समाचारं

वृद्धानां प्रदर्शने ३००० अत्याधुनिकवृद्धानां परिचर्या उपलब्धीनां अनावरणं कृतम्, प्रौद्योगिक्याः च रजत-अर्थव्यवस्थायाः नूतनविकासे साहाय्यं कृतम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के कैण्टन्-मेला-सङ्कुलस्य ८ तमे चीन-देशस्य (गुआङ्गझौ) अन्तर्राष्ट्रीय-वृद्ध-परिचर्या-स्वास्थ्य-उद्योग-प्रदर्शनस्य उद्घाटनं जातम् । प्रदर्शनी "रजत अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य सुविधा" इति विषयस्य निकटतया अनुसरणं करोति, यत्र प्रायः ५०,००० वर्गमीटर् अभूतपूर्वपरिमाणेन ३०० तः अधिकानां शीर्षकम्पनीनां संस्थानां च सहभागिता आकर्षयति, ३,००० तः अधिकानां अत्याधुनिकानाम् एकत्रीकरणं च भवति वृद्धानां परिचर्यायाः परिणामाः, रजत-अर्थव्यवस्थायाः सम्पूर्णां उद्योगशृङ्खलां आच्छादयन्ति ।
प्रदर्शन्यां गुआंगझौ मोबाईल् इत्यनेन 5G+ स्मार्टस्वास्थ्यसेवामञ्चस्य माध्यमेन वृद्धानां कृते उच्चगुणवत्तायुक्ताः, सुविधाजनकाः, गरिमापूर्णाः च वृद्धानां परिचर्यासेवाः निर्मातुं अभिनवसमाधानानाम् एकां श्रृङ्खलां प्रदर्शितवती। तेषु नगरीयनागरिककार्याणां ब्यूरो इत्यनेन सह सहकार्यं कृत्वा वयं वृद्धसेवानां कृते एकं व्यापकं मञ्चं निर्मास्यामः यत् डिजिटलसञ्चिकाप्रबन्धनं, अनुदाननिरीक्षणं, अन्यकार्यं च एकीकृत्य, वृद्धानां परिचर्यासेवानिरीक्षणस्य दक्षतायां सुधारं करिष्यामः, निधिपारदर्शितां च निर्मास्यामः, डिजिटलसुरक्षायाः निर्माणं च करिष्यामः वृद्धानां कृते जालम्।
ज्ञातव्यं यत् गुआंगझौ मोबाईल इत्यनेन सामाजिककार्यकर्तृणां आपत्कालीन-कॉल-प्रति शीघ्रं प्रतिक्रियां दातुं सहायतार्थं बुद्धिमान् क्लाउड्-क्षमता-मञ्चस्य माध्यमेन एआइ-उत्तर-प्रौद्योगिक्याः अपि प्रवर्तनं कृतम्, यत्र सामाजिक-कार्य-स्थानकानाम्, कर्मचारिणां च विस्तृत-श्रेणीं कवरं कृतम् अस्ति तदतिरिक्तं "पिंग एन् टोङ्ग" सेवा आपत्कालीन-आह्वानं, सक्रिय-परिचर्याम् अन्यकार्यं च संयोजयति, तथा च वृद्धानां जीवनसुरक्षां सुनिश्चित्य अस्पतालपूर्व-प्राथमिकचिकित्सायाः सह सम्बद्धा अस्ति, यत् वृद्धानां परिचर्यासेवानां क्षेत्रे गुआंगझौ मोबाईलस्य अभिनवयोगदानं प्रदर्शयति .
गुआंगझौ मोबाईलस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् गुआंगझौ मोबाईल वृद्धानां परिचर्यासेवानां प्रचारार्थं प्रौद्योगिक्याः उपयोगं करोति तथा च भविष्ये सेवानां अनुकूलनं निरन्तरं करिष्यति, वृद्धानां परिचर्याप्रदर्शनस्थलानां निर्माणं प्रवर्धयिष्यति , वृद्धानां जीवनस्य रक्षकः भवन्ति, तथा च सामञ्जस्यपूर्णस्य वृद्धानां परिचर्याव्यवस्थायाः निर्माणे सहायतां कुर्वन्ति।
अस्मिन् वर्षे CIIE रजत-अर्थव्यवस्थायां केन्द्रितं भविष्यति तथा च ३० अधिकानि उच्च-प्रोफाइल-मञ्चानि, मैचमेकिंग-सत्राणि च आयोजयिष्यति, येन उद्योगस्य अभिजातवर्गाः एकत्र आनयिष्यन्ति, येन नूतनानां अवसरानां विषये चर्चा भविष्यति। तस्मिन् एव काले प्रथमः "रजतयुगस्य सुखी महोत्सवः" रजत-अर्थव्यवस्थां सक्रियं कर्तुं संस्कृतिं, स्वास्थ्यं, प्रौद्योगिकी, मनोरञ्जनं च एकीकृत्य स्थापयति । वृद्धानां कृते प्रचलितानां मनोरञ्जन-अनुभवानाम् निर्माणार्थं "वरिष्ठ-सेवा +" अभिनव-सेवा-प्रतिमानानाम् अनेकाः प्रसिद्धाः कम्पनीः प्रवर्तन्ते, येन तेषां जीवनं अधिकं रङ्गिणं, जीवन्तं च भवति
पाठ एवं चित्र|रिपोर्टर पान लिआंग संवाददाता Xiong ये
प्रतिवेदन/प्रतिक्रिया