समाचारं

किं भवन्तः मन्यन्ते यत् यदि भवन्तः पॅकेजिंग् परिवर्तयन्ति तर्हि तत् सम्यक् भविष्यति? अस्मात् "चॉकलेट" इत्यस्मात् सावधानाः भवन्तु!

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Huizhou Public Security] इत्यस्मात् पुनरुत्पादितः अस्ति;
अधुना सीमाशुल्कविभागः
आगच्छन्तं मेलस्य निरीक्षणं कुर्वन्
"स्वास्थ्य उत्पादाः" इति घोषितं ईमेल प्राप्तम्।
यन्त्रनिरीक्षणचित्रेषु असामान्यताः सन्ति
अनपैकिंग् करणं निरीक्षणं च कृत्वा
मेलमध्ये सीमाशुल्क अधिकारी
गांजा “चॉकलेट” जप्त
शुद्धभार २२ ग्राम
व्यावसायिकसंस्थाभिः मूल्याङ्कितः
"चॉकलेट" इत्यस्मिन् समाविष्टम् अस्ति
टेट्राहाइड्रोकैनाबिनोल (THC) सामग्री
सम्प्रति
प्रकरणं प्रक्रियायै सीमाशुल्कतस्करीविरोधीविभागे स्थानान्तरितम् अस्ति
अधुना अन्वेषणं आक्रमणं च परिहरितुं
अपराधिनः यत्किमपि करिष्यन्ति
औषधानि यथा वेषं धारयन्तु
"नित्यभोजनम्" अथवा "नित्य आवश्यकताः" ।
व्याकुलजले मत्स्यपालनस्य प्रयासः
जनाः स्वस्य सतर्कतां शिथिलं कुर्वन्तु
यथा, योजितम्
टेट्राहाइड्रोकैनाबिनोल (THC) खाद्य पदार्थ
गांजा "Catalogue of Narcotic Drugs (2013 Edition)" इत्यस्मिन् समाविष्टा अस्ति तथा च मम देशे नियन्त्रितमादकद्रव्यम् अस्ति। "मादकद्रव्याणां मनोरोगनिवारकपदार्थानाञ्च प्रशासनविनियमानाम्" अनुसारं राज्यं मादकद्रव्येषु प्रयुक्तानां मूलऔषधीयवनस्पतयः, तथैव मादकद्रव्याणां मनोरोगनिवारकद्रव्याणां च नियन्त्रणं करोति
प्रासंगिकाः नियमाः विनियमाः च
चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेद ३४७ अनुसारं औषधानां तस्करी, विक्रयणं, परिवहनं, निर्माणं च, परिमाणं यथापि भवतु, आपराधिकः अपराधः अस्ति, तस्य आपराधिकदायित्वस्य अन्वेषणं भविष्यति, तस्य मृत्युदण्डः अपि भवितुम् अर्हति
यः कश्चित् निम्नलिखितपरिस्थितौ मादकद्रव्याणां तस्करीं, विक्रयणं, परिवहनं, निर्माणं वा करोति तस्य १५ वर्षाणां कारावासः, आजीवनकारावासः, मृत्युदण्डः वा दण्डितः भविष्यति, तस्य सम्पत्तिः च जब्धः भविष्यति:
(१) एककिलोग्रामात् अधिकं अफीमस्य, ५० ग्रामात् अधिकं हेरोइन् अथवा मेथाम्फेटामाइन्, अन्यमादकद्रव्याणां वा बृहत् परिमाणेन तस्करी, विक्रयणं, परिवहनं, निर्माणं च
(२) मादकद्रव्यसमूहानां तस्करी, विक्रयणं, परिवहनं, निर्माणं च इति समूहस्य अग्रणीः;
(३) औषधानां तस्करी, विक्रयणं, परिवहनं, निर्माणं च कर्तुं सशस्त्रं आवरणं;
(4) निरीक्षणस्य, निरोधस्य वा हिंसायाः सह प्रतिरोधः, यदि परिस्थितिः गम्भीरः भवति;
(5) संगठित अन्तर्राष्ट्रीय मादकद्रव्यव्यापारक्रियाकलापयोः भागग्रहणम्।
ये औषधानां तस्करीं, विक्रयणं, परिवहनं, निर्माणं च बहुवारं कुर्वन्ति, तेषां कृते औषधानां परिमाणं सञ्चितरूपेण गण्यते
हुइझोउ पुलिस भवन्तं स्मारयति
औषधानां “लालरेखा” स्पृशितुं न शक्यते
मादकद्रव्यसम्बद्धानां अपराधानां घोरदण्डः अवश्यं भवितव्यः
औषधं न इति वक्तुं मयि आरभ्यते
वायरसविरोधी युक्तयः
1. औषधानां प्रकारान् हानिान् च अवगन्तुं विशेषतः नूतनानां औषधानां वेषं ज्ञात्वा औषधानां शीघ्रं परिचयः अङ्गीकारः च भवति।
२०.
3. मित्रतां कुर्वन् सावधानाः भवन्तु, दुर्व्यवहारयुक्तेभ्यः मित्रेभ्यः दूरं तिष्ठन्तु। यदा भवतः परितः मित्राणि किमपि नूतनं अनुशंसन्ति यत् भवतः कृते औषधं दृश्यते तदा अवश्यमेव अस्वीकारस्य बहानानि अन्विष्यताम् ।
4. अन्धं जिज्ञासां मा कुरुत वा संयोगं मा कुरुत मादकद्रव्याणां दुरुपयोगः एकवारं मादकद्रव्याणां संपर्कं प्राप्य भवतः जीवनं प्रभावितं करिष्यति।
५.
स्रोतः : ग्वाङ्गडोङ्ग औषधनियन्त्रण
प्रतिवेदन/प्रतिक्रिया