समाचारं

एकः महाविद्यालयस्य छात्रः विवाहस्य प्रस्तावनाय स्वस्य “प्रेमविहीनः रूममेट्” १०,००० मीटर् ऊर्ध्वतां प्रेषितवान्, अन्त्यः च उज्ज्वलः आसीत्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चत्वारः महाविद्यालयस्य छात्राः विवाहस्य प्रस्तावनाय "स्वप्रेमविहीनानां रूममेट्-पुतलीः आकाशे प्रेषयितुं" स्वस्य नियन्त्रणीयं मौसमगुब्बारे उड्डयनमञ्चं कृतवन्तः ।

शेन्झेन्-नगरस्य चत्वारः छात्राः स्वस्य ग्रीष्मकालीनावकाशस्य उपयोगेन ३०,००० तः अधिकानि कोड्-पङ्क्तयः लिखितवन्तः, नियन्त्रणीय-मौसम-गुब्बारे कृते उड्डयन-मञ्चस्य डिजाइनं च कृतवन्तः यथा ते विवाह-अन्वेषक-पुतलीः १०,००० मीटर्-उच्चतायां किमर्थं प्रेषितवन्तः?

दलस्य सदस्यः चेन् अवदत्, एकतः संतुलनार्थम् आसीत्, अपरतः मम रूममेट् अद्यापि एकलः इति मया स्मर्यते "यतोहि पृथिव्यां स्पर्धा एतावता तीव्रा अस्ति, अतः अहं तस्य कृते अन्तरिक्षे विवाहस्य सूचनां स्थापयिष्यामि" इति ."

चेन् इत्यनेन उक्तं यत् भविष्ये उद्धारस्य आपदा-राहतस्य च प्रक्रियायां एतस्याः प्रौद्योगिक्याः उपयोगः कर्तुं शक्यते इति उल्लेखनीयं यत् तेषां दलं २०२४ तमस्य वर्षस्य चीन-अमेरिका-युवा-निर्मातृ-प्रतियोगितायाः शेन्झेन्-विभागे प्रथमं स्थानं प्राप्तवान्, सफलतया च उन्नतवान् राष्ट्रिय-अन्तिम-क्रीडायाः कृते ।

अस्य प्रतिक्रियारूपेण नेटिजनाः हसन्तः अवदन् यत् अन्त्यः "सत्यतया विस्फोटकः" अस्ति तथा च "समग्रं ब्रह्माण्डं जानाति यत् भवतः रूममेट् एकलः अस्ति" इति ।

स्रोतः - प्रचलनशीलाः समाचाराः, नेटिजन-टिप्पण्याः इत्यादयः।

(स्रोतः चाओ न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया