समाचारं

निङ्गबो सामग्रीसंशोधनसंस्थायाः चन्द्रे बृहत्मात्रायां जलस्य उत्पादनस्य पद्धतिः आविष्कृता : १ टनचन्द्रमृत्तिकायां १०० तः अधिकानि जलस्य बोतलानि

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैज्ञानिकाः दस्तानपेटिकातः चाङ्ग'ए-५ चन्द्रस्य मृदा नमूना बहिः निष्कासयन्ति । वामतः दक्षिणतः : सहायकशोधकः जू वी, पीएचडी उम्मीदवारः चेन् जिओ, शोधकर्ता वाङ्ग जुन्कियाङ्ग, शोधकर्ता हुओ जुन्ताओ, डॉ. चेन् गुओक्सिन् च

चीनीयवैज्ञानिकाः चन्द्रे बृहत्मात्रायां जलं प्राप्तुं नूतना पद्धतिं प्रस्तावितवन्तः, येन भविष्ये चन्द्रवैज्ञानिकसंशोधनस्थानकानाम् अन्तरिक्षस्थानकानां च निर्माणार्थं महत्त्वपूर्णं डिजाइनमूलं प्रदास्यति इति अपेक्षा अस्ति

अगस्तमासस्य २२ दिनाङ्के अपराह्णे बीजिंगसमये अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "द इनोवेशन" इत्यत्र प्रासंगिकं पत्रं ऑनलाइन प्रकाशितम् । शीर्षकं "अन्तर्जातहाइड्रोजनेन सह प्रतिक्रियायाः माध्यमेन चन्द्रस्य इल्मेनाइटतः विशालजलस्य उत्पादनम्" इति ।

अस्य शोधस्य अनाकारमिश्रधातुचुम्बकविद्युत्कार्यात्मकगुणसंशोधनदलेन चीनीविज्ञानस्य अकादमी (अतः "निंगबो सामग्रीसंस्था" इति उच्यते), भौतिकशास्त्रसंस्थायाः, चीनीय-अकादमी-इत्यस्य सहकारेण कृतम् विज्ञानं (अतः परं "भौतिकशास्त्रस्य संस्थानम्" इति उच्यते), तथा च एयरोस्पेस् विज्ञानस्य पञ्चमस्य अकादमीयाः किआन् ज़्यूसेन् प्रयोगः प्रयोगशाला, सोङ्गशान-सरोवर-सामग्री-प्रयोगशाला, हार्बिन्-प्रौद्योगिकी-संस्था, नानजिङ्ग-विश्वविद्यालयः च समाविष्टाः वैज्ञानिक-संशोधनदलैः सम्पन्नः

पूर्वोक्तपत्रे चाङ्ग'ए-५ चन्द्रमृत्तिकायां विभिन्नखनिजेषु हाइड्रोजनसामग्रीणां अध्ययनं कृत्वा उच्चतापमानस्य रेडॉक्सविक्रियाणाम् आधारेण जलस्य उत्पादनस्य नूतना पद्धतिः प्रस्ताविता

उच्च-संकल्प-इलेक्ट्रॉन-सूक्ष्मदर्शनम्, इलेक्ट्रॉन-ऊर्जा-हानि-स्पेक्ट्रोस्कोपी इत्यादिभिः विविधैः प्रयोगात्मकैः तकनीकैः विश्लेषणस्य माध्यमेन शोधदलेन पुष्टिः कृता यत् १ ग्रामस्य चन्द्रमृत्तिकायां प्रायः ५१-७६ मिग्रा जलस्य (अर्थात् ५.१%-७.६%) उत्पादनं कर्तुं शक्यते

एतस्य गणनां कुरुत, .एकटनचन्द्रमृत्तिका प्रायः ५१-७६ किलोग्रामजलं उत्पादयितुं समर्था भविष्यति, यत् ५०० मिलिलीटरस्य शीशीजलस्य १०० अधिकपुटस्य बराबरम् अस्ति, यत् मूलतः ५० जनानां दैनिकं पेयजलस्य सेवनं पूरयितुं शक्नोति

चन्द्रवैज्ञानिकसंशोधनस्थानकानां निर्माणार्थं, भविष्ये चन्द्रं प्रति ताराान्तरयात्रायै च जलं प्रमुखं संसाधनं भवति, येन मानवस्य अस्तित्वं सुनिश्चितं भवति

वर्षत्रयस्य गहनसंशोधनस्य, पुनः पुनः सत्यापनस्य च अनन्तरं वैज्ञानिकसंशोधकाः ज्ञातवन्तः यत् चन्द्रस्य मृदाधातुषु सौरवायुविकिरणस्य लक्षशः वर्षाणां कारणेन हाइड्रोजनस्य बृहत् परिमाणं संगृहीतम् अस्ति उच्चतापमानं यावत् तापितस्य अनन्तरं हाइड्रोजनः खनिजस्य लोह-आक्साइड्-सहितं रेडॉक्स-विक्रियां कृत्वा तत्त्व-लोहं, बहु-मात्रायां जलं च उत्पद्यते

१००० डिग्री सेल्सियसतः अधिकं तापिते सति चन्द्रस्य मृत्तिका द्रविता भविष्यति, विक्रियायाः उत्पन्नं जलं जलवाष्परूपेण मुक्तं भविष्यति ।

गणनानुकरणैः ज्ञायते यत् चन्द्रस्य रेगोलिथ् इल्मेनाइट् इत्यस्मिन् नैनोमीटर्-आकारस्य छिद्राः सन्ति, ये सौरवायुतः बृहत् परिमाणेन हाइड्रोजनपरमाणुः अवशोष्य संग्रहीतुं शक्नुवन्ति प्रत्येकं इल्मेनाइट् अणुः (FeTiO3) ४ हाइड्रोजनपरमाणुः अवशोषयितुं शक्नोति, येन सः सच्चा चन्द्रस्य "जलाशयः" भवति ।

शोधकर्तृभिः प्रयोगैः एतदपि ज्ञातं यत् इलेक्ट्रॉनविकिरणेन हाइड्रोजनस्य लोह-आक्साइडस्य च विक्रियातापमानं न्यूनीकर्तुं शक्यते, जलस्य उत्पादनस्य तापमानं च ६०० डिग्री सेल्सियसतः २०० डिग्री सेल्सियसपर्यन्तं न्यूनीकर्तुं शक्यते

चन्द्रमृदाया: तापनप्रक्रियायां जलस्य तत्त्वलोहस्य च निर्माणप्रक्रिया तथा च विभिन्नप्रमुखधातुनां जलसामग्रीतुलना A. तापनप्रक्रियायाः समये चन्द्रमृत्तिकायां लोहतत्त्वानां संयोजकदशायां परिवर्तनं B. चन्द्रमृत्तिकायां मुख्यखनिजानां हाइड्रोजनसामग्रीणां तुलना दृष्टान्तेन दर्शिता अस्ति यत् चन्द्रमृदा;C. चन्द्रमृत्तिकायां इल्मेनाइट् इत्यस्य तापनम् उत्तरार्धं संचरण इलेक्ट्रॉनसूक्ष्मदर्शिकं प्रतिबिम्बं चन्द्रस्य रेगोलिथ् इल्मेनाइट् इत्यस्य तापनप्रक्रियायाः समये जलबुलबुलानां तथा तत्त्वलोहस्य विस्तारितानि चित्राणि सन्ति, तयोः सम्बन्धः अस्ति

उपर्युक्तसंशोधनपरिणामानां आधारेण वैज्ञानिकसंशोधनदलेन चन्द्रजलसंसाधनानाम् स्थानिकखननस्य उपयोगस्य च व्यवहार्यरणनीतिः प्रस्ताविता : (1) प्रथमं अवतलदर्पणेन अथवा फ्रेस्नेल् लेन्सद्वारा सूर्यप्रकाशं केन्द्रीकृत्य चन्द्रस्य मृत्तिकां यावत् द्रवति तावत् तापयितुं शक्यते। तापनप्रक्रियायां चन्द्रमृदा सौरवायुतः प्रविष्टेन हाइड्रोजनेन सह विक्रिया कृत्वा जलं, तत्त्वीयलोहं, सिरेमिककाचः च उत्पादयिष्यति (२) उत्पन्नं जलवाष्पं जले सघनीकृत्य जलटङ्क्यां संग्रह्य संगृहीतं भवति, यत् चन्द्रे मनुष्याणां विविधानां पशूनां वनस्पतिनां च पेयजलस्य आवश्यकतां पूरयितुं शक्नोति (३) जलस्य विद्युत्-विपाक-विघटनेन आक्सीजनं हाइड्रोजनं च उत्पादयितुं शक्यते, आक्सीजनं मनुष्यैः श्वसितुम् शक्यते, जलवायुः च ऊर्जारूपेण उपयोक्तुं शक्यते । (४) लोहस्य उपयोगेन स्थायीचुम्बकं मृदुचुम्बकीयसामग्री च निर्मातुं शक्यते, शक्तिविद्युत्यन्त्राणां कच्चामालं प्रदातुं शक्यते, निर्माणसामग्रीरूपेण अपि उपयोगः कर्तुं शक्यते (५) द्रविता चन्द्रमृदा अपि कर्तुं शक्यतेचन्द्राधारभवननिर्माणे प्रयुक्ताः मोर्टिस-टेनन्-संरचनायुक्ताः इष्टकाः ।इयं रणनीतिः भविष्यस्य चन्द्रवैज्ञानिकसंशोधनस्थानकानाम् अन्तरिक्षस्थानकानां च निर्माणार्थं महत्त्वपूर्णं डिजाइन आधारं प्रदास्यति, तदनन्तरं चाङ्ग'ए चन्द्र अन्वेषणमिशनस्य सत्यापनसाधनं प्रक्षेपणं कृत्वा अग्रे पुष्टिं पूर्णं कर्तुं अपेक्षा अस्ति

योजनाबद्धचित्रम् : चन्द्रस्य मृत्तिकां तापयित्वा चन्द्रजलस्य संग्रहणार्थं स्थलगतखनन-उपयोग-रणनीतिः ।

निङ्गबो सामग्रीसंस्थायाः शोधकर्तारः वाङ्ग जुन्कियाङ्गः तथा च भौतिकशास्त्रसंस्थायाः शोधकर्तारः बाई हैयाङ्गः पूर्वोक्तस्य शोधपत्रस्य तदनुरूपलेखकाः चेन जिओ तथा याङ्ग शियुः, डॉ. चेन् गुओक्सिन् च सन्ति निङ्गबो सामग्रीसंस्थायाः जू वेइ पत्रस्य सह-प्रथमलेखकाः सन्ति प्रथमः समाप्ति-एककः प्रथमः संचार-एककः च ।