समाचारं

पूर्वराष्ट्रीयफुटबॉलकप्तानः हाओ जुन्मिन् काङ्गझौ लायन्स् प्रशिक्षणक्षेत्रे ली क्षियाओपेङ्ग् इत्यस्य अनुसरणं कर्तुं सहायकप्रशिक्षकरूपेण उपस्थितः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के बीजिंगसमये काङ्गझौ लायन्स् क्लबः पुनः समूहीकृत्य क्रीडायाः सज्जतायै प्रशिक्षणं आरब्धवान् पूर्वराष्ट्रीयफुटबॉलकप्तानः हाओ जुन्मिन् प्रशिक्षणचित्रेषु दृश्यते स्म ली क्षियाओपेङ्ग् इत्यस्य अनुसरणं कृत्वा, यः पूर्वं शाण्डोङ्ग ताइशान्, वुहान याङ्गत्से च प्रशिक्षितवान् आसीत् ।

काङ्गझौ लायन्स् क्लबस्य प्रेस-अधिकारी झाओ बोकिङ्ग् इत्यनेन पश्चात् हाओ जुन्मिन् इत्यस्य सदस्यतायाः समाचारस्य पुष्टिः कृता यत् सः सामाजिकमाध्यमेषु लिखितवान् यत् "अग्रपङ्क्ति-उद्धारस्य मार्गदर्शनार्थं हाओ जुन्मिनस्य स्वागतम्" इति ।

हाओ जुन्मिन् १९८७ तमे वर्षे जन्म प्राप्य अस्मिन् वर्षे ३७ वर्षीयः अस्ति दूत। २०२२ तमस्य वर्षस्य सत्रे वुहान-याङ्ग्त्से-नद्याः हाओ-जुन्मिन्-इत्यस्य कृते दीर्घकालीन-व्यक्तिगत-वेतनस्य कारणेन द्वयोः पक्षयोः मध्ये विवादः अभवत् । ततः २०२२ तमस्य वर्षस्य अगस्तमासे हाओ जुन्मिन् गुआङ्गझौ-दले मुक्त-एजेण्टरूपेण सम्मिलितः, गुआङ्गझौ-दलस्य प्रशिक्षकत्वेन, खिलाड्यत्वेन च अवरोहणं परिहरितुं साहाय्यं कृतवान् ।

गुआंगझौ-दलस्य दुर्भाग्येन अवरोहणस्य अनन्तरं हाओ जुन्मिन् महाविद्यालये प्रत्यागतवान् अस्मिन् समये सः ली क्षियाओपेङ्ग् इत्यस्य आमन्त्रणेन काङ्ग्झौ लायन्स् इति क्रीडासङ्घस्य सदस्यतां प्राप्तवान् । परन्तु यतः लीगस्य ग्रीष्मकालीनस्थानांतरणविण्डो बन्दः अस्ति, तस्मात् हाओ जुन्मिन् क्रीडकरूपेण पुनरागमनस्य अभिप्रायं कृत्वा अपि शिशिरस्य खिडकी उद्घाटिता यावत् प्रतीक्षां कर्तुं प्रवृत्तः भविष्यति।

(सोहु स्पोर्ट्स मूल पेई ली)