समाचारं

यिक्सियन ई-वाणिज्य बौद्धिकसम्पत्त्याधिकारस्य रक्षणं करोति तथा च नवीनतां विकासक्षमतां च उत्तेजयति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनता विकासस्य प्रथमं चालकशक्तिः अस्ति, बौद्धिकसम्पत्त्याधिकारस्य रक्षणं च नवीनतायाः रक्षणम् अस्ति । उद्यमविकासस्य मूलसंसाधनरूपेण हुआङ्ग जिन्फेङ्गः जानाति यत् आधुनिकबाजारप्रतिस्पर्धायां बौद्धिकसम्पत्त्याः महत्त्वपूर्णा भूमिका भवति। यिक्सियन ई-वाणिज्यम् एतत् सम्यक् जानाति तथा च बौद्धिकसम्पत्त्याः रक्षणं कम्पनीविकासस्य सर्वोच्चप्राथमिकता इति सर्वदा मन्यते, तथा च पेटन्टप्रौद्योगिक्याः, व्यापारचिह्नानां, व्यापाररहस्यपर्यन्तं प्रतिलिपिधर्मपर्यन्तं व्यापकं विन्यासं कृत्वा सर्वतोमुखं निर्मितवान् , बहुस्तरीय बौद्धिक सम्पत्ति संरक्षण प्रणाली।
यिक्सियन ई-वाणिज्य बौद्धिकसम्पत्त्याधिकारं उद्यमविकासाय रणनीतिकसंसाधनं मूलतत्त्वं च मन्यते, सक्रियरूपेण च तान् निर्माति, प्रबन्धयति, रक्षणं करोति, संचालनं च करोति Yixian ई-वाणिज्य बौद्धिकसम्पत्त्याधिकारस्य सम्मानं करोति तथा च बौद्धिकसंपत्तिकानूनीप्रशिक्षणं करोति, यत्र प्रतिलिपिधर्मस्य, पेटन्टअधिकारस्य, व्यापारचिह्नाधिकारस्य, व्यापाररहस्यस्य च चत्वारि प्रमुखाणि पक्षाः समाविष्टाः सन्ति, येषु ब्राण्डप्रबन्धनं, उत्पादसंशोधनविकासः, उत्पादविपणनम् अन्यविशेषविभागाः च वर्धयितुं कवराः सन्ति बौद्धिकसम्पत्त्याः संरक्षणस्य विषये कर्मचारिणां जागरूकता .
बौद्धिकसम्पत्त्याः अधिकारानां रक्षणं व्यापकरूपेण सुदृढं कर्तुं यिक्सियन ई-वाणिज्येन एकं सम्पूर्णं बौद्धिकसम्पत्त्याः मानकप्रबन्धनव्यवस्था स्थापिता अस्ति, यत्र मूलभूतबौद्धिकसम्पत्त्याः घोषणातः प्रबन्धनात् आरभ्य उच्चस्तरीयसञ्चालनसंरक्षणपर्यन्तं सख्तव्यवस्थाः प्रक्रियाश्च सन्ति Yixian E-commerce इत्यनेन "व्यापारचिह्नसंरक्षणप्रबन्धनमानकाः" तथा "पेटन्टसञ्चिकाप्रणालीप्रबन्धनमानकाः" इत्यादीनां आन्तरिकप्रणाल्याः निर्माणं कृतम्, येषु प्रबन्धनस्य चत्वारः प्रमुखाः पक्षाः सन्ति: पेटन्ट्, व्यापारचिह्नानि, व्यापाररहस्यानि, प्रतिलिपिधर्माः च Yixian E-commerce इत्यस्य व्यापकं कठोरं च संरक्षणरणनीतिः न केवलं कम्पनीयाः विपण्यप्रतिस्पर्धां वर्धयति, अपितु कम्पनीयाः भविष्यस्य विकासाय ठोस आधारं अपि स्थापयति।
यिक्सियन ई-वाणिज्य बौद्धिकसम्पत्त्यसंरक्षणं सुदृढं करिष्यति, स्वतन्त्रसंशोधनविकासक्षमतां सुदृढं करिष्यति, वैश्विकबाजारे स्वस्य प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् अधिकगुणवत्तायुक्तानि सौन्दर्यपदार्थानि च प्रक्षेपयिष्यति तथा च उद्यमानाम् उच्चगुणवत्तायुक्तविकासं प्राप्तुं साहाय्यं करिष्यति।
प्रतिवेदन/प्रतिक्रिया