समाचारं

रोन्सेरो : एतत् एमबाप्पे इत्यस्य स्वप्नस्य गृहे पदार्पणं नासीत्, एण्डेरिक् स्वस्य “पार्टिषु” दुर्घटनाम् अकरोत् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २६ : ला लिगा-क्रीडायाः अस्मिन् दौरे रियल मेड्रिड्-क्लबः स्वगृहे एव वैलाडोलिड्-इत्येतत् ३-० इति स्कोरेन पराजितवान् किन्तु सः गोलं न कृतवान् । स्पेनदेशस्य "एएस" इत्यस्य मुख्यसम्पादकः रोन्सेरो इत्यनेन क्रीडायाः विश्लेषणं कृत्वा स्तम्भः लिखितः ।

रोन्सेलो स्तम्भ

एमबाप्पे इत्यस्य अद्यापि प्रतीक्षा कर्तव्या आसीत् - एषः एमबाप्पे इत्यस्य दिवसः भवितुम् अर्हति स्म । सर्वाणि नेत्राणि किलियन् इत्यस्य उपरि आसन्। सैन्टियागो बर्नाब्यू इत्यस्य परितः क्षेत्रं "तप्ततापे उष्णं भवति स्म" (टेबास् महोदय, अगस्तमासे सायं ५वादने अधिकानि क्रीडाः न भवन्ति!), सर्वेषां वर्णानाम् (श्वेत, नारङ्गः, धूसरः च) उफानवत् पीएसजी-जर्सी धारयन्तः प्रशंसकानां बाढः आसीत्

"ग्रे" इति एमबाप्पे इत्यस्य बर्नाब्यू-नगरे पदार्पणस्य मुख्यवर्णः अभवत्, यस्य सः चिरकालात् प्रशंसितः अस्ति । बाल्यकाले यः पिचः स्वप्नः आसीत् सः तस्य प्रथमं धावनं, प्रथमं ब्रेकआउट् धावनं, प्रथमं शॉट् च स्वागतं कृतवान् । परन्तु सः अद्यापि चरमस्थाने नास्ति, तस्य "स्फुलिङ्गस्य" अभावः अस्ति यत् सः अनिवारणीयं करिष्यति यदा सः शतप्रतिशतम् अस्ति तथा च स्वस्य नूतनसहयोगिनां अभ्यस्तः भवति।सः केचन मुख्यविषयाणि दर्शितवान्, परन्तु तस्य स्वप्नस्य (गृहे) पदार्पणं न आसीत् । चिन्ता मा कुरु किलियन, सर्वं आगमिष्यति।

वालवेर्डे, क्रमाङ्कः ८ - २६ वर्षीयः उरुग्वेदेशीयः दिग्गजपरिपक्वतायाः, बुद्धिमत्तायाः च सह क्रीडति । रियल मेड्रिड्-क्लबस्य चतुर्थः कप्तानः क्रूस्-इत्यस्य ८ क्रमाङ्कस्य जर्सी-इत्यस्य उत्तराधिकारं प्राप्तवान्, तस्य संयमः, गर्वः च अस्य संख्यां अधिकं उदात्तं कृतवान् । संख्या तं सर्वथा तनावं न जनयति।