समाचारं

दश एप्पल् उत्पादाः ये आगामिमासे विच्छिन्नाः भवितुम् अर्हन्ति: iPhone 15 Pro प्रतीक्षते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २६ दिनाङ्के ज्ञापितं यत् एप्पल् इत्यस्य वार्षिकं शरदऋतुसम्मेलनं प्रायः सेप्टेम्बरमासे भवति, अस्मिन् वर्षे अपि अपवादः नास्ति यत् एतत् iPhone १६, नूतनानि AirPods, नूतनानि Apple Watch इत्यादीनि उत्पादानि १० सितम्बर् दिनाङ्के विमोचयिष्यति इति अपेक्षा अस्ति। परन्तु नूतनानां उत्पादानाम् आरम्भस्य अर्थः पुरातनपदार्थानाम् अपि विच्छेदः भवति । 9to5Mac इत्यस्य अनुसारं अत्र एप्पल् इत्यस्य अनेकाः उत्पादाः सन्ति ये आगामिमासे एप्पल् स्टोर् इत्यस्मात् निष्कासिताः भविष्यन्ति इति अपेक्षा अस्ति।

iPhone 15 Pro तथा iPhone 15 Pro Max

२०१८ तमे वर्षे iPhone XS तथा XR इत्येतयोः प्रक्षेपणात् आरभ्य एप्पल्-संस्थायाः प्रवृत्तिः अस्ति यत् तेषां विमोचनात् एकवर्षेण अनन्तरं प्रमुख-आइफोन्-इत्यस्य विच्छेदः भवति, सम्भवतः यतोहि ते अत्यन्तं समानाः सन्ति तथा च एप्पल्-इत्यनेन उपयोक्तारः प्रवेश-स्तरीय-आइफोन्-क्रयणं प्राधान्यं ददाति यदि ते धनस्य रक्षणं कर्तुम् इच्छन्ति अतः आगामिमासे एप्पल्-कम्पन्योः प्रथमस्य टाइटेनियम-आइफोन्-इत्यस्य विदां करिष्यामः इति संभावना वर्तते ।

IT House इत्यनेन उल्लेखितम् यत् iPhone 15 Pro इत्येतत् अपि 6.1-इञ्च्, 6.7-इञ्च् स्क्रीनयुक्तं अन्तिमं Pro series iPhone भवितुम् अर्हति, यतः iPhone 16 Pro इत्यस्य प्रदर्शनं बृहत्तरं भविष्यति इति अपेक्षा अस्ति iPhone 15 Pro इत्यस्य नीलवर्णीयः टाइटेनियमवर्णः अपि iPhone 16 Pro श्रृङ्खलातः अन्तर्धानं भवितुम् अर्हति ।

iPhone 14 Plus इति

iPhone 14 Plus एप्पल् इत्यस्य प्रथमः प्रवेशस्तरीयः बृहत्पर्दे iPhone अस्ति, यः Pro Max श्रृङ्खलायाः समानेन 6.7-इञ्च् प्रदर्शनेन दीर्घकालं यावत् स्थायि बैटरी च सुसज्जितः, परन्तु न्यूनमूल्ये iPhone 14 Plus इत्यनेन २०१७ तमस्य वर्षस्य iPhone 8 Plus इत्यस्य अनन्तरं प्रथमवारं “Plus” इति ब्राण्डिंग् अपि पुनः प्रारभ्यते ।

एप्पल् इत्यनेन गतसप्टेम्बरमासे iPhone 13 mini इत्यस्य विक्रयणं त्यक्तम् किन्तु iPhone 13 इत्यस्य विक्रयणं निरन्तरं कृतम्, अतः अस्मिन् वर्षे अपि iPhone 14 Plus इत्यस्य विक्रयणं त्यक्त्वा एतादृशी रणनीतिः स्वीकुर्वितुं शक्नोति, यदा तु iPhone 14 इत्यस्य विक्रयणं किञ्चित्कालं यावत् भविष्यति।

iPhone 13

एप्पल् इत्यनेन २०२१ तमे वर्षे दीर्घकालं बैटरीजीवनं, नूतनं कॅमेरा-प्रणाली, लघु-नॉच् इत्यादिभिः उन्नयनैः सह iPhone 13 इति प्रक्षेपणं कृतम् । परन्तु अधुना प्रायः ३ वर्षाणि पुराणम् अस्ति, एप्पल्-संस्थायाः आधिकारिकजालस्थले विक्रीयमाणं प्राचीनतमं iPhone अस्ति ।

यदि इतिहासः पुनरावृत्तिः भवति तर्हि iPhone 13 इत्येतत् विच्छिन्नं भविष्यति तथा च iPhone 14 इत्यस्य स्थाने $599 उत्पादः भविष्यति - न्यूनातिन्यूनं यावत् iPhone SE 4 इत्यस्य विमोचनं न भवति।

एप्पल् वॉच सीरीज ९, अल्ट्रा २ तथा एसई २

आगामिमासे त्रयोऽपि एप्पल् वॉच् मॉडल् कृते अपडेट् अपेक्षितम् अस्ति। श्रृङ्खला १० बृहत्तरं (अधिकं च कुशलं) प्रदर्शनं, पतलतरं चेसिस्, सम्भवतः नूतनं चिपसेट् च भवितुं शक्नोति । अल्ट्रा ३ इत्यस्य अपि अस्मिन् वर्षे लघु अपडेट् प्राप्तुं शक्यते, यदा तु SE 3 इत्यस्य मूल्यं न्यूनं स्थापयितुं प्लास्टिकस्य आवरणं प्रति स्विच् भविष्यति इति चर्चा अस्ति ।

यदि सर्वाणि Apple Watches अपडेट् भवन्ति तर्हि Apple सम्भवतः वर्तमान-पीढीयाः Series 9, Ultra 2, SE 2 मॉडल्-विक्रयणं स्थगयिष्यति ।

एयरपोड्स् २ तथा एयरपोड्स् ३

एप्पल् २०१९ तः AirPods 2 इत्येतत् प्रवेशस्तरीयं उत्पादं विक्रयति यत् सर्वाणि मूलभूतविशेषतानि सस्तीमूल्ये प्रदाति । एयरपोड्स् ३ इति २०२१ तमे वर्षे स्थानिकश्रव्यं, उत्तमध्वनिगुणवत्ता, अन्यविशेषता च सह प्रारब्धः अपि एप्पल् इत्यनेन एयरपोड्स् २ इत्येतत् पङ्क्तिषु स्थापितं । तथापि एतत् शीघ्रमेव परिवर्तनीयम्।

आगामिमासे एप्पल्-कम्पनी द्वौ नूतनौ एयरपोड्स् ४ मॉडल्, एण्ट्री लेवल मॉडल् यत् एयरपोड्स् २ इत्यस्य स्थाने स्थास्यति, एयरपोड्स् ३ इत्यस्य स्थाने मिड्-रेन्ज् मॉडल् च प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति मध्य-परिधि-माडल-मध्ये शोर-रद्दीकरणं भवति इति अपेक्षा अस्ति, यत् विद्यमान-एयरपोड्-२-इत्यत्र उपलब्धं नास्ति । एतयोः AirPods मॉडलयोः प्रक्षेपणेन AirPods 2 तथा AirPods 3 इत्येतयोः द्वयोः अपि विच्छेदः भवितुं शक्नोति ।

iPad mini 6 तथा iPad 10

एप्पल् इत्यस्य सस्तीतमौ आईपैड् द्वौ आईपैड् मिनी ६, आईपैड् १० च आगामिमासे अपडेट् प्राप्तव्याः। यद्यपि एप्पल् इत्यनेन अस्मिन् वर्षे पूर्वं iPad 10 इत्यस्य मूल्यं न्यूनीकृतम् तथापि अस्मिन् वर्षे अपि अस्य अपडेट् भविष्यति इति अफवाः सन्ति । एकदा एप्पल् iPad 11 इत्यस्य प्रारम्भं कृत्वा अपि सम्भवति यत् iPad 10 इत्यस्य विक्रयः न्यूनमूल्येन निरन्तरं भविष्यति, परन्तु तस्य विच्छेदस्य सम्भावना अधिका अस्ति।

iPad mini इत्यस्य विषये अपि आगामिमासस्य आरम्भे एव तस्य विच्छेदः करणीयः। नूतनं मॉडल् एप्पल् इन्टेलिजेन्स् इत्यस्य समर्थनं, अधिकं भण्डारणस्थानं, सम्भाव्यं एप्पल् पेन्सिल प्रो समर्थनं च प्रदास्यति इति अपेक्षा अस्ति ।

यदि भवान् एतेषु कस्यापि उत्पादस्य क्रयणं कर्तुं विचारयति तर्हि सेप्टेम्बरमासपर्यन्तं प्रतीक्षां कर्तुं सर्वोत्तमम्।