समाचारं

"हाइड्रोजन"-गैस-पैक्-इत्यस्य निःश्वासेन सर्वेषां रोगानाम् चिकित्सा कर्तुं शक्यते वा ?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चीनदेशे अनेकेषु स्थानेषु "हाइड्रोजन" इत्यस्य मूलरूपेण स्वास्थ्यसेवाप्रतिरूपं शान्ततया उद्भूतम् अस्ति । "हाइड्रोजन-आक्सीजन-अनुभव-केन्द्रम्", "हाइड्रोजन-आक्सीजन-बार", "हाइड्रोजन-आक्सीजन-क्लब्" इत्यादीनि स्थानानि एतादृशानि स्थानानि अभवन् यत्र प्रतिदिनं प्रातःकाले बहवः वृद्धाः जनाः प्रवेशं कर्तुं गन्तव्याः सन्ति
"सर्वरोगाणां चिकित्सा" इति घोटाला पुनः अत्र अस्ति
संवाददाता ज्ञातवान् यत् विपण्यां केचन हाइड्रोजन-आक्सीजन-अनुभवकेन्द्राः दावान् कुर्वन्ति यत् हाइड्रोजनस्य निःश्वासः अर्बुदानां विरुद्धं युद्धं कर्तुं, वृद्धत्वस्य प्रतिरोधं कर्तुं, विविध-कठिन-जटिल-रोगाणां समाधानं च कर्तुं शक्नोति
शान्क्सी-प्रान्तस्य जिन्झोङ्ग-नगरस्य ताइगु-मण्डले व्हिशेल्टन-हाइड्रोजन-आक्सीजन-अनुभव-केन्द्रं नामकं भण्डारं हाइड्रोजन-शॉवरहेड्, हाइड्रोजन-जल-कप-, हाइड्रोजन-समृद्धजल-यन्त्राणि च इत्यादीनि उत्पादानि विक्रयति
संवाददाता द्वितीयतलस्य अनुभवक्षेत्रं प्रति कर्मचारिणां अनुसरणं कृतवान् एकः व्याख्याता एकदर्जनाधिकानां वृद्धानां कृते हाइड्रोजन-आक्सीजन-यन्त्रस्य चमत्कारिक-प्रभावानाम् प्रचारं कुर्वन् आसीत् : एतत् न केवलं रक्तं शुद्धं कर्तुं रक्तवाहिनीनां भित्तिषु लोचं पुनः स्थापयितुं शक्नोति, परन्तु हृदय-मस्तिष्क-रोगाणां निवारणं अपि कुर्वन्ति ।
घटनास्थले वाद्यमानस्य प्रचारात्मके भिडियोमध्ये तथाकथितविशेषज्ञाः दावान् कृतवन्तः यत् हाइड्रोजनजलं पिबन् कोशिकानां क्षतितः रक्षणं कर्तुं शक्यते तथा च हृदय-मस्तिष्करोगः, सन्धिरोगः, गठियाः, जठरान्त्ररोगः, श्वसनरोगः, एलर्जीरोगः च पराजयितुं शक्यते। विक्रेता अपि दावान् अकरोत् यत् हाइड्रोजनवायुः निःश्वासयित्वा हाइड्रोजनजलं पिबन् कर्करोगस्य विकासं प्रभावीरूपेण नियन्त्रयितुं शक्यते।
यदा वृद्धाः हाइड्रोजन-श्वासस्य अनुभवं कुर्वन्ति स्म, तदा कर्मचारिभ्यः हाइड्रोजन-श्वासस्य "सफलाः" प्रकरणाः पाठिताः आसन् ।
विक्रेतुः सर्वाणि सज्जतानि सन्ति यत् वृद्धाः हाइड्रोजन-आक्सीजन-यन्त्राणि क्रेतुं शक्नुवन्ति। हाइड्रोजनस्य चमत्कारिकचिकित्साप्रभावस्य सत्यापनार्थं विक्रयकर्मचारिणः "विलयितजलसान्द्रतानिर्धारणविलयनस्य" उपयोगेन स्थले एव परीक्षणं कृतवन्तः यदा अस्य अभिकर्मकस्य उपयोगं कुर्वन्ति, यदि जले हाइड्रोजनं भवति तर्हि अभिकर्मकं योजयित्वा जलं नीलवर्णात् पारदर्शकं परिवर्तयिष्यति यदि हाइड्रोजनं नास्ति तर्हि जलं सर्वदा नीलवर्णीयं तिष्ठति।
एतादृशाः परीक्षणपरिणामाः केवलं जले जलवायुः अस्ति इति सिद्धयितुं शक्नुवन्ति, परन्तु जलवायुस्य रोगचिकित्सायाः च मध्ये किमपि सम्बन्धं न सूचयन्ति । परन्तु विक्रेता अवदत् यत् एतत् हाइड्रोजनयुक्तजलस्य चमत्कारिकस्य एण्टीऑक्सिडेण्ट् प्रभावस्य प्रतिबिम्बम् अस्ति ।
अस्य विशेल्टन-अनुभव-केन्द्रस्य प्रभारी व्यक्तिः पत्रकारैः अवदत् यत् एकवर्षात् अधिके काले सः ३०० तः अधिकानि हाइड्रोजन-आक्सीजन-यन्त्राणि विक्रीतवान्, यत् सः सहजतया अभिलेखितवान् अस्मिन् वर्षे तस्य खाते १५ लक्षं युआन् धनं ग्रहीतुं नत्वा इव अस्ति।
वार्तालापस्य कालस्य मध्ये सः संवाददातृभ्यः अपि प्रकटितवान् यत् तेषां विपणनवाक्पटुतायां नियतदिनचर्याः सन्ति, ये मुख्यतया निम्नलिखितबिन्दवः परितः परिभ्रमन्ति: "लघुतमाः अणुः, दुष्प्रभावः नास्ति, शोथविरोधी, चयनात्मकं एण्टीऑक्सिडेण्ट्, तथा च महत्त्वपूर्णक्षणेषु उपयोक्तृणां साझेदारी प्रभावं अनुभूय उपयुज्यताम्, ये उपयोक्तारः तस्य प्रभावं नास्ति इति अनुभवन्ति तेषां साझेदारी कर्तुं न अनुमतिः भविष्यति।
वृद्धानां बटुकं लक्ष्यं कृत्वा प्रचारः
हेबेई प्रान्ते शिजियाझुआङ्ग्-नगरे "डी हाइड्रोजन" हाइड्रोजन-आक्सीजन-अनुभव-भण्डारे हाइड्रोजन-श्वास-क्लबः प्रयासं कर्तुं स्वतन्त्रः इति चिह्नं लिखितम् अस्ति संवाददाता दृष्टवान् यत् भण्डारे अनुभविनो सर्वे वृद्धाः जनाः सन्ति, "स्वास्थ्यव्याख्याता" अपि रोगानाम् चिकित्सायै "हाइड्रोजन-श्वासस्य" सफलप्रकरणानाम् विषये प्रचारं कुर्वन् आसीत्
अत्र विक्रेता अवदत् यत् पूर्वं एकः वृद्धः आसीत् यस्य मस्तिष्कस्य रोधगलनं जातम् आसीत्, सः किञ्चित्कालं यावत् हाइड्रोजनं निःश्वासं कृत्वा सुचारुतया गच्छति स्म, स्पष्टतया वक्तुं शक्नोति च सः अपि आक्रोशितवान् यत् अयं भण्डारः अतीव विलम्बेन उद्घाटितः।
यदा संवाददाता हाइड्रोजन-श्वास-यन्त्रस्य प्रभावशीलतायाः विषये प्रश्नान् उत्थापितवान् तदा अनुभवकेन्द्रे "स्वास्थ्य-व्याख्याता" संवाददातारं अवदत् यत् सर्वेषां शरीरं भिन्नं भवति, हाइड्रोजन-श्वासस्य प्रभावाय यः समयः भवति सः स्वाभाविकतया भिन्नः भवति केवलं कतिचन अनुभवाः एव पर्याप्ताः न सन्ति केवलं गृहे हाइड्रोजन-श्वास-यन्त्रं क्रीत्वा प्रतिदिनं तस्य निःश्वासेन एव तस्य लाभः आजीवनं भवितुम् अर्हति । वस्तुतः एतानि सर्वाणि वचनानि सन्ति।
अत्रत्याः कर्मचारीः पत्रकारैः सह अवदन् यत् तेषां अनुभवकेन्द्रं वर्षभरि उद्घाटितम् अस्ति, प्रातः ७ वादनात् आरभ्य, प्रतिदिनं च निःशुल्कं हाइड्रोजन-श्वास-अनुभव-क्रियाकलापाः ६ भवन्ति, ये जनाः निःशुल्कं अनुभवितुं आगच्छन्ति, तेषु अधिकांशः दीर्घकालीन-मूल-रोगयुक्ताः वृद्धाः सन्ति तथा दुर्बल निवारण जागरूकता।
शिजियाझुआङ्ग्-नगरे Hydrogen Hui Hydroxygen इति अन्यः स्वास्थ्य-अनुभव-भण्डारः अपि द्वारे "Hydrogen Inhalation Free Experience" इति चिह्नं भवति ।
भण्डारे हाइड्रोजन-आक्सीजन-यन्त्राणां मूल्यं १५,००० युआन्-तः २६,००० युआन्-पर्यन्तं भवति । अत्रत्याः हाइड्रोजन-आक्सीजन-यन्त्राणि न केवलं विक्रीयन्ते, अपितु भाडेन अपि भवन्ति, जलवायुशोषणकार्डस्य कृते अपि आवेदनं कर्तुं शक्नुवन्ति । एतादृशी लचीली परिवर्तनशीलं च प्रबन्धनपद्धतिः वृद्धानां कृते विकल्पान् प्रदातुं शक्नोति इति भासते, परन्तु वस्तुतः ते वृद्धानां स्वेच्छया स्वस्य पेन्शननिधिं व्ययितुं यथाशक्ति प्रयतन्ते
अस्य हाइड्रोजन-आक्सीजन-स्वास्थ्य-अनुभव-केन्द्रस्य पोस्टरे "हाइड्रोजन-जलं पिबन् हाइड्रोजन-वायु-निःश्वासः" इति चिकित्सा-व्याप्तिः वस्तुतः प्रायः सर्वान् रोगान् आच्छादयति
एकः संवाददाता राज्यस्य औषधप्रशासनस्य आधिकारिकजालस्थले जाँचं कृतवान् यत् हाइड्रोजन-आक्सीजन-यन्त्राणि खलु चिकित्सा-उपकरणानाम् त्रयः वर्गाः सन्ति तथापि सम्प्रति केवलं एकः हाइड्रोजन-आक्सीजन-परमाणुकर्त्ता प्रमाणीकृतः अस्ति, तस्य कृते प्रासंगिकं प्रमाणीकरणं न प्राप्तम् अन्यब्राण्ड् हाइड्रोजनस्य आक्सीजनस्य च यन्त्राणां विपण्यां पञ्जीकरणसूचना।
मम देशे बहवः कानूनाः उत्पादप्रचारविषये स्पष्टाः प्रावधानाः सन्ति- १.
अग्रपङ्क्तौ संवाददातारः हाइड्रोजन-आक्सीजन-यन्त्राणां स्रोतनिर्मातृणां अन्वेषणं कुर्वन्ति
शेन्झेन् वेशिलुन् कम्पनी एकः कम्पनी अस्ति या बहुवर्षेभ्यः हाइड्रोजनस्य आक्सीजनस्य च यन्त्राणां उत्पादनं विक्रयं च कुर्वन् अस्ति experience hall project इत्यस्य सम्प्रति अल्पं मार्केट् स्पर्धा अस्ति तथा च उत्पादस्य लाभः अत्यन्तं अधिकः अस्ति।
उत्पादविक्रयरणनीत्याः दृष्ट्या विक्रयनिदेशकः पत्रकारैः अवदत् यत् तेषां कम्पनी स्वस्य मताधिकारधारकाणां कृते सम्पूर्णं प्रशिक्षणं शिक्षणसामग्री च समर्थनं प्रदाति मुख्यालयः नियमितरूपेण व्यावसायिकव्याख्यातानाम् अध्यापनार्थं मताधिकारभण्डारं प्रेषयति व्याख्याताः त्रयः वर्गाः विभक्ताः सन्ति आदेशानां व्यवहारानां च सुविधायै प्रयुक्ताः सर्वे स्वकर्तव्यं निर्वहन्ति । उत्पादविक्रयणस्य लक्ष्यग्राहकाः स्पष्टतया ४० तः ६० वर्षाणां मध्ये जनाः सन्ति ।
लिन् महोदयस्य दृष्टौ यन्त्रविक्रयणं सुलभं भवति, तत्र बहु ​​कौशलं भवति, विशेषतः यदा अन्येभ्यः व्यञ्जनानि परोक्ष्यते। यदा भवन्तः मध्यमवयस्कं दम्पतीं एकत्र आगच्छन्तं पश्यन्ति तदा भवन्तः कष्टं प्रेरयितुं अर्हन्ति यत् पुरुषः यजमानः कार्यभारं ग्रहीतुं न शक्नोति इति। यदा अहं सौन्दर्यप्रेमिकां युवतीं मिलित्वा वक्ष्यामि यत् हाइड्रोजनयुक्तं जलं पिबन् तस्याः सौन्दर्यं, वजनं न्यूनीकर्तुं च साहाय्यं कर्तुं शक्यते।
यथा यथा गपशपः प्रगच्छति स्म, तथैव लिन् महोदयः अपि संवाददातृभ्यः स्वीकृतवान् यत् "हाइड्रोजनचिकित्सा" वस्तुतः केवलं नौटंकी एव, तेषां केवलं चिकित्सायन्त्राणां विकासस्य सामर्थ्यं नास्ति
रिपोर्टरः शेन्झेन्-नगरस्य लोङ्गगैङ्ग-मण्डले शेन्झेन्-आओशिडुन्-पर्यावरण-प्रौद्योगिकी-कम्पनी-लिमिटेड्-इत्यत्र आगतः, ते हाइड्रोजन-जल-कप-, हाइड्रोजन-शोषक-, हाइड्रोजन-समृद्ध-जल-यन्त्र-तः आरभ्य हाइड्रोजन-स्नान-यन्त्राणां यावत् हाइड्रोजन-आक्सीजन-उत्पादानाम् एकां श्रृङ्खलां उत्पादयन्ति
कम्पनीयाः उत्पादप्रदर्शनभवने संवाददातारः दृष्टवन्तः यत् एतेषां हाइड्रोजनजनरेटर्-हाइड्रोजन-समृद्धजलयन्त्राणां स्वरूपं साधारणजलवितरकानाम् अत्यन्तं सदृशं भवति, अधिकांशमाडलस्य मूल्यं च १०,००० युआन्-अधिकं भवति प्रबन्धकः याङ्गः पत्रकारैः उक्तवान् यत् व्ययस्य दृष्ट्या हाइड्रोजन-आक्सीजन-यन्त्रस्य गैस-प्रवाहस्य दरः यथा अधिकः भवति तथा मूल्यं अधिकं भवति । जलवायु-आक्सीजन-यन्त्राणां विपण्यं सम्प्रति अत्यन्तं अराजकम् अस्ति, तत्र मानकविक्रयमूल्यं नास्ति । प्रबन्धकः याङ्गः स्पष्टतया अवदत् यत् तेषां उत्पादानाम् मार्केट् गाइड् मूल्यानि सामान्यतया त्रयः श्रेण्यां विभक्ताः सन्ति : १९,८०० युआन्, १५,८०० युआन्, ११,८०० युआन् च, यदा तु व्ययः केवलं २००० युआन् तः ३,००० युआन् तः अधिकः भवति यदा एकः संवाददाता पृष्टवान् यत् तेषां कम्पनीद्वारा निर्मितस्य हाइड्रोजन-आक्सीजन-यन्त्रस्य, हाइड्रोजन-समृद्धस्य जलयन्त्रस्य च वास्तवमेव चमत्कारिकः प्रभावः अस्ति वा इति तदा कम्पनीयाः प्रबन्धकः याङ्गः वस्तुतः अवदत् यत् सः स्वयमेव स्पष्टतया वक्तुं न शक्नोति इति।
संवाददातृभिः ज्ञातं यत् सम्प्रति बहवः व्यापारिणः मार्केट्-परिवेक्षणं परिहरितुं WeChat-समूहान् निर्मान्ति, ते स्व-उत्पादानाम् अनुमोदनार्थं बहूनां प्रचार-वीडियो, लेख-पत्राणि, अन्य-सामग्रीणि च निर्मान्ति प्रसारयन्ति च visit समूहः हाइड्रोजनस्य निःश्वासस्य, हाइड्रोजनजलस्य पेयस्य च तथाकथितानां लाभानाम् अनुभवानां च आदानप्रदानं करोति। केचन अफलाइन-भण्डाराः शान्ततया अपि ऑनलाइन-रूपेण गतवन्तः, तेषां विक्रय-विधयः च अधिकगुप्ताः सन्ति ।
आशास्महे यत् नियामकप्राधिकारिणः एतादृशविषयेषु महत् महत्त्वं ददति, प्रबन्धनप्रयत्नाः च वर्धयिष्यन्ति। लक्षशः वृद्धानां सुखदजीवनं समग्रसमाजस्य समन्वितप्रयत्नार्हति।
व्यापकः सीसीटीवी डॉट कॉम, सीसीटीवी वित्त
स्रोतः - अरोरा न्यूज नॉर्थईस्ट नेटवर्क
प्रतिवेदन/प्रतिक्रिया