रुत्वा सा अतीव प्रसन्ना अभवत् ।

"द लेजेण्ड् आफ् व्हाइट् स्नेक्" इत्यस्य सेट् मध्ये याङ्ग् ज़ी इत्यनेन रेन जिआलुन् इत्यनेन तस्याः सौन्दर्यस्य विषये प्रशंसितम् सुन्दरतमः अस्ति” इति ।

याङ्ग ज़ी पुरुषनटैः सर्वदा पृच्छति यत् ते सुन्दराः सन्ति वा न वा इति दृष्ट्वा बहवः नेटिजनाः मजाकं कुर्वन्ति चेदपि ते सर्वेभ्यः न पृच्छन्ति। केचन नेटिजनाः मन्यन्ते यत् याङ्ग ज़ी मूलतः नास्ति सा अतीव सुन्दरी अस्ति तस्याः अभिनयकौशलं च उत्तमम् अस्ति तस्याः अभिनयकौशलस्य विषये अधिकं कार्यं कर्तुं शक्नोति।

याङ्ग ज़ी इत्यस्याः विकासं, मार्गे परिवर्तनं च पश्चात् पश्यन् वस्तुतः तस्याः मुखं बहुषु सामान्येषु जनासु उत्कृष्टं मन्यते, परन्तु सा खलु महिलाप्रसिद्धानां मध्ये पर्याप्तं सुन्दरी नास्ति, अतः सौन्दर्यस्य विषये अत्यधिकं आकृष्टतायाः आवश्यकता नास्ति

प्रारम्भिकः याङ्ग ज़ी "बालसहितपरिवारः" इत्यस्मिन् प्रियः ऊर्जावानः च आसीत् ।

तस्मिन् समये याङ्ग ज़ी पूर्णतया न वर्धिता आसीत्, परन्तु तस्याः आधारः दुष्टः नासीत् । यदा याङ्ग ज़ी वृद्धा अभवत् तदा किशोरावस्थायां तस्याः वजनं वर्धितम्, तस्याः रूपं च किञ्चित्कालं यावत् विषमकालः अभवत्, अतः सा विशेषतया सुन्दरी नासीत् ।

तदनन्तरं याङ्ग ज़ी इत्यस्याः वजनं न्यूनीकृत्य स्वस्य उन्नतिः अभवत्, तथापि तस्याः रूपस्य अपि महती उन्नतिः अभवत् यतः तस्याः आकृतिः न केवलं कृशः अभवत्, अपितु तस्याः मुखस्य आकारः अपि परिवर्तितः, विस्तृतमुखात् संकीर्णमुखः , तस्याः नासिका अपि परिवर्तिता सा अधिकं परिष्कृता अभवत्, अतः केचन जनाः प्रश्नं कृतवन्तः यत् सा मुखं स्पृष्टवती वा इति ।

तदतिरिक्तं याङ्ग ज़ी इत्यस्याः बहुवारं कठोरमुखेन, दुर्बलस्थित्या च छायाचित्रणं कृतम् अस्ति सा फूत्कारयुक्ता पुतली इव दृश्यते, तस्याः निकटतया अवलोकनं कठिनम् अस्ति ।

तस्याः अद्यतनकृतीनां उदाहरणरूपेण गृह्यताम्, तस्याः रूपे महती उतार-चढावः अभवत् । "दीर्घकालीनप्रेम" इत्यस्मिन् ३० वर्षीयः याङ्ग ज़ी उच्चविद्यालयस्य छात्रायाः भूमिकां कर्तुं स्वयमेव चुनौतीं दत्तवती तस्याः प्रफुल्लितं मुखं स्पष्टतया दृश्यमानानि नासिका-गुच्छानि च तस्याः यथार्थ-वयोः द्रोहं कृतवन्तः, उच्चविद्यालयस्य छात्रायाः भूमिकां कर्तुं अनुचितम् आसीत् सा केभ्यः नेटिजनैः आलोचिता आसीत् ।

"सौविग्नोन् ब्लैङ्क् २" इत्यस्मिन् याङ्ग ज़ी इत्यस्याः मुखस्य शोफः अधिकं स्पष्टः अस्ति, सा मेकअप स्पञ्ज इव इति कथ्यते, तस्याः स्थितिः अपि दुर्गता अस्ति ।

परन्तु "द स्टोरी आफ् चेङ्ग हुआन्" इत्यस्मिन् याङ्ग ज़ी कृशः अभवत्, सूजनस्य न्यूनतायाः अनन्तरं तस्याः रूपं कायाकल्पं जातम्, सा च अत्यन्तं छायाचित्रं कृतवती ।

परन्तु यदा "चेङ्ग हुआन् जी" इत्यस्य प्रचारक्रियाकलापस्य विषयः आसीत् तदा याङ्ग ज़ी इत्यस्याः रूपरेखा आकस्मिकरूपेण पतिता, तस्याः नेत्राणि श्रान्ताः आसन्, तस्याः नासिका-गुच्छाः, पुतला-रेखाः च स्पष्टाः आसन्, तस्याः रूपं रोलरकोस्टर इव आसीत् महान् उत्थान-अवस्था अस्थिरः।

किञ्चित्कालपूर्वं याङ्ग ज़ी इत्यस्य नूतनं नाटकं "राष्ट्रीयसौन्दर्यम्" इति आधिकारिकतया सम्पन्नस्य घोषणा अभवत् सा एकं भिडियो स्थापितवती, यत् बहु ध्यानं चर्चां च आकर्षितवती । भिडियायां याङ्ग ज़ी प्राचीनवस्त्रं धारयन् स्मितं करोति परन्तु तत् अप्राकृतिकं अनुभूयते।

टिप्पणीक्षेत्रे बहवः नेटिजनाः तस्याः मुखं भिन्नं मन्यन्ते स्म यत् सर्वदा कठोरताम् अनुभवति स्म, तस्य दृश्यप्रभावः अपि प्रबलः भवति स्म ।

एकदा पपराजी-जनाः याङ्ग-जी-इत्यस्य विज्ञापनस्य चलच्चित्रं गृह्णन्ति इति दृश्यानि प्रकाशितवन्तः । प्रशंसकाः पपराजी-जनाः तस्य उपहासं कुर्वन्ति इति चिन्तयन्ति स्म, परन्तु केचन राहगीराः पपराजी-वक्त्यायाः सहमतिम् अददात् ।

यद्यपि सर्वेषां सौन्दर्यस्य प्रेम वर्तते तथापि याङ्ग ज़ी सौन्दर्यस्य अनुसरणं करोति इति अवगम्यते, परन्तु अभिनेत्री इति नाम्ना अभिनयकौशलं प्रथमा प्राथमिकता अस्ति अपि च, सोङ्ग दण्डनस्य वचनं जनसमूहस्य विचाराणां प्रतिनिधित्वं कर्तुं न शक्नोति वस्तुतः तस्याः रूपात् अधिकं बहवः दर्शकाः तस्याः व्यक्तित्वं कार्यं च रोचन्ते।