समाचारं

सः स्वसन्ततिं सम्यक् पाठयति |.

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज क्लाइंट
शाओ झेन्वेई सम्प्रति हांग्जो इलेक्ट्रॉनिक विज्ञानं प्रौद्योगिकी च विश्वविद्यालये कम्प्यूटरविज्ञानस्य अध्ययनं करोति सः "चीन महाविद्यालयस्य छात्रः स्वसुधारनतारकः" राष्ट्रियछात्रवृत्तिम् इत्यादीनि अनेकानि राष्ट्रियपुरस्काराणि प्राप्तवान्, तथा च 2 आविष्कारस्य पेटन्टं अधिकृतवान् अस्ति प्रथमः लेखकः अस्ति तथा च विश्वस्य शीर्षशैक्षणिकसम्मेलनानां कृते चयनितः अस्ति।
परन्तु कः चिन्तयिष्यति स्म यत् एतादृशः शीर्षस्थः छात्रः बालकः अस्ति यस्य १ वर्षीयः सन् "प्रगतिशीलस्नायुशोषः" इति निदानं कृतम् अस्ति तथा च तस्य भारः ५० किलोग्रामात् न्यूनः अस्ति एतावता लघुशरीरे तस्य एतादृशी विशालशक्तिः अस्ति .
"एषा यात्रा सुलभा न अभवत्" इति शाओ झेन्वेइ इत्यस्य माता अवदत् । चक्रचालकयुवकस्य शैक्षणिकस्य विकासमार्गः अपि आशा, सहचर्या, प्रोत्साहनेन च हस्तेन हस्तेन कार्यं कुर्वन्तः परिवारः बुनितः स्वप्नयात्रा अस्ति।
एकवर्षीयः सन् तस्य निदानं जातम्, परन्तु तस्य परिवारः कदापि न त्यक्तवान्
१९९८ तमे वर्षे शाओ झेन्वेइ इत्यस्य जन्म हाङ्गझौ-नगरस्य बिन्जियाङ्ग-नगरे अभवत् ।
परन्तु यदा सः एकवर्षीयः आसीत् तदा दैवः परिवारे विनोदं करोति इव आसीत् यदा समानवयसः बालकाः गन्तुं शक्नुवन्ति स्म तदा शाओ झेन्वेई न केवलं चलितुं असमर्थः आसीत्, अपितु उत्थाय अपि अत्यन्तं कठिनः अभवत् अचिरेण एव, तस्य प्रगतिशीलमेरुदण्डस्य मांसपेशीशोषः (मेरुदण्डस्य पूर्वशृङ्गे मोटर न्यूरॉन्सस्य क्षयस्य कारणेन भवति, मस्तिष्ककाण्डे च मोटरनाभिकानां क्षयः भवति, येन मांसपेशीनां दुर्बलता, शोषः च भवति स्म) इति निदानं जातम् तस्य अङ्गानि, केवलं तस्य अङ्गुलीः एव तस्य अङ्गानि चालयितुं शक्नुवन्ति स्म .
न केवलं शाओ झेन्वेई एव चक्रचालकेषु "फसति", अपितु तस्य परिवारः अपि, यस्य दैनन्दिन-आवश्यकतानां नियन्त्रणं नास्ति ।
"यदा सः षड्-सप्तमासिकः आसीत्, तदापि सः वस्तूनि धारयितुं, अङ्गुष्ठेन स्थातुं शक्नोति स्म, परन्तु यदा सः १ वर्षीयः आसीत्, तदा सः न केवलं गन्तुं न शक्नोति स्म, सः झेन्वेइ-इत्येतत् सर्वान् द्रष्टुं न शक्नोति स्म over the country, including Shanghai, Shenyang... "बृहत् चिकित्सालयाः स्थानीयवैद्याः च तं तत्र नीतवन्तः यद्यपि ते कियत् अपि दूरं न गतवन्तः, परन्तु शाओ इत्यस्य मातुः नेत्राणि स्मृतिषु गृहीता आसीत् .
परन्तु ते स्वपुत्रस्य संवर्धनं न त्यक्तवन्तः अतः तेषां दृढं विश्वासः आसीत् यत् यदा ईश्वरः द्वारं पिधायति तदा सः तस्य कृते खिडकी अपि उद्घाटयिष्यति इति । यदा समानवयसः बालकाः धावन्ति स्म क्रीडन्ति स्म तदा क्षियाओ झेन्वेइ स्वमातुः कृते धारितः आसीत्, कथाः शृण्वन् बालगीतानि च पाठयन् शाओ झेन्वेइ इत्यस्य हृदये आशायाः बीजानि रोपितवती, येन तस्य अनन्तकामना पूरितानि knowledge.
बालवाड़ीविरामसमये बालकाः सर्वे क्रीडाङ्गणे क्रीडितुं गतवन्तः । यदा शाओ-पिता स्वपुत्रस्य विचित्रतां लक्षयति स्म तदा सः सर्वदा तस्मै प्रसिद्धानां जनानां विषये कथाः कथयति स्म ये शारीरिकरूपेण विकलाङ्गाः परन्तु बलवन्तः बलिष्ठाः च आसन्, तम् बोधयितुं, जीवनस्य आशावादी सकारात्मकरूपेण च सामना कर्तुं कथयति स्म पितुः प्रोत्साहनेन शाओ झेन्वेई दीर्घकालं यावत् विषादितः नासीत् यद्यपि तस्य क्रियाकलापस्थानम् अतीव सीमितम् आसीत् तथापि सः स्वमातुः कथनस्य माध्यमेन स्वस्य शिक्षणस्य माध्यमेन विशालं जगत् दृष्टवान् ।
मम पुत्रस्य हस्तपादौ भवितुं इच्छुका मम माता स्वप्नानि रक्षति
स्वस्य रोगस्य कारणात् शाओ झेन्वेई अत्यन्तं कृशः आसीत्, सः पूर्णतया समर्थनार्थं कुर्सीस्य रेलिंग् इत्यस्य उपरि अवलम्बितवान् । बाहुः सुकुमारः, अङ्गाः दुर्बलाः, शिशुबलात् दूरं न्यूनं च बलम् । प्रतिदिनं शाओ-माता स्वस्य विद्यालयस्य पुटं वहन् शाओ झेन्वेइ-इत्येतत् पदे पदे सोपानं धारयति स्म, कक्षां आगत्य विशेषमेजकुर्सिषु स्थापयति स्म, तस्य शरीरं ऋजुं करोति स्म, तस्य दुर्बलबाहून् मेजस्य उपरि स्थापयति स्म ततः दिवसस्य कक्षायाः समयसूचनानुसारं स्वस्य विद्यालयस्य पुटतः तत्सम्बद्धानि पाठ्यपुस्तकानि, कागदपत्राणि, पेनानि इत्यादीनि बहिः निष्कासयन्तु।
पाठ्यपुस्तकानि अन्यसामग्रीणि च शाओ झेन्वेइ इत्यस्य प्राप्यतायां अवश्यं स्थापनीयानि यदि १० सेन्टिमीटर् अधिकं भवति तर्हि विशेषतया कष्टप्रदं भविष्यति । शाओ-माता उत्थाय गमनात् पूर्वं सर्वदा सर्वाणि सज्जतानि करोति स्म । मध्याह्ने सा शाओ झेन्वेइ इत्यस्य कृते भोजनं सज्जीकरोति स्म, तत् चम्मचम् चम्मचेन स्वपुत्राय पोषयति स्म, तस्य कक्षायाः विषये रोचकवस्तूनि कथयति स्म इति हर्षेण श्रुत्वा शाओ इत्यस्य माता प्रतिदिनं आगत्य आगत्य धावनं वस्तुतः किमपि नास्ति इति अनुभवति स्म, सा च इच्छुका आसीत् तस्याः पुत्रः भवितुं, तस्य वर्धमानस्य पालनं कुर्वन्।
२०१७ तमे वर्षे महाविद्यालयप्रवेशपरीक्षायां शाओ झेन्वेई ६४४ इति उच्चाङ्कं प्राप्य हाङ्गझौ इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालये प्रवेशं प्राप्तवान् तथापि सः एकस्मिन् दुविधायां फसितवान्, एकतः ज्ञानस्य प्रबल इच्छा आसीत्, भविष्ये अप्रत्याशितकठिनताः च अभवन् परे । "विश्वविद्यालयः क्षियाशानगरे अस्ति। मम्मा मया सह विश्वविद्यालयं गमिष्यामि इति अवदत्, परन्तु गृहे एकः अनुजः अस्ति..." शाओ झेन्वेई शिरः उत्थाप्य दूरं पश्यति स्म।
"यदा सः उच्चविद्यालये आसीत् तदा तस्य पितामहपितामहौ बालकः अतिशयेन श्रान्तः भविष्यति इति भीताः आसन्, अतः ते तं महाविद्यालयं न गन्तुम् उपदेशं दत्तवन्तः। परन्तु वयं अस्माकं दृष्टौ दृष्टवन्तः यत् सः अद्यापि विद्यालयं रोचते, सहपाठिभिः सह भवितुं रोचते, तथा च liked to study." Shao's mother सः अवदत् यत् पश्चात् परिवारः मिलित्वा चर्चां कर्तुं उपविष्टवान्, "अहं मम बालकं महाविद्यालयं प्रति गन्तुं इच्छामि, कियत् अपि कठिनं भवतु, अहं मम बालकस्य एतत् स्वप्नं साकारं कर्तुं साहाय्यं करिष्यामि।
शाओ झेन्वेइ इत्यस्य विशेषस्थितिं गृहीत्वा विद्यालयेन प्रथमतलस्य पृथक् छात्रावासस्य व्यवस्था कृता यदि तस्य गृहकार्यं भारी भवति स्म तर्हि तस्य माता छात्रावासस्य सह गच्छति स्म यदि कक्षाः अल्पाः आसन् तर्हि तस्य माता शाओ झेन्वेइ इत्यस्य गृहं नेष्यति स्म तथा च परदिने तं विद्यालयं प्रेषयन्तु। विद्यालयेन छात्रावासभवने विशेषतया स्लाइड् रेल् अपि स्थापिताः, ये तस्य महाविद्यालयजीवनस्य रक्षणार्थं छात्रावासस्य द्वारं प्रति गच्छन्ति ।
अधुना, एकः डॉक्टरेट् अभ्यर्थी इति नाम्ना, शाओ झेन्वेई शैक्षणिक अन्वेषणं प्रौद्योगिकीसंशोधनं च सक्रियरूपेण संलग्नः अस्ति “कदाचित् अहं हॉकिंग् इव उन्नतप्रौद्योगिक्याः उपयोगेन छात्रान् शिक्षितुं शक्नोमि, छात्राः च तत् द्रष्टुं शक्नुवन्ति युगपत् iPad इत्यत्र कदाचित् अहं व्यापारं आरभ्य, कोडं लिखितुं, विचारान् च आनेतुं शक्नोमि।" आशावादी, सशक्तः च Zhenwei, भविष्यस्य कल्पनाभिः, अपेक्षाभिः च परिपूर्णः अस्ति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया