2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य २६ दिनाङ्के त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः सामूहिकरूपेण किञ्चित् अधिकं उद्घाटिताः । तेषु शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ०.०४% वर्धितः २८५५.४७ बिन्दुः, शेन्झेन्-घटकसूचकाङ्कः ०.१६% वर्धितः ८१९४.९४ बिन्दुः, चुआङ्ग-सूचकाङ्कः ०.२% वर्धितः १५५०.०४ बिन्दुः च अभवत्
डिस्कदृष्ट्या पाश्चात्यमूलसंरचनानां, कृत्रिमबुद्धेः च अवधारणाः सक्रियाः सन्ति, यदा तु उच्चगतिताम्रसंयोजनानि, जेनेरिकौषधानि, प्रकाशविद्युत्, बृहत्विमानानि, अतिचालकविषयाणि च दुर्बलाः भवन्ति
पवनस्य आँकडानि दर्शयन्ति यत् द्वयोः नगरयोः तथा बीजिंग-स्टॉक-एक्सचेंजस्य कुलम् २०५१ स्टॉक्स् वर्धिताः, २०६९ स्टॉक्स् पतिताः, १,२३१ स्टॉक्स् च सपाटाः आसन् ।
धनस्य दृष्ट्या केन्द्रीयबैङ्केन मुक्तबाजारे ४७१ अरब युआन् इत्यस्य ७ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनं आरब्धम्, यत्र परिचालनव्याजदरः १.७०% आसीत् केन्द्रीयबैङ्केन ३०० अरब युआन् एकवर्षीयं एमएलएफ-सञ्चालनम् अपि आरब्धम्, विजयस्य दरः २.३०% अपरिवर्तितः एव अभवत् । पवनदत्तांशैः ज्ञायते यत् अद्य ५२.१ अरब युआन् विपरीतपुनर्क्रयणस्य अवधिः समाप्तः भवति, अगस्तमासे ४०१ अरब युआन् एमएलएफस्य अवधिः समाप्तः भवति ।
वित्तपोषणस्य दृष्ट्या द्वयोः नगरयोः वित्तपोषणशेषं ५.५०९ अरब युआन् न्यूनीकृत्य कुलम् १.३८४१७७ अरब युआन् अभवत् ।
विनिमयदरस्य दृष्ट्या अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः ७.११३९ आसीत्, यत् २१९ आधारबिन्दुवृद्धिः अभवत् ।