2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्त २५ दिनाङ्के एसटी हङ्गाओ (००२६६५.एसजेड्) इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के कम्पनीयाः शेयर्-सूचीकरणं समाप्तुं शेन्झेन्-स्टॉक-एक्सचेंजस्य निर्णयः कम्पनी प्राप्तवती प्रासंगिकविनियमानाम् अनुसारं .कम्पनीयाः भागाः २०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के विसूचिताः भविष्यन्ति ।
२०२४ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्कात् २०२४ तमस्य वर्षस्य जून-मासस्य २७ दिनाङ्कपर्यन्तं कम्पनीयाः स्टॉकस्य दैनिकं स्टॉकस्य समापनमूल्यं विंशतिव्यापारदिनानां कृते १ युआन्,स्टॉक डिलिस्टिंग् इत्यस्य स्थितिः सम्मिलितः।शेन्झेन् स्टॉक एक्सचेंजस्य निर्णयानुसारं कम्पनीयाः शेयर्स् डिलिस्टिंग् अवधिं न प्रविशन्ति तथा च लिस्टिंग् समाप्तुं निर्णयस्य अनन्तरं पञ्चदशव्यापारदिनानां अन्तः विलिस्ट् करिष्यन्ति।
निलम्बनात् पूर्वं स्टॉकमूल्यं प्रतिशेयरं ०.३७ युआन् आसीत्, कुलविपण्यमूल्यं च ९२६ मिलियन युआन् आसीत् ।मे २० दिनाङ्कपर्यन्तं एसटी हङ्गाओ इत्यस्य भागधारकाणां संख्या १४०,००० आसीत् ।
अगस्तमासस्य २५ दिनाङ्कपर्यन्तं अस्मिन् वर्षे २९ ए-शेयर-सूचीकृताः कम्पनयः सूचीकृताः सन्ति, येषु सर्वेषु मुखमूल्यं स्पर्शं कृत्वा सूचीकृताः अभवन् ।
सार्वजनिकसूचना दर्शयति यत् एसटी हङ्गाओ इत्यस्य स्थापना २००१ तमे वर्षे अभवत् तथा च २०१२ तमे वर्षे शेन्झेन् स्टॉक एक्सचेंज इत्यत्र सूचीकृतम् अस्ति ।इदं मुख्यतया प्रकाशतापीयविद्युत्निर्माणं, प्रकाशतापीय ऊर्जाभण्डारणं + बहुऊर्जापूरकं, ऊर्जाभण्डारणप्रौद्योगिकी, हाइड्रोजन ऊर्जायाः उपयोगः, विद्युत्स्थानकवायुशीतलनं च इत्यत्र संलग्नम् अस्ति , अपशिष्टतापविद्युत् उत्पादनं, स्वच्छतापनं च , विलवणीकरणम् इत्यादयः व्यापाराः।
एसटी हङ्गाओ इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं कम्पनीयाः मुख्यव्यापारः विद्युत्स्थानकस्य वायुशीतलनप्रणालीनां उत्पादनं विक्रयणं च अस्ति तथा च सौरतापीयविद्युत्निर्माणार्थं मूलसाधनानाम् आपूर्तिः एकस्याः परियोजनायाः अनुबन्धराशिः तुल्यकालिकरूपेण बृहत् भवति, यस्य परिणामः अस्ति तत्सम्बद्धग्राहिभ्यः विक्रयः तुल्यकालिकरूपेण एकाग्रः भवति। यतो हि एकस्य अनुबन्धस्य राशिः महती भवति, यदि व्यक्तिगतपरियोजनानां वितरणं समये न भवति, अथवा ग्राहककारणात् परियोजनानिर्माणे विलम्बः भवति तर्हि कम्पनीयाः परिचालनप्रदर्शने वर्षे वर्षे उतार-चढावः भवितुम् अर्हति
२०२३ तमे वर्षे कम्पनी कुलसञ्चालनआयः प्रायः ८९४ मिलियन युआन् प्राप्स्यति, यत् वर्षे वर्षे ३७.१% वृद्धिः अस्ति;सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभः प्रायः ३१६ मिलियन युआन् आसीत्, यदा तु गतवर्षस्य समानकालस्य २५५ मिलियन युआन् हानिः अभवत्
२०२४ तमस्य वर्षस्य प्रथमत्रिमासे कम्पनीयाः कुलसञ्चालनआयः प्रायः ३८३ मिलियन युआन् प्राप्तः, यत् वर्षे वर्षे ६८.२७% वृद्धिः अभवत्, मुख्यतया प्रतिवेदनकालस्य तुलने वायुशीतलनस्य सौरतापीयपरियोजनानां च वृद्धेः कारणात् गतवर्षस्य एव अवधिः कम्पनी प्रायः ६८.४३३५ मिलियन युआन् इत्यस्य शुद्धलाभहानिम् अवाप्तवती यत् सूचीबद्धकम्पनीयाः भागधारकाणां कारणं भवति, यत् गतवर्षस्य समानकालस्य प्रायः १०५ मिलियन युआन् हानिः अभवत्