समाचारं

तारः - चेल्सी स्टर्लिंग् इत्यस्य व्यापारं सञ्चो इत्यस्य कृते कर्तुम् इच्छति तथा च आशास्ति यत् म्यान्चेस्टर युनाइटेड् इत्यस्य खिलाडयः वेतनस्य भागः वहति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २६ ब्रिटिशमाध्यमानां "डेली टेलिग्राफ्" इत्यस्य अनुसारं चेल्सी म्यान्चेस्टर युनाइटेड् विङ्गर् सञ्चो इत्यस्य कृते स्टर्लिंग् इत्यस्य व्यापारं कर्तुं विचारयति। अधिकरोमाञ्चकारी सामग्रीं प्राप्तुं श्री लाङ्गस्य क्रीडादलस्य* अनुसरणं कुर्वन्तु।

तस्मिन् एव काले चेल्सी-संस्थायाः ओसिम्हेन्-क्लबस्य ऋणवार्तालापः पुनः आरब्धः अस्ति यत् इदानीं नेपल्स्-क्लबः चेल्सी-सङ्घस्य कृते प्रस्ताविताः शर्ताः बहु अधिकाः सन्ति, परन्तु ओसिम्हेन्-संस्थायाः अपेक्षितं वेतनम् अद्यापि प्रमुखं बाधकं भवितुम् अर्हति

तदतिरिक्तं सञ्चो इत्यस्य वेतनमपि प्रमुखः विषयः अस्ति । म्यान्चेस्टर-युनाइटेड्-क्लबस्य चेल्सी-संस्थायाः सान्चो-इत्यस्य कृते औपचारिकः प्रस्तावः अद्यापि न प्राप्तः, ते च जानन्ति यत् चेल्सी-क्लबस्य तस्मिन् क्रीडने रुचिः अस्ति ।

म्यान्चेस्टर-युनाइटेड्-युवेन्टस्-योः मध्ये वार्तालापः अधिकं प्रगतिशीलः अस्ति यत् सञ्चो-सौदां अन्तिमरूपेण निर्धारयितुं सम्प्रति सन्चो-क्लबस्य अधिकं सम्भाव्यं गन्तव्यं दृश्यते। तदपि, एतत् असम्भवं यत् कोऽपि क्लबः सञ्चो-वेतनस्य पूर्णं व्ययम् स्कन्धे वहितुं इच्छति, युनाइटेड्-संस्थायाः च तत् आग्रहं धारयितुं प्रयत्नः कृतः

यद्यपि चेल्सी-क्लबः फेलिक्स-सहिताः अनेके क्रीडकाः हस्ताक्षरितवन्तः तथापि क्लबः अद्यापि एकं स्ट्राइकरं आनेतुं पश्यति । सञ्चोः अनेकेषु खिलाडिषु अन्यतमः यस्य उपरि चेल्सी दृष्टिः स्थापयति यत् जटिलं सौदान्तं भवति, यस्मिन् द्वौ बृहत् क्लबौ प्रत्यक्षप्रतिद्वन्द्विनौ च सम्मिलितौ स्तः।

अस्मिन् सप्ताहे चेल्सी-नगरं त्यक्त्वा गन्तुं शक्नोति इति कथितः स्टर्लिंग् प्रशिक्षकस्य मारेस्का-योजनायाः भागः नासीत्, तस्य ७ क्रमाङ्कस्य शर्टः फेलिक्स्-इत्यस्य हस्ते समर्पितः । अद्यापि पक्षद्वयं स्टर्लिंग् इत्यस्य समाधानं अन्वेष्टुं वार्तालापं कुर्वन् अस्ति, यस्य अनुबन्धे वर्षत्रयं अवशिष्टम् अस्ति, सप्ताहे प्रायः ३,००,००० पाउण्ड्-रूप्यकाणि अर्जयति । स्टर्लिंग् स्थायीं स्थानान्तरणं इच्छति, युवेन्टस्-क्लबस्य अपि रुचिः अस्ति, परन्तु ऋणं गमनस्य सम्भावना अधिका अस्ति ।

द्रष्टव्यं यत् म्यान्चेस्टर-युनाइटेड्-युनाइटेड्-क्लबः स्टर्लिंग्-इत्यस्य हस्ताक्षरं कर्तुं इच्छति वा, चेल्सी-क्लबः च केवलं तदा एव सञ्चो-सङ्घस्य हस्ताक्षरं करिष्यति यदा सः अन्तिमेषु वर्षेषु क्लबस्य सुव्यवस्थित-वेतन-संरचनायाः अनुकूलतां प्राप्तुं इच्छति |. अस्य अर्थः भवितुम् अर्हति यत्, म्यान्चेस्टर-युनाइटेड्-सङ्घस्य अनुबन्धे वर्षद्वयं अवशिष्टम् अस्ति, अतः सञ्चोः महत्त्वपूर्णं वेतन-कटाहं स्वीकुर्यात्, अथवा म्यान्चेस्टर-युनाइटेड्-सङ्घः तस्य वेतनस्य भागं वहति इति

चेल्सी इत्यनेन चिल्वेल् इत्यपि अस्मिन् सौदान्तरे योजयितुं शक्यते इति संकेताः सन्ति, परन्तु एतावता सञ्चो इत्यस्य विनिमयरूपेण केवलं स्टर्लिंग् एव उपलब्धः अस्ति ।